________________ ईहा 685 अभिधानराजेन्द्रः भाग 2 ईहिय मार्गणता तथा गवेष्यते ऽनेनेति गवेषणं तत ऊर्ध्वं सद्भूता- ईहामई-स्त्री०(ईहामति) ईहैव मतिः। तदर्थविशेषालोचनरूपे मतिभेदे,र्थविशेषाभिमुखमेव व्यतिरेक-धर्मपरित्यागतोन्वयधर्माध्या-सालोचनं भेयग्गहणमिहेहो' स्था०५ ठा, तस्याश्च षड्विधत्वं / तथा-"छविहा तद्भावो गवेषणता। ततो मुहर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद् ईहामई पण्णत्ता तंजहा खिप्पमीहईवज्जुमीहइ जाव आसिंदिद्धमीहइ" भूतार्थविशेषचिन्तनं चिन्ता तत ऊर्ध्व क्षयोपशमविशेषात्स्पष्टतरं स्था०६ ठा०। (टीका अवग्गहमइ शब्दे) सद्भूतार्थविशेषाभिमुखमेव व्यतिरेक-धर्मपरित्यागतोऽन्वयधा ईहामिय-पुं०(ईहामृग) ईहां मृगयते अए ईहाप्रधानो मृगः / पशुभेदे वृके, परित्यागतोऽन्वयधर्मविमर्शनं विमर्शः। सेत्तमीहेति निगमनम्।नंटी। अत्र केचिदीहां संशयमात्रं मन्वन्तेतदयुक्तम्। संशयो हि नामाज्ञानमिति -औपळा राजा ज्ञा। आ०म०प्र०ा जी। कल्प! इहामृगा वृका वरगडा ज्ञानांशरूपा चेहाततस्सा कथमज्ञानरूपा भवितुमर्हतीति नं। उक्तंच! जीवा इति लोके / कल्प.। इहामिय उसभ तुरग मकर विहग वालग ईहा संसयमेत्तं केइ मत्तयंजओतम-नाणं। मइनाणं सो नेहा कहमन्नाणतई किंनर रूरू सरभकुंजर वणलय पउमलय भत्तिचित्तं तत्र ईहामृगा वृकाजुत्तं" | आ०म०। नन्वीहापि किमयं शाङ्कः किंवा शाङ्ग इति एवंरूपतया भ०११ श०११ उ०ा कल्पना दिव्ये नाट्य-विधिविशेष, तथाच राज प्रश्नीये प्रवर्तते संशयोपि चैवमेव ततः कोऽतयोः प्रतिविशेषः / उच्यते इह यद् सूर्याभस्याज्ञया श्रमणस्य भगवतो महावीरस्यान्तिके समागतैर्देवकुमारैज्ञानं शाङ्खशाङ्गादिविशेषाननेकालम्बनेन चासद्भूतं विशेषमपासितुं देवकुमारीभिश्च दर्शितं द्वात्रिंशद्धेदनाट्यविधिमुपक्रम्योक्तम्-तत्तेणं ते बहवे शक्नोति किन्तु सर्वात्मना संशयानमिव वर्तते कुण्ठीभूतं तिष्ठतीत्यर्थः। देवकुमारा य देवकुमारीय ता य समणस्स भगवओ महावीरस्स ईहामिय सदसद्भूतविशेषापर्युदासपरिकुण्ठितं संशयज्ञान-मुच्यते, यत्पुनः उसभ तुरगणरमगर विहग वालग किण्णर रुरु सरभ चर कुंजर वणलय सद्भूतार्थविशेषविषये हेतूपपत्तिव्यापारपरतया सद्भूतार्थविशेषोपा पउमलय भत्तिचित्तं णाम दिव्वं णट्टविहं उवदंसेइ -ईहया समिया दानाभिमुखमसद् भूतविशेषत्यागाभिमुखंच तदीहा। आहच भाष्यकृत् ईहासाध्यो मृगः / कृत्रिममृगे, अलंकारशास्त्रलक्षिते नाटकभेदे, राजा "जमणेगत्थालंबण-मपज्जुदास-परिकुंठियं चित्तं। सइइव सव्वप्पणओ, ईहिय-त्रि (ईक्षित) ज्ञाते "जस्सिमाओ सव्वओ सुप्पडिलेहि आओ तं संसयरूवमन्नाणं // 1|| जंपुण सयत्थहेऊ, वयत्ति वावारतप्परममोहं। भवन्ति सुष्टु शङ्कादिव्युदासेन प्रत्युपेक्षिताः प्रति उप सामीप्येन ईक्षिता भूयाभूयविसेसो, पादाणाभिमुहमीहा' नं०। बुद्धिभेदे, -अवग्रहे बुद्धिः / ज्ञाता भवन्तीति। आचा. अपावधारणे मतिरिति-नं०। बुद्धिगुणभेदे, पंचा०७ विव०। मतिसम्पढ़ेदे, / ईहित-त्रि ईहक्त चेष्टिते, निष्पादिते, "सड्डीमा गंतुमीहियं" श्रद्धावतास्था०८ ठा०। सा च तदर्थ विशेषालोचनमिति-दशा०४ अ०। न्येन भक्तिमताऽपरानागन्तुकानुदिश्येहितंचेष्टितं निष्पादितमिति-सूत्र०१ अवगृहीतस्यार्थस्यास-द्भूतविशेषपरित्यागेन सद्भूतविशेषा- श्रु०१ अ०३ उ। "नजई नाणीहियं, नचानीहितमविचारितं दानाभिमुखो बोधविशेष ईहेति--व्य द्वि०१० उ.।। ज्ञायतेऽपायविषयं तायातीति / / विशेता इति श्री-वृहत्सौधर्मतपागच्छीय- कलिकालसर्वज्ञ श्रीमद्भट्टारक-जैन श्वेताम्बराचार्य श्री 1008 श्रीविजयराजेन्द्रसूरि-विरचिते अभिधानराजेन्द्रे इकारेकारादि शब्द सङ्कलनं समाप्तम्।