________________ ईसिविच्छेय. 684 अभिधानराजेन्द्रः भाग 2 ईहा हस्वानि च यानि पञ्चाक्षराणि तेषां यदुचारण तस्य योऽद्धा कालस्तस्य तथेति। औप। ईसि(ईसिं)(ईसी)विच्छेयकडुआ-स्त्री.(ईषद्विच्छेदकटुका) ईषद् मनाक् व्यवच्छेदे सति तत ऊर्ध्व कटुका एलादिद्रव्यसम्पर्कत उपलक्ष्यमाणत्यक्तवीर्येति / मनाव्यवच्छेदे सति उपलक्ष्यमाणत्यक्तवीर्य्यायाम्मदिरायाम्। प्रज्ञा०१७ पद। ईसिं(ईसि) (ईसी) सिलिंद(ध)पुप्फ पगास-स्त्री, (ईषचशिलीन्द्र(सिलीन्ध्र) पुष्पप्रकाश ईषन्मनाक् शिलीन्द्रपुष्पप्रकाशानि शिलीन्द्रपुष्पसदृशवर्णानि-ईषच्छिलीन्द्र-पुप्पसदृशवणे, जी०३ प्रति / ईषचश्वेते 'ईसिं सिलिंध-पुष्फप्पगासाइति मनाक् सिलीन्ध्रकुसुमप्रभानि ईषत्सितानि इत्यर्थः / सिलीन्धं भूमिस्फोटकं छत्रकम्। औप। ईसित्त-न०(ईशित्व)अष्टसिदयन्तर्गत-सूत्र०२ श्रु०१ उ०! ईहण न०(ईक्षण) ईक्ष भावे ल्युट् दर्शने, करणे ल्युट्२ नेत्रे, तत्र दर्शने,। वाचा ईहणिय-त्रि (ईक्षणिक) ईक्षणं हस्तरेखादीक्षणेन शुभाशुभ दर्शन शिल्पमस्य ठन शुभाशुभफलकथनेनोपजीविनि सामुद्रिके, स्त्रियां टाप् मङ्गला देशवृत्ताश्च भद्राश्चैक्षणिकैः सह / मनु / वाच०। ईहा-स्त्री.(ईहा) ईह-अ-चेष्टायाम्, उद्यमे, वाञ्छायाञ्च वाच। वित सम। ईह चेष्टायाम् ईहनमीहा (आभिनिबोधिकज्ञान) मीतज्ञानविशेषे, विशे। आ.चू.। आ०म०प्र०ा ओघा प्रव०। प्रज्ञा। सा च सतामन्ययिनां व्यतिरेकिणां चार्थानां पालोचना / विशे। तथाच भाष्यम् / "ईसासेसासव्वं" शेषाभिधानानि त्वीहा विमर्षणमार्गणगवेषणा संज्ञालक्षणानि सर्वाण्यपि ईहान्त वीनि द्रष्टव्यानीति / विशेला प्रज्ञा वियालणंति वा मग्गणंति वा ईहणंति वा एगट्ठति / आ.चू.१ अ०। अन्ययव्यतिरेकधर्मपालोचनरूपा ईहे ति विशे। ईहा दीर्घपालोचनमिति / नं. "तहवियारणेईहा" तथेत्यानन्तर्ये विचारणं पालोचनमर्थानामिति वर्तते। ईहनमीहा तांब्रुवत इति योगः। आम.प्र.। नं। ईहा स्थाणुरयं पुरुषो वेत्येवं सदालोचनाभिमुखा मतिश्चेष्टे ति ज्ञा०३ अा दश। नं। 'थाणुमनुसाणुगया, जह ईहादेवदत्तस्स'' ईहा सदर्थपर्या-लोचनात्मिका स्थाणु मनुष्याऽनुगता किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा यथेहा देवदत्तस्यजीवतो धर्म इति / ग०२ अ। पूर्वपरपालोचनमीहेति दर्श। 'ईहएवावि'' पूर्वापराविरोधनं पालो चयति अपिशब्दः पालोचने किं चित्स्वबुद्ध्या-प्युत्प्रेक्ष्यत इति सूचनार्थ : नं.। आ०म०प्र० सदर्थाभिमुखो वितर्क इति / ज्ञा०९ अ शुद्धवस्त्वन्वेषणरूपा चेष्टा ईहत्युच्यत इति / ओघा अवगृहीतविषयाकाङ्क्षणमीहेति / सम्म०। तदर्थगत-सद्भूतविशेषालोचनमीहेति / राजा ईहा किमिदमित्यभुतान्यथेत्येवं सहार्थालोचनाभिमुखा मतिचेष्टा इति / औप,। "ईहायाः स्वरूपं यथा। ईह चेष्टायामीहनमीहा सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः किमुक्तं भवति / अवग्रहादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषेपादानाभिमुखा असद्भूतार्थविशेषपरित्यागाभिमुखाः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्मादृश्यन्ते न कर्क-शनिष्ठुरतादयः शाङ्गादि शब्दधर्मा इत्येवंरूपो मतिविशेष ईहा। आहच भाष्यकृत् "भूयाभूयविशेषा दाणचायाभिमुहमीहा'" प्रज्ञा०१५ पद / नं। आम०प्र०। अवगृहीतार्थविशेषाकाङ्गणमीहेति अवगृहीतोऽवग्रहेण विषयीकृतो योऽर्थोऽवान्तर मनुष्यत्वा-दिजातिविशेषलक्षणस्तस्य विशेषः / कर्णाटलाटादिभेद-स्तस्याकाङ्क्षणं भवितव्यता प्रत्ययरूपतया ग्रहणाभिमुख्य-मीहेत्यभिधीयते। रत्ना.१ परि / तथाच-ईहां व्याचिख्यासुराह। इथ समाण्णग्गहणा, णंतरमीहा सदत्थमीमंसा। किमिदं सदो सद्दो, को होजव संखसंगाणं / / इति शब्द उपदर्शने इत्येवं प्रागुक्तेन प्रकारेण नैश्चयिकार्थावग्रहे यत्सामान्यग्रहणं रूपाद्यव्यावृत्त्या व्यक्तवस्तुमात्रग्रहणमुक्तं तथा व्यवहारावग्रहेपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यस्य ग्रहणमभिहितं तस्मादनन्तस्मीहा प्रवर्तते कथंभूतेयमित्याह सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा केनोल्लेखेनेत्याह / किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वा रूपरसस्पर्शरूपः इदं च निश्चयार्थावग्रहानन्तरभाविन्या ईहायाः स्वरूपमुक्तम् / अथव्यवहारार्थावग्रहानन्तरभाविन्याः स्वरूपमाह। (को होज्जवेत्यादि) वा इत्यथवा व्यवहारावग्रहेण शब्दे गृहीते इत्थमीता प्रवर्तते शानशाईत्योर्मध्ये / कोऽयं भवेच्छब्दः शाङ्क: शाङ्गों वेति / ननु किं शब्दोऽशब्दोवेत्यादि किं संशय ज्ञानमेव कथमीहा भवितुम-र्हति सत्यं किन्तु दिग्मात्रमेवेदमिह दर्शितं परमार्थतस्तु व्यतिरेकधर्मानिराकरणपरोऽन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोध ईहा दृष्टव्या / तद्यथा 'अरण्यमतत्सवितास्तमागतो, न चाऽधुना संभवतीह मानवः / प्रायस्तदेतनखगादिभाजा, भाव्यं रतिप्रियतमारिसमाननाम्नेति' एतच प्रागुक्तमपि मन्दमति-स्मरणार्थ पुनरप्युक्तमिति गाथार्थः / विशे। प्रव०। ईहा पञ्चविधा यथाकति विहाणं भंते ! ईहा पण्णत्ता? गोयमा! पंचविहा पण्णत्ता तंजहा सोइंदियईहा जाव फासिंदियईहा एवं जाव वेमाणियाणं नवरं जस्स जइ इंदिया। प्रज्ञा०१५ पद। ईहापि मनः सहितेन्द्रियपञ्चकजन्यत्वात्षोदैव-प्रव०२१ द्वा। तथाचाह॥ से किं तं ईहा ईहा छव्विहा पण्णत्ता तंजहा सोइंदिय ईहा चक्खिदियईहा घाणिंदियईहा जिन्मिंदियईहा फासिंदियईहानो इंदियईहा तीसेणं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति तंजहा आभोगणया मग्गणया गवेसणया चिंता वीमंसा सेत्तं ईहा। अथ केयमीहा। ईहा षड्विधा प्रज्ञप्ता तद्यथा। श्रोत्रेन्द्रियेहा इत्यादि। तत्र श्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा। श्रोत्रेन्द्रियार्थावग्रहमधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रिये हा इत्यर्थः / एवं शेषा अपि भावनीयाः (तीसेणमित्यादि) सुगम नवरं सामान्यत एकार्थिकानि विशेषचिन्तायां पुनर्भिन्नार्थानि तत्र (आभोगण-यत्ति) आभोग्यतेऽनेनेति आभोगनम् अर्थावग्रहसमयमनन्तमेव सद्भूतार्थविशेषाभिमुखमालोचनं तस्य भाव आभोगनता / तथा मार्थते अनेने ति मार्गण सद्भूतार्थविशेषा-भिमुखमेव तदुर्ध्वमन्वयव्यतिरेकधर्मान्वेषणं तद्भावो