________________ इसालु 681 अभिधानराजेन्द्रः भाग 2 ईसिपब्भाग केवाएस आसी पुव्व भवे किन्नामएवा किंगोत्तेवाकयरेसिगामंसि प्रतिसेव्यमानां वनितां विलोक्य प्रकाममीाऽभिलाषो जायते स वा नयरंसि वा जाव सन्निवसंसि वा किं वा दबा किं वा भोचा ईर्ष्यालुरिति / ग.१ अधि। धoi प्रवला ईष्यालु म यस्य प्रतिसेव्यमानं किं वा किचा किंवा समयारित्ता कस्सवातहारूवस्स समणस्स दृष्टवा ईर्ष्या मैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण वा माहणस्सवा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा त्रैराशिको भवतीति-वृ४ उ. निसम्म जेण्णं ईसाणेणं देविंदेणं देवरणं सा दिव्वा देविड्डि / ईसालु-त्रि (ईवित्) "आल्विल्लोल्लालवन्तमन्तेन्तेरमणाजाव अभिसमणागया एवं खलु गोयमा ! मतोः" / / 19 / इति प्राकृतसूत्रेण मतोः स्थानेआलुरादेशः / इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श ईष्र्यायुते / प्रा दृष्टवा च ससम्भ्रममासनादुत्तस्थौ उत्थाय च सप्ताष्टानि पदानि | ईसि(ईसिं)(ईसी)-अव्य.(ईषत्) ईष प्रति-: स्वभादौ दा२। तीर्थकराभिमुखमाजगाम / ततो ललाटतटघटितकरकुड्यलो ववन्दे इतिप्राकृतसूत्रेणेत्वम् / वा स्वरेमश्च / 1 / 24 / इतिप्राकृतसूत्रेण वन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार / एवं च तानवादीत् गच्छत बाहुलकाधिकारान्मकारादन्यस्यापि व्यञ्जनस्य मकारः भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजन-परिमण्डलञ्च क्षेत्रं "अन्त्यव्यञ्जनस्य" इति प्राकृतसूत्रेण वा लुक् प्रा.। अल्पे, शोधयत कृत्वा चैवं मम निवेदयत / तेपि तथैव चक्रुः / ततोसौ सम०३४ सा स्तोके, प्रज्ञा०३६ पद, अल्पभावे, नि.चू.१ उा मनागित्यर्थे, पदात्यनीकाधिपतिं देवमेवमवादीत् भो२ देवानु-प्रिय ! ईशानावतंसके प्रज्ञा०१७ पद जी औपला आ.म.प्रा जंक। "ईसिं असोगवरयायवे'' ईषत् विमाने घण्टामास्फालयन घोषणां कुरु यदुत गच्छति भो ईशानेन्द्रो मनागिति-राजा "ईसिंपाडेई" मनागनगारं भूम्यां पातयति- इतिमहावीरस्य वन्दनाय ततो यूयं शीध्र महङ्ख्या तस्यान्तिकमागच्छत / भ०१६ श०३ उ०। 'इसिं खंध समल्लीणे" / इह स्कन्धस्युडमित्युच्यते कृतायां च तेन तस्यां बहवा देवाः कुतूहलादिभिस्तत्समीपमुपागतास्तैश्च तस्याशोकवरपादपस्य ईषन्मनाक्सम्यग्लीनस्तदासन्न इत्यर्थः / राज०। परिवृतोसौ योजन-लक्षप्रमाणयानविमानारूढो ऽनेकदेवगणपरिवृता किञ्चिदर्थे चसूः मार्थे च / ईषत्प्राग मारख्ये लोकाग्रस्ते पृथिवीविशेषे नन्दीश्वरद्वीपे कृतविमानसंक्षेपो राजगृहनगरमाजगाम / ततो भगवन्तं चस्या०९ ठा। औप०। (तद्वक्तव्यता ईसिपब्भारा शब्दे) त्रिः प्रदक्षिणीकृत्य चतुर्भिरङ्गुलै वमप्रातं विमानं विमुच्य ईसिअं-देशी, शवरशिरः पत्रपुटेवशायितेचा देना। भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म / ततो धर्म ईसिं(ईसि)(ईसी)उट्ठावलंबि(न)-त्रि.(ईषदाष्ठावलम्बिन्) ईषत् श्रुत्वैवमवादीत्। भगदन्त! यूयं सर्वजानीथ पश्यथ केवलं गौतमादीनां मनाक् ततः परमास्वादतया झटित्येवाग्रतो गच्छति ओष्ठे अवलम्बते महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छा-मीत्यभिधाय दिव्य मण्डपं लगतीत्येवं शील ईषदोष्ठावलम्बी / मनागोष्ठावलम्बिनि / ''ईसिं विकुर्वितवान्। तन्मध्ये मणिपीठिकांतत्रच सिहासनंततश्च भवन्तं प्रणम्य उट्ठावलम्बिणी" प्रज्ञा०१७ पदका तत्रोपविवेशाततश्च तस्य दक्षिणा जादष्टोत्तरं शतं देवकुमाराणां वामाच ईसि(ईसिं) (इसी) तंवच्छि करणी-स्त्री.(ईषत्ताम्राक्षिकरणी) देवकुमारीणां निर्गच्छतिस्म / ततश्च विविधातोघरवगीतध्वनि ईषन्मनाक्ताने अक्षिणी क्रियेते अनया इति ईषत्ताम्राक्षिकरणी। मदियाम् रञ्जितजनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासेति (तएणं से -मद्यस्य प्रायः सर्वस्यापि तथा स्वभावत्वादिति -प्रज्ञा०१७ पदक। दिसाणे देविंदेश्तं दिव्वं देवड्डी) यावत्करणादिदमपरं वाच्यं यदुत "दिव्वं / ईसि(ईसिं-इसी) तुंग-त्रि (इषत्तुङ्ग) मनागुणे, जं०६ वक्ष / देवजुइं दिव्वं देवाणुभावं पडिसाहरइपडिसाहरइत्ता खणेण जाए एगभूए तएणं इसाणो 3 समणं भगवं महावीरं वंदित्ता नमंसित्ता ईसिदंत-पुं.(ईषद्दन्त) मनाग्दन्ते, औपळा नियगपरियालसंपरिबुडेत्ति'' (परियालत्ति) परिवारः / (कूडागार | ईषद्दान्त-त्रि मनागाहिलशिक्ष्ये गजादौ, जं.३ वक्षः। सालादिड्ढतोत्ति) कुटाकारेण शिखराकृत्योपलक्षिता शाला या सा तथा ईसि(ईसिं-ईसी) पण्णवणिज्ज-त्रि.(ईषत् प्रज्ञापनीय) मनाक् तया दृष्टान्तो यः स तथा। सचैवं भगवन्तं गौतम एवमवादीत ईशानेन्द्रस्य प्रज्ञापयितुं शक्ये, पंचा०१२ विव०। सा दिव्या देवर्द्धिः क्व गता / गौतम ! शरीरकमनुप्रव-विष्टा / अथ | ईसि(इसिं-इसी) पब्मार-त्रि.(ईषत्प्राग्भार) ईषत्कुब्जे पंचा०१८ विव०। केनार्थेनैवमुच्यते ? गौतम! यथा नाम कूटाकारशाला स्यात् तस्याश्चादूरे | ईसि(ईसिं, ईसी) पब्भारगय-त्रि.(ईषत्प्रारभारगत) ईषदवनते, अत महान् जनसमूहस्तिष्ठति सच महाभ्रादिकमाग-च्छन्तं पश्यति दृष्टवा च 9 अ! ईषत्कुब्जे, नद्यादिदुस्तटीस्थिते च / (ईसीपब्भारगओ) तां कुटाकारशालामनुप्रविशति एवमीशानेन्द्रस्य सा दिव्या देवर्द्धिः ईषत्प्राग्भारगत ईषत्कुब्जो नद्यादिदुस्तटी-स्थितो वासौ स्यादिति / शरीरकमनुप्रविष्टेति / भ०३ श०१ उड़ा (शक्रेशानयार्विवादः विवायशब्दे) पंचा०१८ विव। शक्रस्येशानसमीपे प्रादुर्भावः प्राउब्भाव शब्दे) (इशानेन्द्रस्य ईसि(इसिं-ईसी) पब्भारा-स्त्री०(ईषत्प्राग्भारा) इषपूर्वभवकथानामलि शब्दे वक्ष्यामि यावत्तस्य तत्र स्थितिः) दल्पारत्नप्रभादिपृथिव्या इव महान् प्रागभारो महत्त्व यस्याः ईसालु-त्रि. (ईर्ष्यालु) ईा लाति-ला-वा-डु-ईायुक्ते, वाच०। साईषत्प्राग्भारा / औपः। ईषदल्पो रत्नप्रभाद्यपक्षया प्राग्भारईलिवो हि अन्तरुपतापपरा एव भवन्ति निष्कारणमेवेति यतः "यद्यपि उच्छयादिलक्षणो यस्याः सा ईषत्प्राग्भारा / ऊर्ध्वलोकाका नो हानिः परकीयां चरति रासभो द्राक्षाम् / असमञ्जसं तु दृष्टवा ग्रस्थे सिद्धानां निवासभूते प्रथीवीभेदे, (इसिपडभारापुढवी) तथापि परिखिद्यते चैतः" इति / द्रव्या नपुंसकभेदे, / सच यस्य | ईषत्प्राग्भारा ऊर्ध्वलो के भवतीति / स्था०४ ठा०। (ईसीप tor