________________ ईसिपब्भारा 682 अभिधानराजेन्द्रः भाग 2 ईसिपब्भारा भाराणामा य) (इसित्ति) अल्पभावे प्र इति प्रायो वृत्या भार इति भारतस्स पुरिसस्स पायं पायसो ईसेणयं भवति जाए वट्ठिता सा पुढवी ईसीपब्भारा णाम इति एतमभिहणतस्स सायदव्व-सिद्धविमाणाओ | उवरिं वा रसेहिं जोयणेहिं भवति तेण सा ऊलोगचूला भवतीति। नि.चू.१ उ०। अस्या अयं स्वरूपो ह्यौपपातिके यथा। बहुसमरमणिज्जओ भूमिभागाओ उद्धं चंदम्मि सूरियग्गहगणणक्खत्ततारारूवाणं बहुइं जोयणसहस्साई बहुई जोयणसयसहस्साई बहुइं जोयणकोडीओ बहुजोयणकोडाकोडीओ उतरं उप्पइत्ता सोहम्मीसाणं कुमारमाहिंदवंभलंतगमहासुक्कसहस्सारआणत-पाणतआरणचुयतिन्निय अट्ठारे गेविनविमाणवासते विती वइत्ताविजयवे जयंतजयंतअपराजियसव्वट्ठसिद्धस्सय हाविमाणस्स सव्वउपरिल्लातो थूभियग्गतो दुवालसजोयणाई अवाहाए एत्थणं इसीपब्भारा णाम पुढवी पण्णत्ते पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगाजोयणकोडी बयालीसं सयसहस्साई तीसं च सहस्साई दोण्णि य अउणापण्णे जोयणसए किंचि विसेसाहिए परिरएणं इसियपब्भाएणं पुढवीए बहमज्झूदेसमाए अट्ठजोयणणक्खत्ते अट्ठजोयणाई बाहुल्लेणं तयाणंतरं च णं माताएपडिहायमाणी२ सय्वेसु चरिमपेरंतेसु मच्छियपत्तातो तणुय-तरा अंगुलस्स असंखेजइमागबाहुल्लेणं पण्णत्ता। (बहुसमेत्यादि) बहुसत्वेन रमणीयो यः स तथा स्यात् (अवाहेत्ति) अबाधयान्तरेण / औप०। ईषत्प्राग भारायाः पृथिव्या बहुमध्यदेशभागे अष्टयोजनिकमायाम-विष्कम्भाभ्यामष्टयोज-नप्रमाणं क्षेत्रं चाष्टौ योजनानि बाहुल्येन चोचत्वेनोचैस्त्वेनेति भावः प्रज्ञप्ता तदनन्तरं सर्वासुदिक्षु विदिक्षु च मात्रयास्तोकया 2 प्रदेशप्रहाण्या परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रतो-ऽप्यतितन्वी अगुलासंख्येयभागं बाहुल्येन प्रज्ञप्ता स्थापना। प्रज्ञा पद। ईसीपब्भाराए, सायाए जोयणस्स लोगंतो। बारसहिंजोयणेहि, सिद्धीसव्वट्ठसिद्धातो।। ईषत्प्राग्भारा सिद्धभूमिस्तस्या सीताया इति द्वितीयं नाम ऊर्ध्वं योजने इति कान्ते लोकान्तः सापि च ईषत्प्रारभाराख्या सिद्धिः सर्वार्थसिद्धा / द्वारविमानादूज़ द्वादशभिर्योजनैर्भवति / अन्ये तु व्याचक्षते सर्वार्थसिद्धाद्विमानाद्वादशभिर्योजनैर्लोका-न्तक्षेत्रलक्षणेपि तत्त्वं पुनः के वलिनो विदन्ति तस्मिन् लोकान्ते ईषत्प्राग्भारोपलक्षिते मनुष्यक्षेत्रपरिमाणे सिद्धाः प्रतिस्थिताः / उक्तचं 'अत्थीसीपब्भारोवलक्खियं मणुयलोय परिमाणं / लोगग्ग-नभोभागो सिद्धक्खेत्तं जिणक्खाय, सम्प्रति परिधिप्रतिपादनेस्या एवोपायतः प्रमाणमभिधित्सुराह। एगा जोयणकोडी, बायालीसं च सहस्साइं। / तीसं चेव सहस्सा, दो चेव सया अउध्वना / / इह ईषत्प्राग्भारो य आयामविष्कम्भाभ्यां पञ्चचत्वारिंशद्योजनलक्षाणि | प्रमाणम् / अंतो विक्खंभवग्गह, गुणकरणी वदृस्स परिरओ होइ। इति परिधिगणितेन परिधिपरिमाणमेका योजनानां कोटी द्वाचत्वारिंशल्लक्षाणि त्रिंशत्सहस्राणि द्वे शते एकोनपश्चाशदधिके 14230249 शेष त्वधिकमल्पत्वान्न विवक्षितं प्रज्ञापनातो वाऽवसेयमिति / सम्प्रति तस्या एव बाहुल्यं प्रतिपादयति। बहु मज्झ देशभागे, अढे व य जोयणाणि बाहुल्लं / चरिमंते सुय तणुई, अंगुल संखेन्नई भागं / / मध्यदेशभाग एव बहुमध्यदेशभागो बहुशब्दस्य स्तोकपरिहारार्थमात्रत्वात् / स च बहुमध्यदेशभाग आयामविष्कम्भाभ्यामष्टयोजनप्रमाणस्तत्र बाहुल्यमुच्चैस्त्वमष्टै वायोजनानि ततो यथोक्तप्रमाणान् बहुमध्यदेशभागान् चरमेषु सर्वासु दिक्षु विदिक्षु च योजनं गत्वा अङ्गुलपृथक्त्वं तथाङ्गुलप्रमाणे (परिहाइत्ति) परिहीयते एवमनेन प्रकारेण हानिभावे सति तस्यास्तावत्प्र-माणमहत्याः पृथिव्याः / अपि शब्दो भिन्नक्रमो मक्षिकापत्रादपि तनुतराः किमुक्तं भवति / घृतपूर्णतथाविधकरोटिकाकारेति भावस्थापना। आ.म.द्वि०। अस्याः स्वरूपमौपपातिके यथाईसीपब्भाराणं पुढवीसे या संखतलविमल सोल्लियमुणालदगरयतुसार गोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सय्वजुण सुवण्णमई अच्छासण्हालण्हा घडामट्ठाणीयरा णिम्मला णिप्पंका णिकं कडच्छाया-समरीचियासुप्पमा पासादिया दरिसणिज्जा अभिरूवा पडिरूवा इसीपडमारा। औपः। सा च ईषत्प्राग्भारा पृथिवी श्वेता श्वेतत्वमेवोपमया प्रकटयति (संखदलविमलेत्यादि) शङ्खदलस्य शङ्खदलचूर्णस्यविमलो निर्मलः स्वस्तिकः शङ्खदलविमलस्वस्तिकः स च मृणालं चन्द्रकरजश्व तुषारं च हिमं च गोक्षीरं च हारश्च तेषामिव वर्णो यस्याः सा / तथा उत्तानकमुत्तानीकृतं यच्छत्रं तस्य यत्संस्थान येन संस्थिता उत्तानच्छत्रसंस्थानसंस्थितत्वं च प्रागुपदर्शितस्थापनातो भावनीयम्। (सव्वजुणसुवण्णमयी) सर्वात्मना श्वेतसुवर्णमयी। प्रज्ञा०२ पद / आ.म.द्विती सव्वट्ठविमाणाउ, सव्वु परिसाउथुब्भिय / बारसहि जोयणेहि, ईसिपब्भार पुढवीउ / / 16 / / निम्मलदगरयवन्ना, तुसार गोक्खीरहारसरिखना। उत्ताणगछत्तसंठाणा, भणिया जिणवरिंदेहि // 27 // ईसी पन्माराए, सायाए जोयणम्मि लोगते। वारसहि जोयणेहि, सिद्धा सव्वट्ठसिद्धाओ ||18il पणयालीसं आयाम, वित्थडा होइ सत्तसहस्साई। तं पि तिगुणं विसेसं, परिरओ होइ बोधय्वो ||19|| एगा जोयणकोडी, वायालीसंच सयसहस्साई। तीसं च सहस्साई, दो य सया अउणवीसाउ // 20 // खेत्तसमयविधिना अ-टेवजोयणाई बाहल्लं / परिहाइयचरिमंते, मच्छियपत्ता तणुययरा |21|| गंतूण जोयणं जोय, णंतु परिदाइ अंगुलपहत्तं / संखतलसंनिगासा,पेरंता हो ति पत्तणूसा / / 2 / /