________________ इसिभासिय 663 अभिधानराजेन्द्रः भाग 2 इसिवाइय समयाहिया उक्कोसेणं दससागरविमाइं ठिई पण्णत्ता तेण परं अवरण्हेवि छाया न परियत्तइ तओ एक्को भणइ तुब्भे एसा लद्धावीओ वोच्छिण्णा देवा य देवलोगा य एवं संपेहेइ संपेहेइत्ता भणइ तुम्भंति। तउ एक्को काइयभूमिंगउंजाव छाया तहेव अत्थइ तउ वि आयावणभूमीओ पचोरुभइ पचोरुभइत्ता तिदंड-कुंडिआजाव इउ विगउंतत्थवि तहेव अत्थइ तेहिं नायं जहान एक्कस्स विलद्धी। तउ धाउरत्तवत्थाओय गेण्हतिगेण्हति त्ताजेणे व आलंभिया णयरी समीपुच्छिओ भयवया भणियं जहा इहेव सोरियपुरे समुद्दविजउं राया जेणेव परिप्वायगावसहे तेणेव उवागए भंडगणिक्खेवं करेइ आसि जन्नदत्तो तावसो। सोमजसा तावसी ताण पुत्तो नारउं ताणिउं करेइत्ता आलंभियाएणयरीए सिंगाडग जाव पहेसुअण्णमण्णस्स छवित्तीणि एक दिवसं जिमंति एक्कदिवसं उववासं करेंति। अन्नया ताणि एवमाइक्खइजाव परवेइ अत्थिणं देवाणुप्पिया!मम अतिसेसे तं नार थं पुव्वाण्हे असोगपायवस्स हेट्ठा छवे ठवेऊणं उच्छंति इउ यव्वे णाणदंसणे समुप्पण्णे देवलोएस णं देवाणं जहण्णेणं यहाउ वेसमणकाइया तिरियं जं भगादेवा तेणं तेणं वीइवयं ता पेच्छंतितं दसवाससहस्से तहेवजाव वोच्छिण्णा देवाय देवलोगायतएणं दारयं उहिणा आभोइति। सो ताउचेव देवनिकायाउतउ ते तस्साणुकंपाए आलंमियाएणयरीए एवं एएणं अभिलावेणं जहा सिवस्सतंचेव तं छायां थभंतित्ति / एवं सो उस्सुक्कबालभावो अन्नया तेहिं जं भगदेवेहिं जाव से कहमेय मण्णेय एवं ? सामी समोसड्ढे जाव पन्नति पाउयाउं विजाउ पाढिउ तउ कंचणकुंडियाए मणियाओ याहिं परिसापडिगया भगवं गोयमे तहेव भिक्खापरियाए तहेव आगार्से हिंडइ अन्नयावारवइंगओवासुदेवेण पुच्छिओ किं सोयंति सोन बहुजणसई निसामेइ तहेव सव्वं भाणियध्वं जाण अहं पुण मरति कहेउं तओ अन्नकहा एवं खेवं काऊण अहिट्ठिओ गओ पुव्वविदेह गोयमा ! एवमाइक्खामि एवं भासामिजाव परवेमि देवलोएसु तत्थ य सीमंधरं तित्थयरं जुगबाहुवासुदेवो पुच्छइ / किं सोयंति णं देवाणं जहण्णेणं दसवाससहस्साई ठिई पण्णत्ता तेण परं तित्थगरेण भणियं सव्वं सोयंति जुगबाहुणा एक्कवयणेणं विसव्वं उवलद्धं समयाहिया दुसमयाहिया जाव उक्कोसेणं तेत्तीसं सागरोवमाइं नारओ वितं निसुणित्ता उप्पइऊणं अवरविदेहे गओ तत्थ वि जुगंधरं ठिई पण्णत्ता तेण परं वोच्छिण्णा देवा यं देवलोगा य / अस्थि तित्थयरं महाबाहु वासुदेवा तं चेव पुच्छइ / भगवया वि तं चेव वारियं णं भंते ! सोहम्मे कप्पे दव्वाइं सवण्णाइंपि अवण्णाइपितहेव महाबाहुस्स वितं सव्यमुवगय नारओ वितंसुणित्ता वारवइगओवासुदेव जाव हंता अस्थि / एवं ईसाणे वि एवं जाव अचुए वि एवं भणइ किं ते तदा पुच्छिय वासुदेवो भणइ किं सोयंति नारओ भणइ सव्वं गेविजविमाणेसु अणुत्तरबिमाणेसुविईसिप्पभाराए विजाव हंता सोयंति। वासुदेवो भणइकिं सव्वंतितओ नारओ खुमिओन किंचि उत्तरं अत्थि / तएणं सा महई महालिया जाव पडिगया / तएणं देइ / तओ कण्ह वासुदेवेण भणियं / जत्थ ते तं पच्छियं तत्थ एयंपि आलंभियाए णयरीए सिंगाडगतिगअवसेसं जहा सिवस्स जाव पुच्छियव्वं जुत्तं तिखिसिओ ताहे नारओ भणइसव्वं भट्टारओ नपुछिउत्ति सव्वदुक्खप्पहीणे णवरं तिदंडकुंडियंजाव धाउरत्तवत्थ-परिहिए चिंतेउमारद्धो जा ईसरिया संबुद्धो पढममज्झयणं सोयव्यमेव इचइयं परिवडियविभंगे आलंभियं णयरं मज्झं णिगच्छद जाव वदति एवं सोणिवि दट्ठवाणित्ति / / पाल। उत्तराध्यनादिके उत्तरपुरच्छिमंदिसीभागं अवकामह, अवकमइत्ता तिदंडकुंडियं (देवेन्द्रस्तवादिके) श्रुतविशेषे, आ.म.प्र.। 'इसिभासिए य जहा' च जहो खंदओ जाव पव्वइओ सेसं जहा सिवस्स जाव ऋषिभाषितेषूतराध्ययनादिषु / सूत्रा अव्वाबाहं सोक्खमणुभवंति सासयं सिद्धा सेवं भंते भंतेति। इसिभासियज्झयण-न०(ऋषिभाषिताध्ययन) प्रश्नव्याकरणभ०११ श०१२ उ. दशायास्तृतीयेऽध्ययने, स्था०१० ठाoll इसिभासिय-न०(ऋषिभाषित) ऋषयः प्रत्येकबुद्धसाधवस्तेचात्र इसिया-स्त्री.(इषिका) मुजागर्भभूतायां शलाकायाम्, 'से जहाणामइ नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः।पार्श्वनाथतीर्थवर्तिनः पञ्चदश __ केइ पुरिसे भुंजाओ इसियं अभिणिव्वट्टित्ता णं उवदंसेजा इसियंति' वर्द्धमानस्वामितीर्थवर्तिनो दश ग्राह्यास्तैर्भाषितानिपञ्चचत्वारिंशत्सं तदर्भभूतां शलाका प्रथकृत्य दर्शयदिति। सूत्र०२ श्रु०२ अा ख्यान्यध्ययनानि श्रवणाद्यधिकारवति ऋषिभाषितानि अङ्गबा ह्येषु इसिवंस-पुं.(ऋषिवंश) गणधरव्यतिरिक्ताःशेषा जिनशिष्या ऋषयस्तेषां उत्कालिकाश्रुतविशेषेषु, वंशे, तद्वंशप्रतिपादके समवायाङ्गादिश्रुते च। 'इसिवंसे इय' गणधरवंश अत्रवृद्धसंप्रदायः / “सौरियपुरे नयरे सुरंबरो नाम जक्खो धणंजओ इतिच गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वासेट्ठी सुभद्दा भज्जा तेहिं अन्नया सुरंवरो विन्नाओ जहा / / जइ अम्हाणं दृषिवंश इति च / तत्प्रतिपादनं चात्र पर्दूषणाकल्पस्य समस्तस्य पुत्तो होहिइतोतुब्भे महिससयंदोमात्ति। एवं ताणं संजाओ पुत्तो एत्थंतरे / ऋषिवंशपर्यवसानस्य सम-वसरणप्रतिक्रमेण भणितत्वात्। सम०२ स.। भगवंबद्धमाणसामी ताणि संबुज्झिहितित्ति सोरियपुरमागओ तओ सेट्ठी इसिवाइन)-पु.(ऋषिवादिन) पिशाचादिव्यन्तरनिकायानामुपरिवर्तिनि सज्झानिग्गओसंबुद्धोअणुब्वयाणि गहियाणि सोजक्खा सुविणए महिसे व्यन्तरनिकायविशेषे, और मग्गइ तेण विसेट्ठिणापिट्ठमया दिन्नति / सामिणो दुन्निसीसा धम्मघोसो इसिवाइय-पु.(ऋषिवादिक) पिशाचादिव्यन्तरनिकायानामु-परिवर्तिनि धम्मजसो य एगस्स असोगवरपायवस्स हेट्ठा परियट्ठति। ते पुटवण्णेट्ठिया | व्यन्तरजातिविशेषे, प्रश्न०४ द्वा प्रवा