________________ आउट्टि 43 अभिधानराजेन्द्रः भाग 2 आउट्टि चंदे के णं णक्खत्तेणं जोगं जोएति? ता सतभिसयाहिं, सतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहुत्तस्य बावट्ठिभागं च सत्तद्विधा छेत्ता छत्तालीसं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोगं जोएति? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए२| 'ता एएसिण' मित्यादि सुगम भगवावाह'ता सयभिसयाहिं' इत्यादि, ता इति पूर्ववत्, शतभिषजा युक्तश्चन्द्रो द्वितीयां हैमन्तीमावृत्तिं प्रवर्त्तयति, तदानी च शतभिषजो नक्षत्रस्य द्वौ मुहूर्तावकस्य च मुहूर्तस्याष्टीविंशतिषिष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का: षट्चत्वारिंशचूर्णिकाभागाः शेषाः, तथाहि- प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमासभाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने चतुष्को 4 ध्रियते स 4 रूपोन: कार्य इति जातस्विक:-३ तन 3 प्राक्तनो ध्रुवराशि: 573 36 6 / गुण्यते जातानि सप्तदश शतान्येकोनविंशत्यधिकानि मुहूर्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानामष्टोत्तरं शतमेकस्य च द्वाषष्टिभागस्याष्टादश सप्तषष्टिभागा: 1719 108 18 / तत एतेभ्य: षोडशभिः शतैरष्टात्रिंशदधिकैर्मुहूर्तानामेकस्यच मुहूर्त्तस्याष्टाचत्वारिंशता द्वाषष्टिभागैरेकद्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वात्रिंश- दधिके, नशतेन द्वौ नक्षत्रपर्यायौ शुद्धौ, स्थिता: पश्चादेकाशीति- मुहूर्तानामेकस्य च मुहूर्त्तस्याष्टापञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य विंशति: सप्तषष्टिभागा: 81 58 20 / ततो भूयो नवभिर्मुहूत्तरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य चद्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्र शुद्ध, स्थिताः पश्चाद् द्वासप्ततिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रयस्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य- कविंशति: सप्तषष्टिभागा: 72 33 21 / ततस्त्रिंशता मुहूर्तः श्रवण: शुद्धस्त्रिंशता धनिष्ठा पश्चादवतिष्ठन्ते द्वादश 12 मुहूर्ताः, शतभिषक्नक्षत्रं चा नक्षत्रं, तत आगतं शतभिषजो नक्षत्रस्य द्वयोमुहर्तयोरेकस्य च मुहूर्तस्याष्टाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु द्वितीया 2 हैमन्ती आवृत्ति: प्रवर्तते / सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगम, प्रागेव भावितत्वात्। ___ अधुना तृतीयमाघमासभाव्यावृत्तिविषयं प्रश्रसूत्रमाह तेसि णं पंचण्हं संवच्छराणं तचं हेमंतिं आउट्टि चंदे केणं णक्खत्तेणं जोगं जोएति? तापूसेणं, पूसस्स एकुणवीसं मुहूत्ता तेतालीसंच बावट्ठिभागा मुहत्तस्सवावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा,तं समयं च णं सूरे केणं णक्खत्तेणं जोगं जोएति? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए 3 // 'ता एएसिण' मित्यादि, सुगम, भगवानाह- 'ता पूसेण' मित्यादि, ता इति प्राग्वत् पुष्येण युक्तश्चन्द्रस्तृतीया माघमास - भाविनीमावृत्ति प्रवर्त्तयति, तदानीं च पुष्यस्य एकोनविंशति-मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्कास्त्रयस्त्रिंशचूर्णि- काभागा: 'शेषाः, तथाहि- प्रागुपदर्शितक्रमापेक्षया तृतीया माघ- मासभाविन्यावृत्ति: षष्ठी ततस्तस्या: स्थानेषट्को ध्रियते सरूपोन: कार्य इति जातः पञ्चकस्तेन स प्राक्तनो ध्रुवराशि: 173 36 6 / गुण्यते जातान्यष्टाविंशति शतानि पञ्चषष्ट्यधिकानि मुहूतानां मुहूर्तगतानां च द्वाषष्टिभागानामशीत्यधिकं शतम् एकस्य च द्वाषष्टिभागस्य त्रिंशत् सप्तषष्टिभागा: 2865 180 30 // तत एतेभ्य: सप्तपञ्चाशदधिकै चतुर्वि- शतिशतैर्मुहूर्तानामेकमुहूर्तगतानां च द्वाषष्टिभागानां द्विसप्तत्या एकस्य च द्वाषष्टिभागस्य सत्कानां सप्तषष्टिभागानामष्टान- वत्यधिकेन शतेन 2457 72 198 / त्रयो नक्षत्रपर्याया: शुद्धाः, स्थितानि पश्चात् चत्वारि मुहूर्तशतान्यष्टोत्तराणि मुहर्तगतानां च द्वाषष्टिभागानां पञ्चोत्तरं शतमेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा: 408 105 34 / तत एतेभ्यस्त्रिभिः शतैर्नवनवत्यधिकै मुहूर्तानामे कस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्पष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चान्नव 9 मुहूर्ता मुहूर्तगतानां च द्वाषष्टिभागानामशीति: एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा: द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्तो लब्धः स मुहूर्तराशौ प्रक्षिप्यते जाता दश मुहूर्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागा अष्टादश-१०।१८ ३४।तत आगतं-पुष्यस्यएकोनविंशतौ मुहूर्तेष्येकस्य च मुहर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु तृतीया माघमासभाविन्यावृत्ति: प्रवर्तते / सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमम्। चतुर्थमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाहता एतेसि णं पंचण्हं संवच्छराणं चउत्थिं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोगं जोएति ? ता मूलेणं, मूलस्य छ मुहूत्ता अट्ठावन्नं च बावट्ठिभागा मुहूत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता वीसं चुणिया भागासेसा, तं समयं च णं सरे केणणक्खत्तेणं जोगं जोएति? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए 4 // 'ता एएसिण' मित्यादि सुगमं भगवानाह'तामूलेण' मित्यादि, ता इति प्राग्वत्, मूलेन युक्तश्चन्द्रः चतुर्थी 4 हेमन्तीमावृत्तिं प्रवर्त्तयति, तदानीं च मूलस्य-मूलनक्षत्रस्यषट्मुहूर्ता एकस्यच मुहूर्तस्याष्टापञ्चाशत्द्वाषष्टिभागा एकं चद्वाषष्टिभागंसप्त-षष्टिधा छित्त्वा तस्य सत्का विंशतिश्चूर्णिकाभागा: शेषाः, तथाहि- चतुर्थी माघमासभाविन्यावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया अष्टमीतस्या: स्थाने अष्टको 8 ध्रियते स 8 रूपोन: कार्य इतिजात: सप्तक; 7 तेन 7 स प्राक्तनो ध्रुवराशि: 573 36-62 6-67 / गुण्यते जातान्येकादशोत्तरानि चत्वारिं शन्मुहूर्त्तशताणि मुहूर्तगतानां च द्वाषष्टिभागानां द्वे शते द्विपञ्चाशदधिके एकस्य च द्वाषष्टिभागस्य द्वाचत्वारिंशत् सप्त षष्टिभागा:-४०११ 252 42 / तत एतेभ्य: षट्सप्तत्यधिकैात्रिंशच्छतैर्मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानां षण्ण