________________ इसिमद्दपुत्त 662 अमिधानराजेन्द्रः भाग 2 इसिभद्दपुत्त वसंति अड्ढे जाव अपरिभूए अभिगयजीवा जीवा जाव विहरंति तएणं तेसिं समणोवासयाणं अण्णदा कया-विएगयओ समुवागयाणं सहियाणं समुविट्ठाणं सण्णि सण्णाणं अयमेयारूवे मिहाकेहा समुल्लावे अन्मत्थिए समुप्पजित्था देवलोएसु णं अज्जो देवाणं केवइयं कालं ठिई पण्णता? तएणं से इसिमपुत्ते समणोवासए देवट्ठिइगहिय? ते समणोवासए एवं वयासि देव लोएसुणं अञ्जो देवाणं जहण्णेणं दसवाससहस्साइंठिई पण्णत्ता तेण परं समाहिया दुसमयाहिया जाव दससमयाहिया संखेजसमयाहिया असंखेज्जसमयाहिया उक्कोसेणं तेतीसं सागरोवमहिई पणत्ता तेण परं बोच्छिण्णा देवा य देवलोगा य तएणं ते समणोवासगा इसिभद्दपुत्तस्स समणोवासगस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमटुंणो सद्दहंति णो पत्तियंति णो रोयंति एयमटुं असद्दहमाणा अपत्तियमाणा अरोएमाणा जामेव दिसिंपाउन्भूया तामेवदिसंपडिगया। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसड्ढे जाव परिसापज्जुवासइ तएणं ते समणोवासगा इमी से कहाए लद्धट्ठा समाणा हद्वतुट्ठा एवं जहा तुंगियोद्देसए जाव णमंसंति / तएणं समणे भगवं महावीरे तेसिं समणो-वासगाणं तीसेय महई धम्मकहा जाव आणाए आराहइ भवई / तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्ठतुट्ठा उट्ठाए उट्टेति उठूइत्ता समणं भगवं महावीरं वंदंति णमंसंति वदित्ताणमंसित्ता एवं वयासि एवं खलु भंते! इसिभहपुत्ते समणोवासए अम्हं एवमाइक्खइजाव एवं परूवेइ देवलोएसुणं अज्जो ! देवाणं जहण्णेणं दस-वासससहस्साई ठिई पण्णत्तातेण परं समयाहिया जाव तेण परं वोच्छिण्णा देवा य देवलोगा य / से कहमेयं भंते ! एवं अज्जो ! त्ति समणं भगवं महावीरे ते समणोवासए एवं वयासी जेणं अजो ! इसिभद्दपुत्ते समणोवासए तुझं एवमाइक्खई जाव परूवेइ देवलोगे सुणं अज्जो देवाणं जहण्णेणं दसवाससहस्साई ठिई पण्णत्ता तं चेव समयाहिया जाव तेण परं वोच्छिण्णा देवा य देवलोगा य सच्चेणं एसमढे अहं पुण अजो ! एवमाइक्खामि जाव परूवेमि देवलोगेसुणं अज्जो ! देवाणं जहण्णेणं दसवाससहस्साईतं चेव जाव तेणपरं वोच्छिण्णा देवा य देवलोग्गा य सच्चेणं एसमटे / तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियाओ एयमटुं सोचा णिसम्म समणं भगवं महावीरं वंदंति णमंसंति वंदित्ता नमंसित्ता जेणेव इसिभद्दपुत्ते समणोवासए तेणेव उवागच्छंति उवागच्छइत्ता इसिभद्दपुत्तं समणोवासगं वंदंति णमंसंति एयमढें सम्मं विणएणं भुजो भुञ्जो खामेति / तएणं ते समणोवासगा पसिणाई पुच्छंति पुच्छिं ति त्ता अट्ठाई परियादियंति परियादियंति त्ता समणं भगवं महावीरं वंदंति णमंसंति वंदइत्ता णमंसित्ता जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया भंतेति? भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ 2 त्ताएवं वयासी पभूणं मंते ! इसिभहपुत्ते समणोवासए देवाणुप्पियाणं अंतिए मुंजे भवित्ता आगाराओ अणगारियं पव्वइत्तए ? गोयमा ! णो इणढे समढे गोयमा ! इसि भद्दपुत्तेणं समणोवासए बहुहिं सीलप्वय गुणव्वय वेरमण पञ्चक्खाण पोसहोववासेहिं अहापरिग्गएहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूर्हि वासाइंसमणोवासगपरियागं पाउणिहितिश्त्ता मासियाए संलेहणाए अत्ताणं ज्झुसेहितिरत्ता सट्ठिभत्ताई अणसणाइछेदेइ छेदेइत्ता आलोइय पडिकंते समाहिपत्ते कालमासे कालं किच्ची सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववजिहित्ति। तत्थणं अत्थे गइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता तत्थणं इसिमद्दपुत्तस्स देवस्स चत्तारि पलिओवमाई ठिई भविस्सई। सेणं भंते ! इसिभहपुत्ते देवत्ताओ देवलोगाओ आउक्खएणं जाव कहिं उवजिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिति सेवंभंते भंतेत्ति / भगवं गोयमे जाव अप्पाणं भावेमाणे विहरइ तएणं समणे भगवं महावीरे अण्ण या कयावि आलंभियाओण-यरीओसंखवणाओ चेइयाओ पडिणिक्खमई पडि-णिक्खमइत्ता बाहिरिया जणवयविहारं विहरइ / तेणं कालेणं तेणं समएणं आलंभिया णाम णयरी होत्था / वण्णओ संखवणे चेइए वण्णओ तत्थणं संखवणस्स चे इयस्स अदूरसामंते पोग्गले णामं परिष्वाएपरिवसइ। रिउव्वेय जउव्वेय जाव नएसु सुपरिनिटि ए छटुं छटेणं अणिक्खितेणं तवोकम्मेणं उर्ल्डवाहाओजाव आया-वेमाणे विहरइ। तएणं तस्स पोग्गलस्स छठें छट्टेणं जाव आयावेमाणस्स पगइभद्दयाए जहा सिवस्स जाव विभंगे णामं अण्णाणे समुप्पण्णे सेणं तेणं विभंगे णामं अण्णाणेणं समुप्पण्णेणं बंभलोए कप्पे देवाणं ठिई जाणइपासइ। तएणं तस्सपोग्गलस्स परिव्वागयस्स अयमेयारूवे अब्भत्थिएजाव समुप्पज्जित्था। अत्थिणं मम अतिसेसे णाणदंसणे समुप्पण्णे देवलोएसु णं देवाणं जहण्णेणं दसवाससहस्साई ठिई पण्णत्ता तेण परं समयाहिआ दुसमयाहिया जाव असंखेन