________________ अभिधानराजेन्द्रः। (उकार) उदादिण्ण बलवाहण-पुंस्त्री (उदीर्णबलवाहन) उदी-र्णमुदयप्राप्तं बलं येषां तानि उदीर्ण बलानि / उदीर्ण बलानि वाहनानि यस्य स उदीर्णबलवाहनः / उदयप्राप्तबलयुग्वाहने, बलं चतुरङ्गं गजाश्वरथसुभटरूपं वाहनं शिविकावेसरप्रमुखम्, बलंच वाहनंच बलवाहने, उदीर्णे उदयप्राप्ते बलवाहने यस्य स उदीर्ण बलवाहनः / उत्त०१८ अ०/ उ अव्य.(उ) उ-क्विप् न तुक् सम्बोधने, कोपवचने, अनुकम्पायाम्, उदीर्णमुदयप्राप्तं बलं चतुरङ्ग वाहनं च गिल्लिथिल्ल्यादिरूपं यस्य नियोगे, अङ्गीकारे,प्रश्ने चाहेमचन्द्रः अवधारणे, आ.म.द्वितचकारार्थे, सोथमुदीर्णबलवाहनः / बलं शारीरं सामर्थ्य वाहनं गजाश्वादि, न। अन्तिके, विशे० भृशार्थे, (भ्रश शब्दस्यार्थ) आम.द्वि.। पदात्युपलक्षणं चैतत्। उदय-प्राप्तबलवाहनविशिष्टे, "कंपिल्लेणयरेराया (उपयोगकरणे) "उत्ति उवओगकरणी उइत्येतदक्षरमुपयोगकरणे, "उ उदिण्णबलवाहणे णामेव संजओणामम्मिगवउवणिग्गए" उत्तर अ त्ति य उस्सक्कणाकम्मे" उ इति अष्वष्कणाकर्मणि वर्तते / आ.म.द्वि०। उहादिण्णमोह-त्रि.(उदीर्णमोह) 6 ब० उत्कट (वेद) मोहनीये अतति सातत्येन तिष्ठति अत-डु-शिवे, वाचा ब्रह्याणि, गा. तोये, "अणुत्तरोववाइयाणं भंते ! देवा कि उदिण्णमोहा उवसंतमोह तोयधौ, धरणिधरे, अवसाने, वितर्के, वञ्चनायाम, व्यसने, अव्य. खीणभोहा'' भ०५ श०४ उ० हरमौलौ, श्रुचौ, हरौ, तपसि, द्रुमाड़े,चन्द्राभायां, गिरौ, भूमौ विलोकने, उददिण्णवेय-त्रि (उदीर्णवेद) उदीर्णो विपाकापन्नो वेदो यस्य स तथा एका / उपाध्याये, तस्या ऽऽद्याक्षरेण ग्रहणात्। गा० उशब्दात् स्वरूपार्थे // वेदानां विपाकमप्राप्ते, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, कारः उकारः पञ्चमस्वरे, सच उदात्तानुदात्तस्वरितभेदात् प्रथमं त्रिधा। नपुंसकस्तूभयमिति।। आचा०१ श्रु०१ अ6001 पुनः अनुनासिकाननुनासिकभेदेन प्रत्येकं द्विधेति षड्-विधः / उददि] य-त्रि (उदित) वद-क्त. संप्र. गदिते, निष्पन्नस्यैवं खलु कारतकारानुत्तरस्तु-हस्वंदीर्घप्सुतभेदेन प्रत्येकं त्रिविधोऽपिप्रत्येक जिनबिम्बस्योदिता प्रतिष्टा - | षो। उद्गते, ज्ञा०१ अ "उग्गयति वा प्रागुक्तभेदषट्कात् अष्टादशविधः / चन्द्रमण्डले च। तत्र मकारान्तस्यैव उइउत्ति वा एगट्ठमिति। निचू०१० उ० तन्नामतेति बहवः। उइत्येतदक्षरस्य निपातत्वात्प्रगृह्यसंज्ञेति।अच्परत्वे उहादियत्थमिय–त्रि(उदितास्तमित) उदितश्चासौ तथैव अस्तमितश्च नसन्धिः उ उमेशः। सचचादिगणीयः। वाचा भास्कर इव सर्वसमृद्धिभ्रष्टत्वाद्दुर्गतिगतत्वाञ्चेति उदितास्तमितः / उअत्ततं-त्रि.(उद्वर्तमान) उद्धृत्य वर्तमाने, उअत्तंतम्मि बहो पाणाणं तेण पूर्वमुदिते पश्चादस्तमिते, यथा ब्रह्मदत्तचक्रवर्ती / स हि पूर्वमुदित पुव्व उसित्त। उअत्तंतम्मि इति प्राकृतत्वात्पुंस्त्वनिर्देशः। वृ०१ उ. उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जित-साम्राज्यत्वेन च उअविय-त्रि.(उदपित) उच्छिष्टे, "इहरा भेणिसिभत्तं उअविअंचेव पश्चादस्तमितः / अतथाविधकारणकु पित-ब्राह्यणप्रयुक्त पशु गुरुमादी" वृ०१ऊ पालधनुगाँ लिकाप्रक्षेपणोपायप्रस्फोटिताक्षि- गोलकतया उह(दि)ओइ(दि)अ-त्रि (उदितोदित) उदितश्चासावुन-तकुलबल- | मरणानन्तराप्रतिष्ठानमहानरकवेदनाप्राप्ततया वेति, स्था०४ ठा०। समृद्धिनिरवद्यकर्मनिरत्युदयवान् / उदितश्च परमसुखसंदोहोद- उई(दी)ण-त्रि.(उदीचीन) उत्तरे, स्था०५ ठा० येनेत्युदितोदितः / सर्वथोदयवति पुरुष, यथा भरतः / उदितोदितत्वं उई(दी)णा-स्त्री.(उदीचीना) उत्तरस्यां दिशि, "दो दिसाउ कप्पइपाईणं चास्य सुप्रसिद्धम् / स्था०४ ठा०। पुरिमता लाऽधिपतौ राजभेदे, | चेव उदीणं चेव'' स्था०२ ठा० / उई (दी) णदाहिण वित्थिपणे उदितोदितस्य राज्ञः श्रीकान्तपतेः पुरिमतालपुरे राज्यमनुशासतः अद्धचंदसंठाणसंठिए उदग्दक्षिणविस्तीर्णोऽर्द्धचन्द्रसंस्थान-संस्थितः। श्रीकन्तपतेनिमित्तं वाणारसी वास्तव्येन धर्मरुचिना राज्ञा सर्वबलेन / राजा समागतम्। नं। आ.चू उई(दी)णपाईण-स्त्री (उदीचीनप्राचीन) उदगेव उदीचीनं प्रागेव च उइ(दि)ण्ण-त्रि.(उदीर्ण) उदयप्राप्ते, सूत्र०१ श्रु०५ अ०१ उा प्रश्ना उत्तका प्राचीनमुदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः प्रज्ञा० उदिते, स्था०५ ठा। उत्त। भ. विपाकोदयमागते, / प्रज्ञा०१९ प्रत्यासन्नत्वादुदीचीनप्राचीनं दिगन्तरम्। क्षेत्रदिगपेक्षया पूर्वोत्तरदिशि, पद / आचा। उदीरणाकरणेनोदिते, भ.१ श०७ उ। उत्कटे, स्था०५ ठा० | (जम्बूदीवेणं दीवे सूरिया उदीणपाईणमुगच्छइ) भ०५ श०१ उ. *उदीच्य-त्रि. उत्तरे, उत्तरदिग्भवे, आम.द्वित। उई(दी)णवाय-पुं.(उदीचीनवात) उदीचीन उत्तरः वातः उदीचीनवातः। उइ(दि)ण्णकम्म-त्रि (उदीर्णकर्मन्) उदीर्णमुदयप्राप्त कटुविपाकं कर्म | उदीच्या दिशः समागच्छति वादरबायुकादिकभेदे, प्रज्ञा०२ पदा स्था०। येषां ते तथा / मिथ्यात्वहास्यरत्थादीनामुदये वर्तमानेषु, | उई(दी)त्ता अव्य (उदीरयित्वा) उत्प्राबल्येन ईरयित्वा कथयित्वेत्यर्थे, "उदीण्णकम्माण उदिण्णकम्मा पुणो पुणो ते सरहं दुहेति" सूत्र०१ श्रु०५ / "अणुत्तरं धम्ममुईरइत्ता'। सूत्र०१ श्रु०६अ। अ०१ उ. उई (दी)रण-न०(उदीरण) उद-ईर-ल्युट् उच्चारणे -वाच / ol