________________ इरियासमिइजोग 660 अभिधानराजेन्द्रः भाग२ इलियागइ हणओ समितो असमितो देवताए पादो छिण्णो अण्णए संधितो इलापुत्रस्य नाट्यस्था ऽवसरोऽदायि भूभुजा। इत्यधिकम्"आ.चू०४ अ (अस्याः प्रवचनमात्रत्वम्पक्यणमायाशब्दे) स्वयं शान्तःपुरः सोथ पौराः सर्वेपि चाविशन् / / 12 / (इसिमितौ अनाभोगप्रतिषेवणं भवतीति पडिसेवणाशब्दे) न्यस्तस्तत्र महान् वंशः फलकं तस्य चोपरि। (ईसिमितेः परिमन्थवः कप्पशब्दे) न्यस्तौ दो दौ तथा लोहकीलको फलकान्तयोः ||13|| इरियासमिइजोग-पुं.(ई-समितियोग) ई-समितिव्यापारे, "जे एवं तस्योपरि ननर्तोरिलापुत्रो धनाशया। इरियासमिइजोगेण भाविओ भवति अंतरप्पाइति प्रश्न द्वा०। धनिनां द्वारि सौवर्ण-यट्यां क्रीडां मयूरवत् // 14|| इरियासमिय-पु.(ईसिमित) ईरणं गमनमी- तस्यां समितः (सम्यक अधस्तान्मंखपुत्र्या च गायकीवृन्दयुक्तया। प्रवृत्तः भ०२ श०१ उ.) (उपयुक्तः। प्रव०७२ द्विादत्तावधान ईसिमितः / गीतं गीतं रसस्फीतं प्रीतं सामानिकर्थतः||१५|| पुरतो युगमात्रभूभागन्यस्तदृष्टिगामिनि, आचा०२ श्रु०६ अ०आव. "इरियासमिए सया जये" ईरणमी- गमनं तस्यां समितः सम्यक् सच्छिद्रपादुकापादः करोपात्तासिखेटकः। प्राप्तः ईया समितः ईर्यासमितता प्रथमभावना यतोऽसमितः उत्पत्योत्पत्य गगने ददानः किरणानि सः ||16|| प्राणिनोहिंस्यात् सदाऽतो यत्तः सर्वकालमुपयुक्त इति / आव०४ अप्रव०। अप्रमत्तःसप्तसप्तपुरः पश्चान्मुखानि च। (इसिमितस्य विस्तरेण वक्तव्यता इरियासमिइ शब्दे) फलकप्रान्तकीलेषु प्रवेशयति पादुके ||17|| (ईर्ष्यासमितस्य प्राणातिपातविरमणव्रतस्य प्रथम भावना भवतीति एवं कृते भवल्लोकः सर्वः सर्वस्वदानधीः / प्राणा-इवायवेरमण शब्दे भावनाशब्दे च द्रष्टव्यम्) राज्ञा दत्ते परं त्यागे प्राक् पश्चाइदते परे / / 18|| इला-स्त्री.(इला) इल् -क-भूमौ, वाचला जम्बूद्वीपान्तर्गते वर्षभेदे, नट्यां रक्तो नृपस्तानि भूयो भूयोऽप्यदापयत् / आoका इलावर्धनगरस्थायां स्वनामख्यातायां देवतायाम्। आ.म.द्वि०। तन्मृत्युमीहते राजा स पुनर्धनमीहते ||19|| आ.चू (तत्कथा इलापुत्त शब्दे) पश्चिमरुचकवास्तव्ये दिकुमारीभेदेची ति०/ ज्ञातं तेनाप्यथ यथा नट्यां राजापि रागवान। इलाकूड-न. (इलाकूट) क्षुद्रहिमवद्वर्षधरपर्वतस्थे इलादेव्यधिष्ठिते सच तत्र स्थितो दृष्टवा निकटे श्रेष्ठिनो गृहे // 20 // कूटभेदे, स्था०४ ठा युवतीः सादरं साधु प्रतिलाभनतत्पराः। इलादेवी-स्त्री(इलादेवी) पश्चिमरुचकवास्तव्ये दिक्कुमारी भेदे आक०/ साधुदृष्टिः पुनर्भक्त-शुद्धौ तासांन वीक्षणे ||21|| जा आ.म.प्रका स्थाo दध्यौ निविषया ह्येते धिलां विषयरागिणम्। इलादेवीकूड-न(इलादेवीकूट) क्षुद्रहिमवद्वर्षधरपर्वतस्थे इलादेव्य तदेवं भावयन् प्राप ज्ञानं तत्रैव केवलम् / / 22 / / धिष्ठिते कूटभेदे,जं२ वक्षा राज्ञोदुश्चिन्तितध्यानात्तल्लेभे मनपुत्र्यपि। इलापुत्त-पुं०(इलापुत्र) इलावर्द्धनपुरस्थे इलादेवी प्रसादाजाते पट्टरायपि तत्तद्भावयन्ती समासदत्॥२३|| स्वनामख्याते श्रेष्ठिसुते, तत्कथा यथा। श्रुत्वापरागं स्वं लोकाद्ध्यात्वा दुश्चिन्तितं च तत्। एकस्मिन् कुत्रचिद्ग्रामे श्रुत्वा धर्म गुरोःपुरः। विरक्तो भावनासक्तःप्राप भूपोऽपि केवलम् ||24|| द्विज एकः सपत्नीकः परिव्रज्यामुपाददे ||1|| चतुर्णा केवलोत्पत्तौ तत्रेयुय॑न्तरामराः। तप्यते स्म तपस्तीन प्रीति गात्परं मिथः। साधुवेषं ददुस्तेषां वंशं स्वर्णात्पलं व्यधुः // 25|| धिग्जेति स्त्रीशूद्रसङ्गाविचिकित्सा व्यधात्पुनः ||2|| आख्यद्धर्ममिलापुत्रः प्रत्यबुध्यत्ततो जनः। मृत्वा तौ जग्मतुः स्वर्ग तत्र सौख्येन तिष्ठतः। सम्यक्त्वाभिग्रहादीनां कोपि किंचित्प्रपन्नवान् / / 26 / / इंतश्च भरतेऽमुष्मिनिलामण्डलमण्डनम् / / 3 / / आक०आ.चू। आलम द्वित। विशे०। इलावर्धननाम्नास्ति पुरं प्रस्पर्द्धितं परैः। सत्योपयाचिता तस्मिन्निलानाम्न्यस्ति देवता॥ इलावह-पु.(इलापति) ऐलापत्यगोत्रस्य प्रकाशके आद्यपुरुषे, नं०। एका च श्रेष्ठिनी तत्र सिपेवे तां सतार्थिनी। इलवचा-स्त्री.(इलापत्या) स्वनामख्यातायां तृतीयरात्रौ, कल्प०। सच द्विजामरः स्वर्गाच्च्युत्वा तस्याः सुतोऽभवत् / / 5 / / इलावद्धण-न०(इलावर्द्धन) इलापुत्रस्य निवासस्थाने पुरभेदे, इतश्च तस्येलापुत्र इत्याख्या चक्रेत्युत्सवपूर्वकम् / भरतेऽमुष्मिनिलामण्डलमण्डनम् / इलावर्द्धननामास्ति पुरं स्त्रीजीवो विचिकित्सातःसंजझे मंखपुत्रिका ||6|| प्रस्पर्द्धितम्परैः। इति। आकot आ०म०। आ चूछ। प्राप्तौ स्मरकरिक्रीडा-वनं दावपि यौवनम् / इलिया-स्त्री (इलिका) तृणपत्रनिसृते द्वीन्द्रियजीवविशेषे, / आचा।। नृत्यन्ती मंखपुत्रीं ता-मिलापुत्रोन्यदैवत / / 7 / / द्वीन्द्रियेलिकायाश्चतुरिन्द्रियत्वे हीरप्रश्ने पण्डित-विरावर्षिगणिकृत प्रश्नेषु प्रश्नो यथा-द्वीन्द्रियेलिका स्फुटित्वा चतुरिन्द्रियभ्रमरी कथं अभवत्प्राग्भवे प्रेम्णानुरागस्तस्य तां प्रति। भवति / उत्तरम् / इलिकाकलेवरमध्ये इलिकाजीवोऽपरो वा नैव तस्य ददुस्ते तां सुर्वेणनापि तोलिताम् / 6 / / भ्रमरीत्वेनागत्योत्पद्यत इति। ही। अक्षयो निधिरस्माकमियं नेमां ददामहे। इलियागइ-स्त्री०(इलिकागति) इलिकाया इव गतिरिलि कागतिः यदि नः सहचारी स्यादस्मद्विधा च शिक्षते ||9|| परलोकगमनार्थ गतिविशेषे, तस्याः स्वरूपं यथा-"इलिका तदेनामेव लभते भूयमापि धने न च / पुच्छदेशमपरित्यज्य स्वमुखेनातनं स्थानं शरीरप्रसारणेन संस्पृश्य ततः मुक्तवा कुटुम्बं तत्कामस्तेषां सोथानुगोऽभवत् ||10|| तथा पुच्छे संहरति एवं जीवोपि कश्चित्स्वभवान्तकाले शिक्षितः सोथ तद्विधां विवाहायार्जितुं धनम्। स्वप्रदेशैरुत्पत्तिस्थानं संस्पृश्य परभवायुः प्रथमसमये शरीरं वेन्नातटपुरे गत्वा ययाचेऽवसरं नृपः||१३|| परित्यजति / पं.सं०२ द्वा