________________ ईरिय 680 अभिधानराजेन्द्रः भाग 2 ईसाणिंद ईरणा तत्रैव स्त्री. / नन्द्या-ल्यु प्रेरके, त्रि. समीरणः प्रेरयिता | ईसाण-पु. (ईशान) सकलविमानप्रधानेशानावतंसकविमान-विशेषे, भवेति-कुमा० / वाच। अनु / सकलविमानप्रधानेशानावतंसकविमान-विशेषोपलक्षिते ईरिय-त्रि० (ईरित) प्रेरिते, -- आव 4 अ / दर्श. / चोदिते 'समीरिया स्वनामख्याते ऊर्ध्वलोकविशेषे, - अनु० / कल्पभेदे,-स्था० 10 ठा० / कोट्टवलिं करिति" समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् विशे० / आ. चू। देवलोकभेदे, / तल्लोकवासिनि कल्पोपन्नके कुट्टयित्या खण्डशः कृत्वा नगरवलिवनिन्दतश्चेतश्चाक्षिपन्तीत्यर्थः इति। वैमानिकदेवभेदे, प्रव द्वा० / विशे ईशानकल्पस्थे ईशानदेवेन्द्रे च। स्था० सूत्र.१ श्रु०५२ उ कथिते, प्रतिपादिते, आचा०१ श्रु०६ अ०४ उ.। 10 ठा. विशे / समः। ईशानस्थानशब्दे वक्तव्यता-(इशानेन्द्रवक्तव्यता "संक्षेपान्निरपेक्षाणां यतीनां धर्म ईरित." ईरितः प्रोक्त इति-धर्म 4 ठाणशब्दे ईसाणिंदशब्देऽपि-)। प्रभौ, / "उतामृतत्वस्येशानः" अधिः / जनिते,- कृते च / "ससद्दफासाफरुसा उदीरिया" अमृतत्वस्यामरणभावस्य मोक्षस्येशानः प्रभुरिति। विशे०। आम. द्वि० / उत्प्राबल्येनेरिता जनिता कृता इत्यर्थ इति / आचा। ईश-ताच्छील्ये चानश-ऐश्वर्यशीले, - रुद्रमूर्तिभेदे, पुं। "अहोरात्रभवेषु ईसओ-देशी, रोझाख्ये मृगे, दे, ना०।। त्रिंशन्मुहूर्तेषु स्वनामख्याते एकादशे मुहुर्ते, - जं.७ वक्ष० / दश प० / कल्प।ज्यो / समयायांगे तु षोडशो मुहूर्त इति। सम० 3 स. / ईसक्ख-त्रि (ईशाख्य) ईश ईश्वर इत्याख्या प्रसिद्धिर्येषां ते ईशाख्याप्रसिद्ध ईश्वरे, ईशनमीशो भावे धप्रत्ययः / ऐश्वर्यमित्यर्थः। ईसाणकप्प-पु. (ईशानकल्प) मेरोरुत्तरवर्तिनि परिपूर्ण चन्द्रईश ऐश्वर्ये इति वचनात् / तत ईशमैश्वर्व्यमात्मनः ख्यान्ति मण्डलसंस्थानसंस्थिते कल्पविशेषे, राजा तद्वक्तव्यताठिइ-शब्दे-) अन्तर्भूतण्यर्थतयाऽऽरव्यापयन्ति प्रथमयन्तीति ईशा-ख्याः। आत्मन ईसाणवडिं सय-पु. (ईशानावतंसकः) ईशानकल्पस्थसकलऐश्वर्य्यस्य प्रसिद्धिकारके, जी०३ प्रतिः / प्रज्ञा / विमानप्रधाने स्वनामख्याते विमाने,- अनु० / तथाचईसत्त-न. (ईशत्व) सर्वत्र प्रभविष्णुतारूपे सिद्धिविशेषे, द्वा० 26 द्वा० / प्रज्ञापनायाम्पञ्चविमानावतंसकान्प्रतिपाद्योक्तम् "मज्झइत्थे ईसाण वडिसए' मध्ये ईशानावतंसक इति-प्रज्ञा०२ पद० / / ईसत्थ-न. (इषुशास्त्र) चतुष्षष्ठिकलान्तर्गते कलाभेदे, ज्ञा०१ | अ। सच धनुर्वेदः- प्रश्न. 5 द्वा० / ईसत्थंति प्राकृतशैल्या इषु शास्वं ईसाणिंद-पु. (ईशानेन्द्र) ईशानकल्पस्थवैमानिकदेवानामिन्द्रे, तद्वर्णको नागबाणादिदिव्यास्त्रादिसूचकं शास्त्रम् इति जं. 2 वक्षः / सम, यथातथाचावश्यके भगवत ऋषभदेवस्य वर्णनमुपक्रम्योक्तम् "ईसत्थं तेणं कालेणं तेण समएणं ईसाणे देविंदे देवराया सूल पाणी धणुवेयो'' इषु शास्त्र नाम धनुर्वेदः सच तदैव राजधर्मे सतिप्रावर्त्ततेति- वसहवाहणे उत्तरवलोगा हिवई अट्ठावीसविमाण वाससयसआ. म. प्रा हस्साहिवई अरयंवर वत्थधरे अलइयमालमउडे नवहेमचारुईस-पु. (ईश) ईश-क- ईश्वरे, प्रज्ञा०२ पद / जी०। परमेश्वरेषु, महादेवे, चित्तचलचंचलकुंडलविलिहिज्जमाणगंडे जाव दसदिसाओ रुद्रसङ्ख्यातुल्यसङ्ख्याकत्वात् एकादशसंख्यायाम्, आद्रानक्षत्रे च। उज्जोवेमाणे उज्जोवेमाणे ईसाणकप्पे ईसाणवडिंसए विमाणे जहेव वाचा ईशानमीशोभावे घऊ ऐश्वर्ये, ईश ऐश्वर्ये इति वचनात्प्रक्षा०२पद / रायप्पसेणइजे जाव दिव्वं देविड्डि। ईस-देशी कीलके, दे ना०। (जहेव रायप्पसेणइज्जेत्ति) यथैव राजप्रश्रीयाख्ये अध्ययने सूरिकाभदेवस्य वक्तव्यता तथैवचेहेशानेन्द्रस्य किमन्तेत्याह (जावदिव्वे ईसमित्त-न० (ईशमित्र) कुबेरे, - प्रा. को। देवडिमिति) सा चेयमर्थसंक्षेपतः सभायां सुध-र्मायामीशाने सिंहासने ईसर-देशी मन्मथे, दे. ना। अशीत्या सामानिकसहवैश्व-तुर्भिर्लोकपालैरष्टाभिः सपरिवाराभिरईस सह-पु. (ईशसख) षष्ठीतत्पु टच-समा. कुबेरे-बहु. नटच् ईशसखा ग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्वसृभिश्चाशीतिभिराइत्येव ईशमित्रादयोप्यत्र-वाच।। त्मरक्षकदेवसहस्राणामन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महता ईसा-स्त्री. (ईया) परगुणासहने, उत्त० 34 अ। नृत्तनाठ्यादिरवेण दिव्यान् भोगभोगान् भुजानो विहरति स्म। ईया-स्त्री. (ईj) भावे स्त्रीत्वात् टाप् / अक्षमायाम्पर- जाव जामेव दिसिं पाउडभए तामेव दिसिं पडि गए वृद्ध्यसहिण्णुतायाम्, / वाचः / प्रतिपक्षाभ्युदयोपलम्भजनितो भंते ! त्ति भगवं ! गोयमे समणं भगवं महावीरं वंदई नमसइ 2 मत्सरविशेष ईये ति। आव०४ असमआ. म. द्विा पैशून्यं साहसं त्ता एवं बयासी अहोणं भंते ! ईसाणे देविंदे देव राया महिड्डिए द्रोहमीया सूयाऽथ दूषणम् / वाग्दण्डजञ्चपारुष्यं क्रोधजोऽपि ईसाणस्स णं भंते ! सा दिव्वा देविड्डी कहिं गते कहिं अणुपगणोऽष्टकः / मनुः। एतेषाञ्च। क्रोधप्रवर्तकत्वात् क्रोधजत्वम्। अत एव / विहे ? गोयमा ! सरीरं गए से केणढेणं भंते ! एवं वुचई "कुधदुहेासूयार्थानां यं प्रति कोपः - पा. दुहादयोऽपि कोपप्रभावा सरीरं गए ? गोयम ! से जहा नामए कूडागार सालासिया एव गृह्यन्तेऽतो विशेषणंसामान्येन यं प्रति कोप इति सि. कौ० / धरणेन्द्रभव दुहओ लित्ता गुत्तागुत्त दुवारा णिवाया णिवायगंभीरा नपतीनामग्रमहिषीनां प्रथमपर्षदि - स्था०३ ठा० / तीसेणं कूडागारं जाव कूडागारसालादिड्ढतो भाणियव्वा ईषा-स्त्री. (ईश)-क-शकटस्य दोषकाष्ठे, हलयुगयोर्मस्थकाष्ठे, इसाणेणं भंते! देविंदे देवरन्नो सा दिव्वादेविड्डी दिव्वा देवजुत्ती लाङ्गलदण्डे च। वाचा दिवे देवाणुभावे किन्नालद्धे किन्नापत्ते किन्ना अमीसमण्णागए