________________ इयर 654 अमिधानराजेन्द्रः भाग 2 इरिया 'इतो तो वाक्यादौ' / इति प्राकृतसूत्रेण वाक्यादौ इति अत्र त्रय उद्देशा उद्देशार्थाधिकारमधिकृत्याह नियुक्तिकारः शब्देकारस्याकारः / 'इअजं पिआ वसाणे' इअविअसिअ कुसुम-सरो सव्वेवि यदवि इरिय विसोहि-कारगा तहवि अस्थिपविसेसो। इति। प्रा०व्या। इति एवमर्थे, "इय सिद्धाणं सोक्खं" इति एवं सिद्धानां उद्देसे उद्देसे, वोच्छामि समासओ किंपि / / 28 / / सौख्यमिति / औप.। "इय सव्वगुणाहाणं" एवमुक्तेन प्रकारेण पढमे य उवागमणि-गमो य अद्धाज्झीण च जयणा। सर्वगुणाधानम् इति। आवळा नि चूना वितिए आरूढ छलणं, जंघा संतारपुच्छाया / / 29|| इयर-त्रि.(इतर) कामेन तीर्यते तृ अप् / तरति पचाद्यच्चा / नीचे, तइयम्मि अदंसणया अप्पडिबंधो य होइ उवहिम्मि। पामरे, / वाचा वञ्जयव्वं च सया, संसारियरायगिहगमणं // 30 // इत्तरिए अय अहमंसिपुण विसिट्ठजाइकुल बलाइगुणोदयेए एवं अप्पाणं (सव्वेत्यादि) सर्वेपि त्रयोपि यद्यपीर्याविशुद्धि कारकास्तथापि समुक्कस्से॥ प्रत्युद्देशकमस्ति विशेषस्तं च यथाक्रमं कि शिवक्ष्यामि इति इतरोयं जघन्यो हीनजातिकः कुलबलादिभिर्दूरमपभ्रष्टः यथाप्रतिज्ञातमाह (पढगाहा) प्रथमोद्देशके वर्षाकालादावुपागमनं स्थान सर्वजनावगीतोयमिति / अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेत तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रति-पाद्यमध्वनि यतना एवमात्मानं समुत्कर्षयेदिति। सूत्र०२ श्रु०२ अ।। "इयराइयरहिं कुलेहि। चेति द्वितीयोद्देशकेन वादावारूढस्य छलनं प्रक्षेपणं व्यवर्ण्यते जंघा संतारे इतरे सामान्यसाधुभ्यो विशिष्टतराः साधव इति। आचा०१ श्रु०६ अ०२ ऊ। च पानीये यतना तथा नानाप्रकारे च प्रश्ने साधुनां यद्विधेयमेतच इयरकुल-न०(इतरकुल) अन्तप्रान्तकुले, आचा.१ श्रु०६ अ०२ उता प्रतिपाद्यमिति (तइयम्मि गाहा) तृतीयोद्देशके यदि कश्चिदुदकादीनि इयरेयर-त्रि.(इतरेतर) इतरद्वित्वं समासवभावश्च। अन्योन्य शब्दार्थे,। पृच्छति तस्य जानताप्यदर्शनता विधे येत्ययमधिकारः उत्तर अ० तथोपधावप्रतिबन्धो विधेयस्तदपहरणे च स्वजनराजगृहगमनञ्च इयरेयरसंजोग-पुं०(इतरतरसंजोग) इतरेतरस्य परस्परस्य संयोगो वर्जनीयं न च तेषामाख्येयमिति। आचा०२ श्रु०३ अ०१ उ०) घटना / परस्परघटनायाम्, तदात्मसंयोगभेदे च उत्त०१ अ०। इरियट्ठ-त्रि (ईर्थि) ईर्ष्याविशुद्ध्यर्थे, तदर्थमाहरकरणीहे नातिक्रमः (तद्वक्तव्यतासंजोगशब्दे) 'इरियट्ठाए य' ईर्यागमनं तस्या विशुद्धिर्युगमात्रनिहितदृष्टित्वमी-- इयरेयरसावेक्ख-त्रि०(इतरेतरसापेक्ष्य) परस्पराविरोधिनि, विशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थम्। इह च विशुद्धिशब्दलोपादीार्थइतरेतरसापेक्षात्वेषां पुनराप्तवचनपरिणत्या इतरेतरसापेक्षा मित्युक्तम् वुभुक्षितो ही- शुद्धावशक्तः स्यादिति / स्था०६ ठा। परस्पराविरोधिनीति ! षो। (तदर्थमाहरकरणे नातिक्रम इति 'आहार' शब्दे) इयरेयरस्सय-पु.(इतरेतराश्रय) इतरेतर आश्रयति आ-श्रि--अच् | इरिया-स्त्री (ईO) ईरणमीर्याईरगतिप्रेरणयोरस्माद्भावे ण्यत्। गमने, अन्योन्याश्रये तर्कदोषभेदे, वाचः। आचा०१ श्रु०२ अ.१ उ.। आ०चूल। स्थाol आवळा उत्तसूत्रा इयरेयराभाव-पुं.(इतरेतराभाव) इतरेतरस्मिन्नभावः / अभाव-विशेषे, ई-निक्षेपणार्थं नियुक्तिकृदाह। इतरेतराभावं वर्णयन्ति स्वरूपान्तरात्स्वरूपव्यावृत्ति रितरेतराभाव इति / णामं ठवणा इरिया, दम्वे खेत्ते य कालभावे य / स्वभावान्तरान्न पुनः स्वस्वरूपादेव तथाऽसत्त्वप्रसक्तेः स्वरूपव्यावृत्तिः एसो खलु इरियाए, णिक्खेवोछव्विहो होइ ||23|| स्वस्वभावव्यवच्छेद इतरे तराभावो ऽव्यापोहनमानिगद्यते / दव्वइरिया उतिविहा, सचित्ताचित्तमीसगाचेव। उदाहरणमाहुर्यथास्तम्भ-स्वभावात्कुम्भस्वभावव्यावृत्तिरिति। रत्ना। खेत्तम्मि जम्मि खेत्ते, काले कालो जहिं जोए॥२४|| इर-ध(इर) ईर्षायाम्, कण्ड्वादित्वाद् यक् / उभ०। इर्यति इर्य्यते वाच०। तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात् त्रिविधा ईरणभीर्यागमनमित्यर्थः / "कियेरे रहिर किलार्थ वा २८६इति सूत्रेण किलार्थे तस्य तत्र सचित्तस्य वापुरुषादेव्यस्य यद्गमनं सा सचित्तद्रव्येर्या एवं प्रयोगबोधनात्। तस्स इर किलार्थे, प्रा.व्या०। पादपूरणे च। अव्य, व्य। परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येया / तथा मिश्रद्रव्ये ईजे इराः पादपूरणे / 8 / 2 / 17 / इति सूत्रात् 'गेण्हइर कलमागोवि' / रथादिगमनमिति। क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ई वा वर्ण्यते। एवं इति / प्रा कालेापि द्रष्टव्येति। आचा। भावे-प्रतिपादनायाह - इरमंदिर-पुं०(इरमन्दिर) करभे, देना भावइरिया उदुविहा, चरणगई संजमगई य। इराव-देशी(इराव) गजे, देनाका समणस्स कहं गमणं, दोसं होइ परिसुद्धं ||25|| इरिआ-स्त्री०(ई) कुट्याम्, देना। भावविषये द्विविधा चरणेा संयमेर्या च / तत्र संयमे इरिण-देशी(इरिण) कनके, देना। सप्तदशाविधसयमानुष्ठानं यदि वा असंख्ये येषु संयमइरियज्झयण-न.(ईर्याध्ययन) आचाराङ्ग श्रुतस्कन्धस्य प्रथम स्थानेष्वेकस्मात्संयमस्थानाद परं संयमस्थानंगच्छतः संयमेर्या भवति / चूलिकान्तर्गते तृतीयेऽध्ययने, तचाचाराङ्ग पञ्चमाध्यय- चरणेर्या तु अभूवभूमभूचरगत्यर्थाः चरतेभवि ल्युट् चरणं तद्रूपेऱ्या नावन्त्याख्यस्य चतुर्थोद्देशकसूत्रम्। गामाणुगामंदुइज्जमाणस्स दुज्झायं चरणेाः चरणं गतिः गमनमित्यर्थः तच श्रमणस्य कथं केन प्रकारेण दुपरक्खमित्यादिनेसंक्षेपेण व्यावर्णितत्यत इर्याध्ययनं नियूंढमिति। भावरूपगमनं निर्दोष भवतीत्याह