________________ इल्ल 661 अभिधानराजेन्द्रः भाग 2 इसिभहपुत्त इल्ल-इल्ल-मतुवर्थके प्रत्यये, “मतुवत्थं च मुणेज्जह आले इल्लचणं च / इसिणिया-स्त्री.(इसिनिका) इसिनामकानार्यदेशोद्भवायां नार्याम्, मतुवं च इति" पं.सं०३ द्वाळा आवळा प्रज्ञा.१ पद। इल्ली-देशी. शार्दूले, सिंहे, वर्षत्राणे च। देना। इसितडाग-पु.(ऋषितडाग) तोशलिदेशस्थे शैलपुरनगरस्थे इल्लीर-देशी वृष्ट्याम्, वृष्टिवारणे गृहद्वारे च, देनाका स्वनामख्याते सरसि, "सेलपुरेइसितडागम्मि होति अट्ठाहिया। महिमा इल्लो-देशी. दरिद्र, कोमले, प्रतीहारे, लवित्रे, कृष्णवर्णे च दे. ना। तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्ष महता इव-अव्य (इब) सादृश्ये, उत्प्रेक्षायाम, तंला ईषदर्थे वाक्यालंकारद्योतकता विच्छनाष्टाहिका महती महिमा भवतीति। वृ.१ उ। तोश-लिनगरस्थे चास्य तत्र उपमायामिवेन नित्यसमासो विभक्त्यलोपश्चेति वार्तिकन स्वनामख्याते सरसि च / "तोसलीनगरम्मि इसि-वालो,, नित्वसमासः। विभक्तेर्लोपाभावश्च। वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। तोशलिनगरवास्तव्येन वणिज्जा ऋषिपालो नाम वाणमन्तर उज्जयनी रघुः अस्य च "मिवपिव विव व्य व विउ इवार्थे वा २८श इति कुत्रिकापणात्क्रीत्वान्ते बुद्धिमाहात्म्येन सम्यगारा-धितस्ततस्तेन प्राकृतसूत्रेणेवार्थे एतेषामेव प्रायः प्रयोगो भवति। कुमुअंमिव-चंदणं पिव ऋषितडागनाम सरः कृतमिति वृ०३ उ० हंसो विवसाअरोव्व खारोओ, सेसस्सव निम्मोओ (फुल्लंनीलुप्पलवणं इसिदास-पुं.(ऋषिदास) राजगृहस्थे स्वनामख्याते श्रेष्ठिनि, अणु०३ व०३ वातं.) कमलंविअपक्षे निलुप्पलमाल इवेति / प्रा.व्यात अा (तद्वक्तव्यता धनश्रेष्ठिवत् अणुत्तरो ववाइय शब्दे) इस-इष गतौ, सर्पणे च। दिवा. पर सक० सेट् इष्यति ऐष्यत्-ऐषीत् इसिदासज्झयण-न(ऋषिदासाध्ययन) ऋषिदासवक्तव्यता इषित एषित्वा। अनु-अन्वेषणे, गवेषणे। वाच०। प्रतिबद्धेऽनुत्तरोपपातिकदशायास्तृतीयवर्गस्य तृतीयेऽध्ययने, अणुः / इ(रि)सि--पु.(ऋषि-) पश्यन्तीति ऋषयः / औपा उपा०। वाचनान्तरापेक्षया प्रथमेऽध्ययने च। स्था०१० ठा०। ऋणवृषमत्वृषौ वा 49 इति सूत्रेण वैकल्पिको 'रि' इत्यादेशः। इसिदिण्ण (दत्त)-पु.(ऋषिदत्त) भरतवर्ष वासिसुमतिजिन रिसी पक्षे / इत् कृपादौ 1228 // इति सूत्रेणेकारा-देशः / इसी। समानकालिके ऐरावतवर्षवासिनी जिनभेदे, -- "सुमई य भरहवासे अतिशयज्ञानिनि साधौ, औ०। अवध्यादिज्ञानवति, उपा०। ज्ञानिनि। इसिदिण्णजिणो यएरवणयवासे य'ति / सम। सुस्थि-तसुप्रतिबुद्धानां भ०९ श०३२ उ०। प्रत्येकबुद्धसाधौ, / पाता। ऋषीणामुत्तमं ह्येतन्निर्दिष्ट कौटिककाकन्दकानां शिष्ये, काश्यपगोत्रोत्पन्ने स्वनामख्याते स्थविरे परमर्षिभिः। हिंसादोषनिवृत्तानां वृतशीलविवर्धनम्॥७॥ पश्यन्ति यथा च। कल्प वदस्त्विति ऋषयो मुनय इति। हा। मूलोत्तरगुणयुते साधौ, ध०३० अधि०। इसिदत्तय-पुं.(ऋषिदत्तक) स्थविरात् रिसिगुप्तान्मानवगणस्य द्वितीये मुनौ, उत्त०१२ अ। गणधरव्यतिरिक्ताः शेषाः जिनशिष्या ऋषयः इति। कुले, कल्प। सम०।२४ सा पं०चू। जे णामिवं "ता इसिणास एसो, / स एष ऋषिर्वर्तते इसिपरिसा-स्त्री.(ऋषिपरिषत्)पश्यन्तीति ऋषयोऽवध्यादि ज्ञानयन्तः येन ऋषिणाहं वान्यात्यक्तेति। उत्त०१२ अ०। (उपा०२ अ.) त एव परिषत्परिवारः ऋषिपरिषत् अतिशयज्ञानिऋषेर्लक्षणं यथा।। साधूनाम्परिवारे, और महइमहालियाए परि-साए" / पश्यन्तीति अनिए अवासो समुआणचरिआ, अण्णाय उंछं पयरिक्कया ___ ऋषियो ज्ञानिनस्तद्रूपा पर्षत्परिवारः ऋषिपर्वत्तस्यै। भ०९ श०३३ ऊ। य / अप्पोवहीकलवविवज्जणा य, विहार चरिआ इसिणं इसिवाल-पु.(ऋषिपाल) स्वनामख्याते ऋषिवादिव्यन्तरनिकाये पसत्था ||6|| इन्द्रभेदे, स्था०२ ठा। स्वनामख्याते वाणव्यन्तरे च / स च अनियतवासोमासकल्पादिना अनिकेतवासोवा अगहे उद्यानादौ वासः तोशलिनगरवास्तव्येन वणिजा ऋषिपालो नाम वाणव्यन्तर तथा समुदानचर्या अनेकत्र याचितभिक्षाचरणम् अज्ञातोच्छं उज्जयनीकुत्रिकापणात् क्रीत्वा तेन बुद्धिमहात्म्येन सम्यगाराधित इति। विशुद्धोपकरणग्रहणविषयं (पइरिक्कयो य) विजनैकान्तसेविता च वृ.३ऊ अल्पोपधित्त्वमनुल्वण युक्तस्तोकोपधिसेवि त्वे कलहविव- इसिवालिय-पु.(ऋषिपालित) ऋषिवादिव्यन्तरनिकायेन्द्रभेदे, जना च तथा तद्वासिना भण्डनविवर्जना विवर्जनं विवर्जना इसिवालियमयमहिया इति-इसिवालियस्स भद्दसुरघरकारयस्सवीरस्स श्रवणकथादिना परिवर्जनमित्यर्थः / विहारचर्या विहरण- जेहिंसया पुवंता सव्वे इंदापवरकित्तिया३।०७ पढ़ा आर्यशान्तिसैनिकस्य स्थितिर्विहरणमर्यादा इयमेवं भूता ऋषीणां साधूनां प्रशस्ता माठरसगोत्रस्य शिष्ये, स्वनामख्याते स्थविरे च / तन्निर्गतायां व्याक्षेपाभावात् / आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थः। स्वनामख्यातायां शाखायाम् स्त्री-टाप "थेरेहिंतो अज्जुइसिवालिएहिं दश०२ चूलिका कपिलादीनामृषीणामिति / द्वा०२३ द्वारा स्वनामख्याते तो इत्थणं अजुइसिवालिया साहा णिग्गया इति" कल्पना ऋषिवादीन्द्रभेदे च। स्था०२ ठा। इसिभहपुत्त-पु.(ऋषिभद्रपुत्र) स्वनामख्याते श्रावके, ऋषिइसिगुत्त-पु. (ऋषिगुप्त) वशिष्ठसगोत्रस्यार्यसुहस्तिनः शिष्ये, वशिष्ठसगोत्रे | भद्रपुत्रवत्संविग्नगीतार्थगुरुसमीपश्रवणसमुत्पन्नप्रवचनार्थ कोशलेन स्वनामख्याते स्थविरे , / तस्मान् माणवगणो निर्गतः तथाच "थेरेहिं भावश्रावकेण भाव्यमिति / धरा तो णं इसिगुत्तेहिंतो वासिट्ठ सगोत्तेहिं तो एत्थ णं माणवगणे णामं गणे ऋषिभद्रपुत्र कथाचैवंणिगए इति। तेणं कालेणं तेणं समएणं आलंभियाणाम णयरी होत्था स्वनामख्यांते माणवगणस्य प्रथमे कुले च / / कल्प०। वण्णओ संखवणे चेइण वण्णओ तत्थणं आलंभियाए इसिण-पु.(इसिन) अनार्यदेशभेदे, ज्ञा० अ०। णयरीए बहवे इसिमद्दपुत्तप्पमोक्खा समणोवासगा परि