________________ उईरणा 689 अभिधानराजेन्द्रः भाग 2 उईरणा उच्छ्रवासस्वरशब्दयोः एतत्प्राणभाषाशब्दाभ्यां सह यथा-संख्येन युक्तमुक्तं "ते ते बंधतगा कसायाणमिति' तत्र मिथ्याष्टिसास्वादना योजना / सा चैव उच्छ्वासनामः प्रायः पान-पर्याप्तापर्याप्ताः अनन्तानुबन्धिनामुदीरकास्तेषां तद्वेदकत्वात् / अप्रत्याख्यासर्वेप्युदीरकाः (सराणयत्ति) द्वित्वेपि बहुवचनं प्राकृतत्वात्। ततः स्वरयोः नावरणानां देशविरतिपर्यन्ताः संज्वलन-क्रोधमानमायालोभानां सुस्वरदुःस्वरयोः प्रागुक्ता उदीरकाः सर्वेपि भाषा-पर्याप्तापर्याप्ता द्रष्टव्याः / स्वस्वबन्धव्यवच्छेदादक उदीरकाः हास्यादिषट्कस्यापूर्वगुणयद्यपि स्वरयोः प्रागेवोदीरका उक्तास्तयापि ते भाषापर्याप्तापर्याप्ता स्थानका उदीरकाः। एवोदीरका वेदितव्या इति विशेषोपदर्शनार्थं पुनरुपादानम् / तथा जावूण खणो पढमो, संहरइ हासाणमेव मियरासिं। सर्वज्ञानां केवलिनामुच्छ्रवासभाषे यावन्नाद्यापि निरोधमुपगच्छतस्ता- देवा नेरइया भव-ट्ठिई केइ नेरइया ||24|| वदुदीरितेऽत्र निरोधानन्तरमुदयाभावान्नोदीरणा भवति / यावत् प्रथमः क्षणः किश्चिदूनो भवति प्रथममन्तर्मुहूर्त देवोसुभगाएय,णामगब्भवकंति उदयकित्तीए। यावदित्यर्थःतावन्नियमोद्देवाः सुस्वररतिहास्यानामुदीरका वेदितव्याः। पञ्जत्तो वज्जियास, सुहमे नेरइया सुहुमतेसु तसे / / 240 / / परस्त्वनियम एवं किंचिदून प्रथमक्षणं यावन्नैरयिका इतरासामसातादेवो इत्यादौ जातावेकवचनं केचिद्देवाः केचित्तिर्यङ् मनुष्या- वेदनीयारतिशोकप्रभृतीनां नियमादुदीरकाः / परस्तु तीर्थकरकेवलगर्भव्युत्क्रान्ताः सुभगादेयनामान उदीरकोपेतास्तदुदये वर्तन्ते / तथा ज्ञानलाभादौ विनिर्यासोपि भवति / केचित्पुन रयिकाः सकलामपि सूक्ष्मैकेन्द्रियसहितान् नैरयिकान् सूक्ष्मत्रसांश्चवर्जयित्वा शेषाः भवस्थितिं यावत् असात-वेदनीयारतिशोकानामुदीरका भवन्ति / पर्याप्तकनामोदये वर्तमाना यशः कीर्तेरुदीरकाः।। एवमेकैकप्रवृत्त्युदीरणास्वामित्वमुक्तम्। संप्रति प्रकृत्युदीरणास्थानमाह। गोउत्तमस्स देवा, नराय दयणो चउण्हमियराइ। पंचण्हं च चउण्डं च एकाईजा दसण्हं तु।। तव्वइरित्ता त्तित्त्थ-गरस्ससव्वसायापभवे / / 241|| तिगहीणाए मोहे, मिच्छे सत्ताएजावदसए।।२४६।। सर्व देवा मनुष्या अपि केचिदुच्चैःकुलसमुत्पन्नास्तथा प्रकृतिनो द्वितीयकर्मणि दर्शनावरणीयलक्षणे पञ्चानां चतसृणां प्रकृतीनां नीचैर्गो त्रिणोऽपि पञ्चमहाव्रतसमलङ्कृतगात्रयष्टयः उच्चै \- युगपदुदीरणा भवति। तत्र चतसृणां चक्षुरचक्षुरवधिदर्शना-वरणरूपाणां त्रस्योदीरकास्तथा इतरासां चतसृणां प्रकृतीनां दुर्भगानादेयायशः ध्रुवा छद्मस्थानामुदीरणा / एतासां मध्ये निद्रापञ्चकमध्यादन्यतमकीर्तिनीचैर्गोत्राणं तद्व्यतिरिक्तानामुक्तव्यतिरिक्ता नांवेदित-व्यास्तत्र प्रकृतिप्रक्षेपे पञ्चानामुदीरणा / तथा मोहे मोहनीये एकादित्रिकहीना दुर्भगानादेययोरेकेन्द्रियविकलेन्द्रियसंमूच्छिम-तिर्यड्मनुष्यनैर- तावत् द्रष्टव्या यावद्दशानामेतदुक्तं भवति मोहनीये कर्मणि यिकाः / अयशः कीर्तेःसर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे सूक्ष्मास्त्रसाः उदीरणामधिकृत्य एकादीनि त्रिकहीनानिद शपर्यन्तानि नव प्रकृत्या सर्वेप्यपर्याप्तकनामोदये वर्तमानाः। नीचैर्गोत्रस्य पुनः सर्वे नैरयिकाः सर्वे स्थानानि भवन्ति / तद्यथा हालचस्व तिर्यञ्चो मनुष्या अपि विशिष्टकुलोत्पन्नान् व्रतिनश्च मुक्त्वा शेषाः संप्रत्येषामुदीरणास्थानानां स्वामिनमाह ! / 'मिच्छे सत्ताइ जाव' दश सर्वेप्युदीरका द्रष्टव्याः। तथा तीर्थंकरनामः सर्वज्ञतायां सत्यां भवेदुदीरणा मिथ्या दृष्टः सप्तादीनि दशपर्यन्तानिचत्वारिउदीरणास्थानानि भवन्ति। नान्यदा उदयाभावात्। तद्यथा सप्त अष्टौ नव दश / तत्र मिथ्यात्वमप्रत्याख्यान प्रत्याख्यानाइंदिअपज्जत्तीए, दुसमयपज्जत्तगाय पाउग्गा। वरणसंज्वलनक्रोधादीनामन्यमे त्रयः क्रोधादिकाः। यत एकस्मिन् क्रोधे निद्दा पयलाणंखी-णरागखवगेय परिवन्जिय / / 24 / / उदीयमाने सर्वे क्रोधा उदीयन्ते / एवं मानमायालोभेषु द्रष्टव्याः / न च इन्द्रियपर्याप्तापर्याप्तास्ततो द्वितीयसमयादारभ्य इन्द्रियप- युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते तथा त्रयाणां वेदानामन्यतमो वेदः। याप्त्नन्तरसमयादारभ्य इत्यर्थः / निद्राप्रचलप्रायोग्या भवन्ति। किं सर्व तथा हास्यरत्यरतियुगले रतिशोकयुगलयोरन्यतरदयुगलम् / एतासां नेत्याह। क्षीणरागान क्षपकांश्च परित्यज्य उदीरणाहि उदये सति नान्यथा सप्तप्रकृतीनां मिथ्यादृष्टौ उदीरणा ध्रुवा / अत्र च भङ्गाश्चतुर्विशतिस्तद्यथा न च क्षीणक्षपकयोर्निद्राप्रचलयोरुदयः संभवति "निद्दाद्गस्स उदओ हास्यरत्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको भङ्गः प्राप्यते खीणखवगे परिवज्जति" प्रामाण्यात् ततस्तान वर्जयित्वा शेषा इति द्वौ भङ्गौ तौ च प्रत्येकं त्रिष्वपि देवेषु प्राप्येते इति। द्वौ त्रिभिर्गुणितौ निद्राप्रचलयोरुदीरका वेदितव्याः॥ जाताः षट् / ते च प्रत्येकं क्रोधादिषु चतुर्षु प्राप्यन्ते इति षट् निहानिद्दाईण वि, असंखवासा य मणुयतिरिया य॥ चतुर्भिगुणिताश्चतुर्विंशतिरिति / एतस्मिन्नेव सप्तके भये वा वेउव्वियाहारतणू, वजित्ता अप्पमत्ते य / / 243 / / जुगुप्सायामनन्तानुबन्धिना वा क्षिप्ते अष्टानामुदीरणानां भयादौ असंख्येयवर्षायुषो मनुष्यतिर्यञ्चो वैक्रियशरीरिणो प्रमत्तसंयताश्च मुक्त्वा प्रत्येकमेकैकाभङ्गकानां चतुर्विंशतिः प्राप्यते इति तिस-श्चतुर्विंशतयोत्र शेषाः सर्वेपि निद्रानिद्राप्रचलस्त्यानींनामुदीरकाः वेदितव्याः। द्रष्टव्याः। ननु च मिथ्यादृष्टरवश्यमनन्तानुबन्धिनामुदयः संभवति उदये वेयणीयणप्पमत्ता, ते ते बंधगा कसायाणं / च सत्यवश्यमुदीरणा तत्कथं मिथ्यादृष्टिरनन्तानुबन्ध्युदयरहितः हासाई छक्कसयं, अपुटवकरणस्सचरमंते // 244|| प्राप्यते सप्तानामष्टानां वा अनन्तानुबन्धरहितानामुदीरणा संभवेत् / वेदनीययोः सातासातरूपयोः प्रमत्ताप्रमत्तगुणस्थानकपर्यन्ताः उच्येत् इह सम्यग्दृष्टीनां सतां केनचित्प्रथमतोऽनन्तानुषबन्ध्युदयसर्वेऽप्युदीरकाः तथा ये जीवो येषां कषायाणां बन्धकास्ते तेषां रहितः प्रयोजता तत्रैव च स विश्रान्तो न मिथ्यात्वादिक्षयाय कषायाणामुदीरका वेदितव्याः / यतो यानेव कषायान् वेदयते तानेव उक्तस्तथाविध-सामध्यभावात्। ततः कालान्तरे मिथ्यात्वं गतः सन् बध्नाति। "जे वेयइ संबंधे" इति वचनात् / उदये च सत्युदीरणा ततो | मिथ्यात्वप्रकृ तयो भूयोप्यनन्तानुबन्धिनो / ततो बन्धा