SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ईरिय 680 अभिधानराजेन्द्रः भाग 2 ईसाणिंद ईरणा तत्रैव स्त्री. / नन्द्या-ल्यु प्रेरके, त्रि. समीरणः प्रेरयिता | ईसाण-पु. (ईशान) सकलविमानप्रधानेशानावतंसकविमान-विशेषे, भवेति-कुमा० / वाच। अनु / सकलविमानप्रधानेशानावतंसकविमान-विशेषोपलक्षिते ईरिय-त्रि० (ईरित) प्रेरिते, -- आव 4 अ / दर्श. / चोदिते 'समीरिया स्वनामख्याते ऊर्ध्वलोकविशेषे, - अनु० / कल्पभेदे,-स्था० 10 ठा० / कोट्टवलिं करिति" समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् विशे० / आ. चू। देवलोकभेदे, / तल्लोकवासिनि कल्पोपन्नके कुट्टयित्या खण्डशः कृत्वा नगरवलिवनिन्दतश्चेतश्चाक्षिपन्तीत्यर्थः इति। वैमानिकदेवभेदे, प्रव द्वा० / विशे ईशानकल्पस्थे ईशानदेवेन्द्रे च। स्था० सूत्र.१ श्रु०५२ उ कथिते, प्रतिपादिते, आचा०१ श्रु०६ अ०४ उ.। 10 ठा. विशे / समः। ईशानस्थानशब्दे वक्तव्यता-(इशानेन्द्रवक्तव्यता "संक्षेपान्निरपेक्षाणां यतीनां धर्म ईरित." ईरितः प्रोक्त इति-धर्म 4 ठाणशब्दे ईसाणिंदशब्देऽपि-)। प्रभौ, / "उतामृतत्वस्येशानः" अधिः / जनिते,- कृते च / "ससद्दफासाफरुसा उदीरिया" अमृतत्वस्यामरणभावस्य मोक्षस्येशानः प्रभुरिति। विशे०। आम. द्वि० / उत्प्राबल्येनेरिता जनिता कृता इत्यर्थ इति / आचा। ईश-ताच्छील्ये चानश-ऐश्वर्यशीले, - रुद्रमूर्तिभेदे, पुं। "अहोरात्रभवेषु ईसओ-देशी, रोझाख्ये मृगे, दे, ना०।। त्रिंशन्मुहूर्तेषु स्वनामख्याते एकादशे मुहुर्ते, - जं.७ वक्ष० / दश प० / कल्प।ज्यो / समयायांगे तु षोडशो मुहूर्त इति। सम० 3 स. / ईसक्ख-त्रि (ईशाख्य) ईश ईश्वर इत्याख्या प्रसिद्धिर्येषां ते ईशाख्याप्रसिद्ध ईश्वरे, ईशनमीशो भावे धप्रत्ययः / ऐश्वर्यमित्यर्थः। ईसाणकप्प-पु. (ईशानकल्प) मेरोरुत्तरवर्तिनि परिपूर्ण चन्द्रईश ऐश्वर्ये इति वचनात् / तत ईशमैश्वर्व्यमात्मनः ख्यान्ति मण्डलसंस्थानसंस्थिते कल्पविशेषे, राजा तद्वक्तव्यताठिइ-शब्दे-) अन्तर्भूतण्यर्थतयाऽऽरव्यापयन्ति प्रथमयन्तीति ईशा-ख्याः। आत्मन ईसाणवडिं सय-पु. (ईशानावतंसकः) ईशानकल्पस्थसकलऐश्वर्य्यस्य प्रसिद्धिकारके, जी०३ प्रतिः / प्रज्ञा / विमानप्रधाने स्वनामख्याते विमाने,- अनु० / तथाचईसत्त-न. (ईशत्व) सर्वत्र प्रभविष्णुतारूपे सिद्धिविशेषे, द्वा० 26 द्वा० / प्रज्ञापनायाम्पञ्चविमानावतंसकान्प्रतिपाद्योक्तम् "मज्झइत्थे ईसाण वडिसए' मध्ये ईशानावतंसक इति-प्रज्ञा०२ पद० / / ईसत्थ-न. (इषुशास्त्र) चतुष्षष्ठिकलान्तर्गते कलाभेदे, ज्ञा०१ | अ। सच धनुर्वेदः- प्रश्न. 5 द्वा० / ईसत्थंति प्राकृतशैल्या इषु शास्वं ईसाणिंद-पु. (ईशानेन्द्र) ईशानकल्पस्थवैमानिकदेवानामिन्द्रे, तद्वर्णको नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रम् इति जं. 2 वक्षः / सम, यथातथाचावश्यके भगवत ऋषभदेवस्य वर्णनमुपक्रम्योक्तम् "ईसत्थं तेणं कालेणं तेण समएणं ईसाणे देविंदे देवराया सूल पाणी धणुवेयो'' इषु शास्त्र नाम धनुर्वेदः सच तदैव राजधर्मे सतिप्रावर्त्ततेति- वसहवाहणे उत्तरवलोगा हिवई अट्ठावीसविमाण वाससयसआ. म. प्रा हस्साहिवई अरयंवर वत्थधरे अलइयमालमउडे नवहेमचारुईस-पु. (ईश) ईश-क- ईश्वरे, प्रज्ञा०२ पद / जी०। परमेश्वरेषु, महादेवे, चित्तचलचंचलकुंडलविलिहिज्जमाणगंडे जाव दसदिसाओ रुद्रसङ्ख्यातुल्यसङ्ख्याकत्वात् एकादशसंख्यायाम्, आद्रानक्षत्रे च। उज्जोवेमाणे उज्जोवेमाणे ईसाणकप्पे ईसाणवडिंसए विमाणे जहेव वाचा ईशानमीशोभावे घऊ ऐश्वर्ये, ईश ऐश्वर्ये इति वचनात्प्रक्षा०२पद / रायप्पसेणइजे जाव दिव्वं देविड्डि। ईस-देशी कीलके, दे ना०। (जहेव रायप्पसेणइज्जेत्ति) यथैव राजप्रश्रीयाख्ये अध्ययने सूरिकाभदेवस्य वक्तव्यता तथैवचेहेशानेन्द्रस्य किमन्तेत्याह (जावदिव्वे ईसमित्त-न० (ईशमित्र) कुबेरे, - प्रा. को। देवडिमिति) सा चेयमर्थसंक्षेपतः सभायां सुध-र्मायामीशाने सिंहासने ईसर-देशी मन्मथे, दे. ना। अशीत्या सामानिकसहवैश्व-तुर्भिर्लोकपालैरष्टाभिः सपरिवाराभिरईस सह-पु. (ईशसख) षष्ठीतत्पु टच-समा. कुबेरे-बहु. नटच् ईशसखा ग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्वसृभिश्चाशीतिभिराइत्येव ईशमित्रादयोप्यत्र-वाच।। त्मरक्षकदेवसहस्राणामन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महता ईसा-स्त्री. (ईया) परगुणासहने, उत्त० 34 अ। नृत्तनाठ्यादिरवेण दिव्यान् भोगभोगान् भुजानो विहरति स्म। ईया-स्त्री. (ईj) भावे स्त्रीत्वात् टाप् / अक्षमायाम्पर- जाव जामेव दिसिं पाउडभए तामेव दिसिं पडि गए वृद्ध्यसहिण्णुतायाम्, / वाचः / प्रतिपक्षाभ्युदयोपलम्भजनितो भंते ! त्ति भगवं ! गोयमे समणं भगवं महावीरं वंदई नमसइ 2 मत्सरविशेष ईये ति। आव०४ असमआ. म. द्विा पैशून्यं साहसं त्ता एवं बयासी अहोणं भंते ! ईसाणे देविंदे देव राया महिड्डिए द्रोहमीया सूयाऽथ दूषणम् / वाग्दण्डजञ्चपारुष्यं क्रोधजोऽपि ईसाणस्स णं भंते ! सा दिव्वा देविड्डी कहिं गते कहिं अणुपगणोऽष्टकः / मनुः। एतेषाञ्च। क्रोधप्रवर्तकत्वात् क्रोधजत्वम्। अत एव / विहे ? गोयमा ! सरीरं गए से केणढेणं भंते ! एवं वुचई "कुधदुहेासूयार्थानां यं प्रति कोपः - पा. दुहादयोऽपि कोपप्रभावा सरीरं गए ? गोयम ! से जहा नामए कूडागार सालासिया एव गृह्यन्तेऽतो विशेषणंसामान्येन यं प्रति कोप इति सि. कौ० / धरणेन्द्रभव दुहओ लित्ता गुत्तागुत्त दुवारा णिवाया णिवायगंभीरा नपतीनामग्रमहिषीनां प्रथमपर्षदि - स्था०३ ठा० / तीसेणं कूडागारं जाव कूडागारसालादिड्ढतो भाणियव्वा ईषा-स्त्री. (ईश)-क-शकटस्य दोषकाष्ठे, हलयुगयोर्मस्थकाष्ठे, इसाणेणं भंते! देविंदे देवरन्नो सा दिव्वादेविड्डी दिव्वा देवजुत्ती लाङ्गलदण्डे च। वाचा दिवे देवाणुभावे किन्नालद्धे किन्नापत्ते किन्ना अमीसमण्णागए
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy