________________ इहलोगभय 679 अभिधानराजेन्द्रः भाग२ ईरण . . . . . . . . . . . . . 0 00000 ईकार इहलोइयपारलोइय-कजाणं पारलोइयं अहिगं / विहितमाप्तागमे विधेयतयानुमतं यदनुष्ठानं क्रिया तद्विहिता-नुष्ठानमिदं तं पि हु भावपहाणं, सो विय इयकजगम्मोत्ति / / जिनभवनादिकरणलक्षणमिति / अनेनोल्लेखेन एवमनेन भावस्तवाऐहलौकिकपारलौकिक कार्ययोर्वर्तमानभवपरभव प्रयोजनयोः नुरागलक्षणेन सूत्रविधिलक्षणेन वा प्रकारेण एतज्जिनभवनादिविधानं सदा साध्ययोर्मध्ये पारलौकिकं पारभविकं प्रधानतरं विशेषतस्तस्य सर्वकालं कुर्वतां विदधतां भवति जायते। चरणस्य सर्वविरतिरूपचारित्रसाधनीयत्वात्तदसाधने बहुतमानर्थसंभवात्पारलोकिककृत्यं च स्य हेतुर्निमित्तम् / तदेव जिनभवनादि। उक्तविपर्यये यद्भवति तदाह नो जिनपूजेत्यतो नान्यदुपयोगस्थानं लष्टतरं प्रवरसाधनानामिति। तत्र च नैव इह लोकाद्यपेक्षया ऐहभविककीर्त्यादिपारभविकदेवत्वराज्यायत्प्रधानं तद्दर्शयितुमाह। (तं पि हुत्ति) तत्पुनः पारलौकिककार्य भाव दिपदार्थालम्बनेन / चरणस्य हेतुर्भवति एतज्जिनभवनादिविधानं आत्मपरिणामः प्रधानः साधकतयोत्तमो यस्मिस्तद्भावप्रधान निदानहृषितत्वादिति गाथार्थः / पंचा०६ विवा शुभभावसाध्यमतोसौ भावविशेषो विशिष्टपारलौकिककार्यार्थिनां / इहलोगासंसप्पओग-पुं.(इहलोकाशंसाप्रयोग) इहलोकोनरलोकसमाश्रयणीय इति हृदयम्। यदिभावप्रधानंततः किमित्याह (सोवियत्ति) स्तत्राशंसा राजा स्थामित्याद्यभिलाषस्तस्याः प्रयोगोः व्यापार इह स पुनः पारलौकिककार्यहेतुभूतो भाव इति कार्यगम्य इत्येवंविध- लोकाशंसाप्रयोगः। धर्म२ अधि अपश्चिममारणान्तिकसंलेखनाजोषमनन्तरोक्तं यत्कार्य भावस्य कृत्यं पूजार्थप्रवरपुष्पा-धुपादानरूपं तेन णाराधनाया अतिचार-विशेषे, उपा। सच श्रेष्ठी स्यां जन्मान्तरे ऽमात्यो यो गम्यो निश्चेतव्यः स इति कार्यगम्यः / इति शब्दः समाप्ताविदमुक्तं वेत्येवं रूपाप्रार्थनेति। उपा० अ० श्राव आव०। भवति। परलोकसाधन हेतुभूतशुभ-भावकार्यत्वात्प्रवरसाधनोपादानस्य शुभभावं सफलयद्भिस्त-द्विधेयं भवतीति गाथार्थः। पंचा०४ विवछ। इहलोगभय-न (इहलोकभय) इहलोकः समानलोकः सदृश-लोको यथा मनुजो मनुष्यस्य तिर्य तिरश्चस्तस्माद्भयमिहलो-कभम् / दर्शका मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं भवति तदिहलोकभयम् / इहाधिकृतभीतिमतो जातौ लोकस्ततो भयमिति व्युत्पत्तिः / स्था०७ ठा। आव० सम० भयभेदे--तच्च यथा राजामात्यरक्षकादेरकार्यकरणं प्रति प्रजादीनां सिंहादेर्वा मृगादीनामिति-दर्शनी ई-अव्य(ई) चिप विषादे, दुःखभावनायाम, क्रोधे, अनुकम्पायां, प्रत्यक्षे, इहलोगवेयण-न०(इहलोकवेदन) इहास्मिन् लोके जन्मनि वेदनमनु- सन्निधौ, सम्बोधने, वाच."ई: कुत्सार्थे पिपापेपि निषेधे, नयनभ्रमे।६। भवनमिहलोकवेदनम्। इहलोकानुभवने, आचा०९ श्रु०५ अ०४ उड़ा एका०। पादपूरणे च / "ई जेरा पादपूरणे" / 17 / इति / इहलोगवेयणवेज-त्री (इहलोकवेदनवेद्य) इहास्मिन् लोके वेदन प्रा.मेदिन्यामयं सान्ततया पठितः। पृषोदरादित्वात्साधुः। वाच। मनुभवनमिहलोकवेदनं तेन वेद्यमनुभवनीयमिहलोक वेदनवेद्यम्। *ई-स्त्री लक्ष्म्याम्, वाचः। ई रमा मदिरा मोहे, महानन्दे शिरोभ्रमे / इहलोकानुभवेनानुभवनीये, आचा०१ श्रु०५ अ०४ उ०। स्त्रीलिङ्गोयमुणाद्यन्तो, नातोस्माल्लोपनं सुपः ईॉयोत्र जसो रूपं, इहलो गवे यणवेजावडिय-त्रि (इहलोक वे दनवेद्यापतित) स्यादमारूपमीः शसि / ई शब्दो द्रव्यपर्याय व्ययं वृद्धैः प्रदर्शितम् / / ऐहिकभवानुबन्धिनि, "इह लोगवेयणवेजावडियं / जं आउट्टीकम्मं तं एका परिण्णाय विवेगमेति" इहास्मिन् लोके जन्मनि वेदनमनुभवनमिह ईति-पुं.(ईति) ईयते ई-क्तिच् (1) डिम्बे,२ उत्पादिते, त्रि०। लोकवेदनं तेन वेद्यमनुभवनीयमिहलोकवेदन-वेद्यं तत्रापतितमिह ३प्रवासे,"अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः खगाः। प्रत्यासन्नाश्च लोकवेदनवेद्यापतितम् / इहमुक्तं भवति-प्रमत्तयतिना ऽपि यदकामतः राजानः षडेताईतयः स्मृताः 'इत्युक्ते कृषरुपद्रवभेदे च। स्त्री.निरातङ्का कृतं कर्म कायसंघट्टादिना तदैहिकभवानुबन्धि तेनैव भवेन निरीतयः' रघुः / वाच, ईतिर्धान्याधुपद्रवकारी प्रचुरमूषिकादिप्राणिगण क्षप्यमाणत्वादिति। आचा०१ श्रु०५ अ इति / सम० 34 स० / जं० / प्रचुरशलभशुकमुषिकाद्या इहलोग संवेगिणी-स्त्री.(इहलोकसंवेगिनी) इहलोको मनुष्यजन्म धान्यादिविनाशका इति। प्रव०१० द्वारा प्रायो वर्षासु शस्योपद्रवकारिणो तत्स्वरूपकथनेन संवेगिनी इहलोकसंवेगिनी सर्वमिदं मूषिकादय इति। दर्शक मानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमित्यादिरूपे संवेगिन्याः ईरण-न(ईरण) ईर् -भावे ल्युट् प्रेरणे, आव०४ अ। 'इन्द्रिकथायाः प्रथमे भेदे, स्था०४ ठाना याणि समीरए'' इन्द्रियाणीष्टानिष्टविषयेभ्यः सकाशाद्रागइहलोगावेक्खा-स्त्री०(इहलोकापेक्षा) इहलोकालम्बन, द्वेषाकरणतया सम्यगीरयेदिति। आचा० श्रु०९ अ. उ० गतौ, आ.म.द्वित) विहियाणुट्ठाण मिणति-एवमेयं सयाकरेत्ताण। स्था आचा। कथने, 'घोर धम्मे उदीरए" उत्प्राबल्येन ईरितः कथितः होइ चरणस्स हेऊ, णो इह लोगादवेक्खाए ll प्रतिपादित-स्तीर्थकरगणधरादिभिरिति। आचा०१ श्रु०८ अ०७ उछ। युच्