________________ इहभवि. 678 अमिधानराजेन्द्रः भाग२ इहलोइय. देवीईहि वि सरिसो, निचानिचो वि एमेव / / इहरा इति इतरथार्थे वा प्रयोक्तव्यं / पक्षे यथा प्राप्तम् अन्यथार्थे, "इहरा मनुष्यो मृत्वा देवत्वमापन्नो जगत्त्रयस्यापि सत्तादिभिः पर्यायः सदृशो नीसासन्नेहिं पक्षे इअरहा। प्रा०नि०चू।''इहरा सपरूवधाओ' इतरथा देवत्वादिभिस्तु विसदृशः इति नैकान्तेन क्वापि सदृशता / तथा अन्यथेति। दर्श। "इहरा समूहसिद्धो" इतरथोक्तप्रकारादन्यथा समूहो द्रव्यतयासौ नित्यः पर्यायतया त्वनित्य इत्याद्यपि वक्तव्यमित्याह / रत्नानां सिद्धो निष्पन्न इति-सम्म. इहरा वि य दीयमेयस्स" नन्वस्माभिरपि नैकान्तेन परभवे सादृश्यमभ्युपगम्यते किंतु इतरथान्यथा भाव-व्यतिरेकेणेत्यर्थः इति / पंचा०२ विव० "इहरा समानजात्यन्वयमात्रमेवेष्यते पुरुषादिम॑तः पुरुषादिरेव भवतीति / अणत्थगंत" पंचा०६ विव० एतदप्ययुक्तं कर्मजनितो हि परभव इति साधितम् / तच्च मिथ्यात्वादि | इहलोइय-त्रि०(ऐहलौकिक) इहलोके भवः ठञ् द्विपदवृद्धिः वाच / विचित्रहेतुजन्यत्वा-द्विचित्रमेवेत्यतस्तजन्यः परभवो विचित्र एव युज्यते ऐहिके,- 'अन्नस्स पाणस्सिह लोइयस्स' अन्नस्स पानस्य वा कृते नतु समानजात्यन्वयः सिध्यतीति। किंच॥ ऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते इति / सूत्र०१ श्रु०७ अol उक्करिसा वक्करिसा, न समाणाए वि जेण जाईए। इहलोक प्रयोजने, 'इहलोइया वि किं पुण' ऐहलौकिकी सरिसग्गाहे जम्हा, दाणाइ फलं विही तम्हा।। इहलोकप्रयोजनापि कृष्यादिकापीत्यर्थः / पंचा०४ विव. इहलोगते, "इहलोइया विहाणित्ति" ऐहलौकिक्यपि इह लोकगताऽपि न केवलं सदृशग्रहे समानजातीयताग्रहे सति येन यस्मादीश्वरदरिद्र परलोकगता हानिरिति / पंचा०३ विवा इहलोककृते, इहजन्मभवे च कुलीनाकुलीनारूपेणोत्कर्षापकर्षों नघटां प्राञ्चतः।यो हियादृशः इहभवे "इयलोइयाई परलोइयाई भीमाई अणुगरूवाइं अविसुभिदुभिगंधाई स यदि परभवेपि तादृश एव तर्हि य इहभवे ईश्वरः स परभवेपि तादृश एव सद्दाइं अणेगरूवाइं" इहलोके भवा ऐहलौकिका मनुष्यकृताः केते स्पर्शा एवं दरिद्रेष्वपि वाच्यं ततश्चेह भवात्परभवे सर्वप्रकाररैरप्युत्कर्षापकर्षान दुःखवि-शेषाः / यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः स्यातां किंत्वे कान्तसदृशतैव भवेत् (तम्हत्ति) तस्मान्मोक्तव्योयं प्रतिकूलोपसर्गास्त इहलौकिका इति। आचा०१ श्रु०९ अ०३ उल। इहलोके सादृश्यग्रह इति प्रक्र मादृष्टव्यम् / अथेत्थमाचक्षीथाः मा भव ऐहलौकिकः / व्यवसायभेदे, य इह भवे वर्तमानस्य निश्चयोऽनुष्ठानं भूतामुत्कर्षापकर्षों का नो हानिरित्याह (जम्हा दाणाइ फलं विहित्ति) वा स ऐहलौकिको व्यवसाय इति स्था०३ ठाक। चकारस्य गम्यमानत्वाद्यस्माचेत्थं परत्रोत्कर्षापकर्षयोरभावेदानादिफलं इहलोय-पुं.(इहलोक) इदम् प्रथमार्थे ह / कर्म इहलोकः समानलोकः वृथा संपद्यते लोको हि परत्र देवादिसमृद्धिप्राप्त्या आत्मन उत्कर्षार्थ सदृशलोको यथा मनुजो मनुष्यस्य तिर्यतिरश्च इति / दर्शन! अस्मिन् दानाहि प्रवृत्तिं विदधाति यदिचोक्तं युक्तया उत्कर्षाधभावाद्दरिद्रो लोके, आचा०१ श्रु०५ अ०४ उ. "इहलोगदुहावहंविऊ" इहास्मिन्नेव लोके दानतपस्तीर्था-वगाहनाद्यपि कृत्वाऽमुत्रदरिद्र एवस्यात्तर्हि व तद्दानादि हिरण्यस्वजनादिकं दुःखमावहतीति। सूत्र०१ श्रु.२ अ०२ उ०। मनुष्यलोके, फलमित्यपार्थिका दानादौ प्रवृत्तिस्तस्मान्न विधेयः सादृश्यग्रह इति / स्था०३ ठा०आव०"इहलोगपडिणीए" इहलोकस्य प्रत्यक्षस्य अपिचैतस्मिन् सादृश्यग्रहे वेदपदानामप्यप्रमाण्यमापद्यत इति मानुष्यत्वलक्षणपर्यास्य प्रत्यनीक इति / भ०८ श० 8 उ० इहलोगो दर्शयन्नाह। मणुस्सस्स लोगो इति। आ०चू०। अस्मिन् जन्मनि, आचा०९ श्रु.५ अ०४ जं च सिलोगो वइए, स जायए वेयविहियमिचाइ। ऊ। मनुष्यजन्मनि, स्था०४ ठा०। सग्गीयं जं च फलं, तमसंबद्धं सरिसयाए / इहलोगगवेसग-त्रि (इहलोकगवेषक) अन्योन्यभक्त-पाना-धुपभोगेन यच शृगालो वैएष जायते यः स पुरीषो दह्यत इत्यादि वेद विहितं तदपि केवलस्येहलोकस्यैवान्वेषके, वृ.१ उ०। परभवसदृशताग्रहे संबद्ध एव स्यात्पुरुषादेरमुत्र शृगालताद्यनुपपत्तेः तथा इहलोगपडिणीय-त्रि(इहलोकप्रत्यनीक) इहलोकस्य प्रत्यक्षमानुष्ययद्यप्यग्निहोत्रं जुहुयात्स्वर्गकामः स त्वन्यथाऽग्निष्टोमेन यमराज्यम त्वलक्षणपर्यायस्य प्रत्यनीकः इन्द्रियार्थप्रति-कूलकारित्वात्पञ्चाग्निभिजायत इत्यादिकं स्वर्गाय फलसूचकत्वात्स्वर्गीय फलं तदप्यसंबद्धं तपस्विवदिह लोकप्रत्यनीकः / इन्द्रियार्थ-प्रतिकूलकारिणि, भवेन्मनुष्यस्यत्वदभिप्रायेण देवत्वानुपपत्तेरिति पुरुषो वैपुरुषत्वमश्नुते गतिम्प्रतीत्य मनुष्यलोकप्रत्यनीकरूपे प्रत्यनीकभेदे, -इहलोकोपपशवः पशुत्वमित्यादीनां च वेदानामयमर्थः। कोपिपुरुषः खल्विह जन्मनि कारिणां भोगः साधनादीनामुपद्रवकारिणि, इहलोको मनुष्यलोकस्तस्य प्रकृत्या भद्रको विनीतः सानुक्रोशोऽमत्सरश्च मनुष्यनामगोत्रे कर्मणि च प्रत्यनीकता तद्वि-तथप्ररूपणेति इहलोकप्रत्यनीकः / मनुष्यलोकस्य मृतः सन् पुरुषत्वमश्नुते नतु नियमेन सर्व एव अन्यस्यान्यकर्मवश वितथ-प्ररूपणाकर्तरि च। स्था०३ ठा०। गस्यान्यथाप्युत्पत्तेः। एवं पशवोपि केचिन्मायादिदोषवशात्पशुनामगोत्रे इहलोकपडिबद्ध-त्रि (इहलोकप्रतिबद्ध) निर्वाहादिमात्रार्थिनि कर्मणि बद्धा परभवे पशवो जायन्ते नतु सर्वेपि नियमेन कर्मापेक्षित्वार्थे प्रव्रज्याभेदे, स्त्री-टाप इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनामितिजीवगतेरिति / विशे० / (च्युतिसमये इहभवः परभवोवेति करणशब्दे स्था०४ ठा०(विशेषार्थस्तु पवज्जा शब्दे) चिन्तयिष्यामि) इहलोइयपरलोइय-त्रि.(ऐहलौकिकपरलौकिक) इह परत्र च भव इहमवियाउय-पुं०(इहभविकायुष्) वर्तमानभवायुषि, 1 भ०५ श०३ उ० ऐहलौकिकपारलौकिकः / इह परत्र च भवे तदात्मके व्यवसायभेदे च / इहय-त्रि.(इहक) "स्वार्थ कश्चवा श६४" इति प्राकृत सूत्रेण स्वार्थे यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति। स्था०३ ठा०। कः। प्रा०। अस्मिन्नित्यर्थे,-वाच०। इहलोइयपरलोइयकज्ज-न (ऐहलौकिकपारलौकिककार्य) वर्तमान इहरा अव्य (इतरथा) "इहरा इतरथा'' पा०२।२२। इति प्राकृत सूत्रेण | भवपरभवप्रयोजन साध्ये,