SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ इस्सर 672 अभिधानराजेन्द्रः भाग 2 इस्सर र्तितुं पर्याप्नोति। तदेवं निमित्ताधीनात्मलाभताव्याप्यमत्यन्त- पूतरूपं तनूनपादिन्द्रियवेदनेन वेद्यते। तदमनोरमं यतोऽत्रानुमातुय॑वधिर्विद्यते पर्वतादे(मद्धेतुताप्रतिपादनावदातमेवेति तत्राभिधीयते यदिदं व्यवधिमान् पुनः पदार्थोनेन्द्रियालम्बनी भवतीति तदनालम्बनीभूतः तावन्निमित्ताधीनात्मलाभत्वं व्याप्यमालपितं तद्दव्यद्वारा पर्यायद्वारा वेति पर्वततनूनपान्न तेन बाधितुं पार्यते। यदा पुनः प्रमाता तत्र प्रवृत्तो भवति भेदोभयी। यद्याद्यः पन्थाः प्रथ्यते तदानीमप्रतीतिमि व्याप्योपतापः। तदानी-मव्यवधानवानयं तनूनपात्तेनोपलभ्यते / तरुविद्युल्लतायतो द्रव्यरूपतया पृथ्वीपर्वतादेर्नित्यत्वमेव प्रतिवादिनाऽभ्युपेयते। ननु भ्रादिबुद्धिमन्निमित्तं तु तत्र प्रवर्तमानेनापि नितरामवधानवतापि भूभूधराद्यमुत्पादवदवयवित्वेन यदेवं तदेवं यथेन्दीवरमवयविरूपं पुनरिदं नोपलभ्यते ततो भवति तत्रेन्द्रियोद्भवबोधबाधेति ततोपि तदुत्पादं वेत्यनुमानेन तन्नित्यता निर्मूलोन्मूलितैवेति तैतद्धीमद्वृत्ति- तथाविधयधर्म्यनन्तरनिमित्ताधीनात्मलाभत्वरूपव्याप्यप्रतिपादनेन विधानप्रधानं यतो भूभूधरादेरवयवित्वमवयवारभ्यत्वेन। यद्भावयवतात- त्वन्मतेन तुरीयव्याप्त्यामत्वोपनिपातः मन्मतेन त्वन्तया - वर्तमानतया मन्यते न प्रथमविधा विबुधावधानधाम यतो न प्रभावेनानियतप्रतिपत्तिनिमित्तताऽत्र व्याप्यपराभूतिः तथेदं नामैतत्पृथ्वीपृथ्वीधरप्रभृतिद्रव्यमभूतपूर्वमवयववृन्देन निर्वतितमिति निमित्ताधीनात्मलाभत्वम् / यदि तन्मात्रमेव व्याप्यत्वेन प्रतिपाद्यते प्रतिवादिनः प्रतीतिर्विद्यते / यदि पुनरवयववृत्तिभेदोभिधीयते तहनभिप्रेतपदार्थप्रतीतिनिर्वर्तनपर्याप्तमनुपलब्धपूर्वोत्पत्तिव्या-पारेन्द्र तदानीमवयवत्वेन दोलायमानमतेः यतोऽवयवोयमवयवोयमितीत्थं मू? मर्त्यपूर्वत्वप्रतीत्यर्थोपात्तमृन्मयत्ववत् / न नाम निपेन्द्रमूर्नोबुद्धिवेद्यमवयवत्वमवयवितानवृत्ति भवति न पुनरुत्पादपराधीनं म॒न्मयत्वमपि विद्यते। ननु यद्यपि मृन्मयत्वं तुल्यमेवोभयत्रापि तथापि नित्यत्वेन / ननु नार्थोनेन दुर्भेदप्रतिपादनेन प्रतीतोयमवयवी तावद्वादि नेन्द्रमूर्धन्यो मानवपूर्वत्वेन प्रतीतो विद्यते / ततो विवादपदापन्नोप्यय विततरेविवादेन पद्मपत्रपात्रदात्रादिरितिन नाम न प्रतीतोऽपि त्वात्मापि तत्तुल्यत्वेन न मर्त्य निर्वयों भवति तन्नावदातं यतोऽत्रापि न तथा नियमेन प्रतीतो वर्ततेन पुनरुत्पादवानित्यनुमेयतत्तुल्यतद्विरुद्ध- भूभूधरभुवनादि प्रायः पदार्थोऽन्यो बुद्धिमन्निमित्तोपेतः परिभावितो वृत्तितोपद्रवः / यदि तु पर्यायद्वारा निमित्ताधीनात्मलाभत्वं वर्तते / ततो विवादपद्धति प्रतिबद्धोप्ययं न तथा भवितुं लभते। ननु भूभूधरादेरभिधीयते तदा नरामरादिपर्यायद्वारोत्पद्यमानात्मनोपि निपादिर्विद्यते बुद्धिमन्निमित्तोपेतः परिभावितोऽतो विवादापन्नोपितथाऽबुद्धिमदुत्पाद्यत्वमापद्यते / ननु नरामराद्युत्पादनप्रत्यलधर्मधर्मो- नुमातुमनुरूपः। तदवद्यं यतोऽन्यत्रापि निपादिरेवमानवनिर्वयों विभावि त्पाद्यानुभवायतनभूता तथाविधा तनुरेवोत्पद्यते न पुनरात्मा वोविद्यते / ततः पुरंदरमूर्धापि तन्निर्व]न नितरां भवित-व्यम् / ननु लवमात्रतोप्यना-दिनिधनत्वेन यदि पुनरात्माप्युत्पत्तिविपत्तिधर्मो नरनिर्मितनिपादितः पुरंदरमूओं वैरूप्यमुपलभ्यते ततो न तत्र भवति तदानीं भूतमात्रतत्त्ववादिमत्तापत्तिरात्मनः पूर्वोत्तरभवानुयायिनो मर्त्य निर्वर्त्यतानुमानमुपपन्नं यद्येदं तदानीमेतद्वैरूप्यं निपादितो भेदिनोऽनभ्युपेतत्वेनेति, तन्न वन्धुरं यतोयद्यात्मनोऽभिन्नरूपतैवावेद्यते भूभूधरभुवनादेरपि परिभाव्यते यतो निपादिनाऽनुपलब्धबुद्धिमयातदान्यतरनरामरादिभववर्त्यवायमपरिमेयानुभवनी यतत्तद्भव पर्याय पारात्मनाप्युपलब्धेन नियमतो निर्वर्तितोयं मतिमतेति बुद्धिरुत्पाद्यते, प्रबन्धानुभवनेन द्वितीयादिभवानुभववान्न भवितुमुपपद्यते, वेद्यते त्वनेनेयं न पुनर्भुवनादिना। ततो न निमित्ताधीनात्मलाभत्वमानं बुद्धिमद्धेतुत्वभवपर्यायपरंपरेति / तद्रूपतया यमुत्पत्तिमानिति नियम्यते / प्रतीतिविधानबन्धुरं यदा तु धरित्री धरित्रीधर त्रिभुवनादिविधानं न नाप्येवंभूतमात्रतत्त्ववादितापत्तिरात्मनो द्रव्यरूपतया नित्यताभ्युपायेन प्रतीतं तदानीं त्रिनयनो भुवनभवनान्तर्भावि भावव्रातप्रद्योतनप्रबलपूर्वोत्तरभवप्रतीतितः / तन्मतेन तु न नाम द्रव्यतया नित्यं वेदनं वर्तते वेदनप्रदीपवानिति निर्धनदानमनोरथप्रथैवेयमितीत्या-दिवचनद्वयेन यतो भूतधर्मतयानेन प्रतिपादितमेतत् / तथैतदनुमानधर्मीन्द्रियोद् स्यादिकवचनत्रयेण वर्णैस्तुत्रिभिरधिकैर्दशभिरयं व्यधायि शिवसिद्धि'भूतबोधेनार्द्धतो बाध्यते रूपध्वनिरपि नयनोत्थप्रथाप्रत्येयमित्यादिवत्। विध्वंसःऽतिते, सि, टा, डस्, इयत्या एव विभक्तयः तथदधन, पवभम यतोत्र दोलायमानविधानतत्परनरव्यापारः पृथ्वी पृथ्वी धराभ्रतरु- यरलय एते एवात्रवर्णाः।१ रत्ना / (जिनानामीश्वरत्वं जिनमहत्वपुरंदरधनुरादिर्भावतातो धर्मीप्ररूपितः। तत्र त्वभ्रतरुविधुदादेरिदानी- द्वात्रिंशिकायामपि सा च 'जिण' शब्दे) मप्युत्पद्यमानतया वेद्यमानतनोर्विधातानोपलभ्यते। ननु भवत्वेव बाधेयं आढये, वाचा प्रभौ,। दशा०९ अा समः। दर्शल। ग्रामनगरादिनायके, यद्येत-द्विधानावधानप्रधानः पुमानिन्द्रियप्रभवप्रभालम्बनीभूतोभ्यु- तं। ईश ऐश्वर्ये ऐश्वर्यण युक्तः ईश्वरः ग्रामभोगिकादिके, पेतो भवति यावताऽतीन्द्रियोयमिति नायमुपद्रवः प्रभवति अणिमाद्यष्टविधैश्वर्ययुक्ते च / जी०३ प्रति.नि.चू। "ईसर भोइय माई' तदनभिधानीयम् / यतो व्याप्तिप्रतिपादनप्रत्यलं मानमत्रेन्द्रिय- ईश्वरो भोगिका-दिग्रामस्वामिप्रभूतिक उच्यते, वृ०६ उ.पंचा०ा नियुक्ते, द्वारोद्भूतं वेदनं तवाभिमतम् / धूमानुमानवत् धूमानुमितेरपि न आचा०। युवराजादिके, भ०९ श०३३ उ०। राजा माण्डलिके, अमात्ये च। पारावारोद्भवौदर्यतनूनपात्तदितरतनूनपात्तुल्यत्वेन व्याप्ति- इश्वरो युवराजो माण्डलिकोऽमात्यो वेति / अनु०। स्था। ईश्वरो प्रतीतेतीन्द्रियोद्भववेदनवेद्यभावालम्बनेनेवानेनानुमानेन भवित- युवराजस्तदन्येचमहर्द्धिका इति। भ०२ श०१ जा ऐश्वर्यान्वितस्त्रियां टाप। व्यमन्यथा तु तेन व्याप्तिप्रतीतिर्दुरुपपादैव / ततोऽपि तत्र व्य- प्रभवादिमध्ये एकादशेवत्सरेच॥ तत्फलम्।सुभिक्षं क्षेममारोग्यं, कार्पासस्य प्त्यनालम्बनीभूतेन तेन बुद्धिमन्निमित्तेनानुमेयतापिनाद्रियते। तथात्वेन महर्घता / लवणं मधुगव्यं च, ईश्वरे दुर्लभम्प्रिये / वाचा स्वनामख्याते प्रतिपादितत्वे तत्तदतीन्द्रियबोधावबोध्यतया नियमेनाभ्युपेतव्यम् यदि भूतवादिव्यन्तरविशेषनिकायेन्द्र, स्थार ठा. जम्बूद्वीपस्य बाहावेदिकाया तु तथाभ्युपेयते तदा नैतन्निमित्तं तरुविधुदादेरुप लभ्यते। ततोऽनेन उत्तरदिशि स्थिते स्वनामख्याते महापातलभेदे। स्था०४ ठा०। (तद्वक्तव्यता वेदनेनात्र बाधो भवत्येव / ननु धूमान प्रत्याय्य तनुनपातोप्येवमनेन 'महापाताल' शब्दे) मेरोरुत्तरस्यां दिशि वर्तमाने स्वनामख्याते वेदनेन बाधो भवति यतो न तत्रापि विधीयमानानुमानेन प्रमात्रा | महापातालकलशे चाजी०३ प्रति.। (तद्वक्तव्यता ‘महापातलकलस' शब्दे)
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy