________________ इरियापचय 655 अभिधानराजेन्द्रः भाग 2 इरियावहियबंध आलंवणे य काले, मग्गे जयणा य चेव परिसुद्धं / भंगेहिं सोलसविधं, उपरिसुद्धं पसत्थं तु // 26 // तंप्रवचनसंघगच्छाचार्यादिप्रयोजनकालः साधूनां विहर-णयोग्योवसरे मार्गो जनैः पद्भ्यां क्षुण्णः पन्था यतना उपयुक्तस्य युगमात्रदृष्टित्वं तदेवमालम्बनकालो मार्गयतना पदैरेकैकपद-व्यभिचाराधे भङ्गास्तैः षोडशविधं गमन भवति तस्य च यत्परिशुद्धम्। तदेव प्रशस्तं भवतीति दर्शयितुमाहचउकारण परिसुद्धं, अहवा वि होज कारणालाइ। आलंवण जयणाए, काले मग्गेय जइयव्वं // 27 / / चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति तद्यथा आलम्बनेन दिवा मार्गेण यतनया गच्छत इति अथवा अकालेऽपिग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवत्येवं भूते च मार्गे साधुना यतितव्यमिति। आचा०२ श्रु.३ अ१ उ। (गमनंच यथा कर्तव्यन्तथे-ध्ययने आचाराने प्रतिपादितं विहार-शब्दे द्रष्टव्यम्) "इरियं च पचक्खायेज्जा" ईरणमी- तां च सूक्ष्मां कायवाग्गतां मनोगतां वा प्रशस्तां प्रत्याचक्षीत इति। आचार श्रु०८ अ 7 उ०। ईरणमीर्या गमनम्। तत्कार्ये कर्मणि च। एगेगस्स पसंतस्स, न होंति इरियादयो गुणा'' ईरणमी-गमनमित्यर्थः इह इ-कार्यं कर्म ईर्ष्याशब्देन गृह्यते कारणे कार्योपचारादिति। आत्मद्वित। इसिमितौ, "धणुपरक्कम किचा जीवं च इरियं सया" जीव प्रत्यञ्चाश्चर्यामी-समितिमिति। उत्त ईरणमीर्य्या तत्सूत्राचोरणपुरस्सरकायात्सेगात्मक सामाचारिभेदे च। ग०२ अधि०। इरियापचय-न०(इप्रित्यय) ईरणमीया गमनं तेन जनितमी- | प्रत्ययम्। कर्मभेदे, सूत्र०१ श्रुर अ॥ (एतद्वक्तता इरियावहिय शब्दे) इरियावह पुं०(इथ्यापथ) ईरगतिप्रेरणयोरस्माद्भावे ण्यत्। ईरणमीतस्याः (तयावा) पन्था 'ई-पथः। सूत्र०२ श्रु०२ अ० स्थानईरणमीगमनं तद्विशिष्टः पन्था ईपिथः / प्रव०३ द्वार / ईर्ष्या गमनं तद्विषयः पन्था इपिथः / भ०११ श०१० उा आवळा गमनमार्गे, भ.३ श०३ उ०। कश्चर्यायाः पन्था भवति यदाश्रिता सा भवतीति / आचा०२ अ०१ उ। ईरणमी- तत्सम्बद्धः पन्था इ-पथस्तत्प्रत्ययं कर्मेपिथम्। सूत्र० 1 श्रु०१ अ०। ई-पथप्रत्ययमी-पथम्। प्रति०। कर्मभेदे, सूत्र.१ श्रुर अ०एतदुक्तं भवति पथि च्छतो यथा कथंचिदनभिसन्धेर्यत्प्राणिव्यापादनं भवतीति / सूत्र०१ श्रु०२ अ (अस्य बन्धनकारणत्वविचारः कर्मबंध शब्दे)। इरियावहकिरिया --स्त्री.(ईय्यपिथक्रिया) क्रियाभेदे, सा च यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति। स्था०५ ठा। ईर्ष्यापथ क्रिया तूपशान्तमोहादारभ्यसयोगिकेवलिनं यावदिति। सूत्र०२ श्रु०२ अ०(एतस्था विस्तरेण वक्तव्यता इरियावहिया शब्द) इरियावहिय-न (ईपिथिक) ईरगतिप्रेरणयोरस्माद्भावेण्यत् ईरणमी- तस्याः पन्था ईपिथस्तत्र भवमी-पथिकम् / आचार श्रु०२ अ०१ उ। ईरणमी- तस्यास्तया वा पन्था इ-पथः स विद्यते यस्य तदी-पथिकम्। एतच शब्दव्युत्पत्तिमात्रम् प्रवृत्तिनिमित्तं तु इदम् | सर्वत्रोपयुक्तस्य निकषायस्य समीक्षितमनोवाक्कायक्रियस्यया क्रिया तया यत्कर्म तदीपिथिकम्। सूत्र०२ श्रु०२ अ० *ऐपिथिक-न ईरणमीा गमनन्तत्प्रधानः पन्था मार्गः ईर्यापथस्तत्र भवमैपिथिकम्। केवलयोगप्रत्यये कर्मभेदे, भ०८ श०८ उ०। कश्वेर्यायाः पन्था भवति यदाश्रिता सा भवत्येतच व्युत्पत्तिनिमित्त यतस्तिष्ठतोपि तद्भवति प्रवृत्तिनिमित्तं तु स्थि-त्यभावस्तयोपशान्तक्षीणमोहसयोगिकेवलिनां भवति / सयोगिकेवलिनोऽपि हि तिष्ठतोपि सूक्ष्मगात्र सञ्चारो भवत्युक्तच "केवलीणं भंते ! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ताणं पडिसाहरेज्जा पभूण भंते ! केवलीतेसु चेवागासपदेसेसु पडिसाहरित्तए णो इणढे समढे / कह केवलिस्सणं बलाई सरीरोवगरणाई भवंति क्लोवगरणाई भवंति रणत्ताए के वलिणो संचाएत्ति तेसु चेवागासपदे से सु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मेतरगानुसञ्चाररूपेण योगेन यत्कर्म बध्यते तदीपिथिकमीहितुकमित्यर्थः। तच द्विस-मयस्थितिकमेकस्मिन् समये वेदितं तृतीयसमये तदपेक्षया चाकर्मातेति कथमित्युच्यते यतस्तत्प्रकृतितः सातावेदनीयम-कषायत्वात् स्थित्यभावेन बध्यमानमेवं परिशटति असुभावतोनुत्तरोपपातिक सुखातिशायिप्रदेशतः स्थूलसूक्ष्म-शुक्लादिबहुप्रदेशमिति उक्तचअप्पं बायरमउयं, बहुं च लुक्खं च सुकिलं चेव। मंदं महव्वतंतिय साताबहुलं च तं कम्मं / / अल्पं स्थितितः स्थितेरेवाभावात् बादरं परिणामतोनुभावतो मृदनुभावं बहु प्रदेशे सूक्ष्म स्पर्शतो वर्णेन शुक्लमन्दं लोपतः स्थूलचूर्ण मुष्टिमुक्तं कुड्यापतित लेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्सतो बहुलमनुत्तरोपपातिकसुखातिशा (श) या यान्ति उक्तमीर्यापथिकम् / आचार श्रु०२ अ०१ उ० (एतस्य बन्धविचारः कम्मबंध शब्दे) त्रयोदशे स्थाने च / आवळा ऐय्यापथिकः के वलयोगप्रत्ययः कर्मबन्ध उपशान्तमोहादीनां सातवेदनीयबन्ध इति। सम०१३ स० (विस्तरेणैतस्य वक्तव्यता इरियावहिया शब्दे) इरियावहियबंध-पु.(ऐ-पथिकबन्ध) ई- गमनम् तत्प्रधानः पन्था ईपिथस्तत्र भवमै-पथिकम् / केवलयोग प्रत्ययं कर्म तस्य यो बन्धस्स तथा। ऐय्यापथिककर्मणो बन्धे,। तद्वक्तव्यता यथा। इरियावहियाणं भंते ! कम्मं किं णेरइओ बंधइ, तिरिक्ख जोणिओ बंधइ, तिरिक्खजोणिणी बंधइ, मनुस्सो बंधइ, मणुस्सी बंधइ, देवो बंधइ देवी बंधइ ? गो. ! णो णेरइओ बंधइ, णो तिरिक्खजोणिओ बंधइ, णो तिरिक्खजोणिणीबंधइ, णो देवो बंधइ, णो देवी बंधइ, पुथ्वपडिवण्णए पडुच मणुस्सा य मणुस्सीओ य बंधंति / पडिवज्जमाणए पडुच मणुस्सो वा बंधइमणुस्सी वा बंधइ मणुस्साय वा बंधंति मणुस्सीओ य वा बंधंति अहवामणुस्सो य मणुस्सीय बंधइ। अहवा मणुस्सो य मणुस्सीआ ये बंधंति / अहवा मणुस्सा य मणुस्सी य बंधइ