________________ 653 अभिधानराजेन्द्रः भाग 2 इय मोक्षसिद्धिः 'इथिलिंगसिद्ध शब्दे। स्त्रीवसङ्गतस्य निन्दा 'इस्थिवस' शब्दे / स्त्रीशब्दयुक्ते स्थाने न स्थातव्यमिति 'वसही' शब्दे / स्त्रीसंसक्तस्थानादिनिषेधो 'बंभचेरसमाहिट्ठाण' शब्दे 'बंभचेर गुत्ति' शब्दे च। स्त्रीणां स्वातन्त्र्यनिषेधः 'इत्थिरज शब्दे') इदं-त्रि.(इदम्) 'इति कमि नलोपश्च / पुरोवर्तिनि, / सूत्र०१ श्रु०३ अ.l प्रत्यक्षे, / नि.चू.१ उ.. प्रत्यक्षासन्ने च / आ.चू०४ अा इण्णमेव खणविजाणिया" / इदमः प्रत्यक्षासन्नवाचित्वादिति। सूत्र०१ श्रु०२ अ०l "आरंभं जं दुक्खमिणंति णया" इदमिति प्रत्यक्षगोचरापन्नमिति / आचा०१ श्रु०३ अ०१ उ०। सूत्रका प्रश्ना "दुहावेदं सुयक्खायं" || प्रत्यक्षासन्नवाचित्वादिदम इति / सूत्र श्रु०८ अ० अस्य च सर्वस्याम् विभक्तौ / / इदम इमः 83/72 / इति प्राकृतसूत्रेण इमादेशः इमो-इमेइमं / इमेण-स्त्रीयामपि इमासौ "पुंस्त्रियोर्नवाऽयमिमिआ सौ" 8.373 / इति प्राकृत सूत्रेण अयमिति पुंल्लिङ्गे इमिआ इति स्त्रीलिङ्गे वैकल्पिक आ-देशः। अहवा अंक अकजो-इमिआ बाणिअधूआ। पक्षे इमो इमा" षष्ठीसप्तम्योः स्सिस्सयोरत्" 374 / इति प्राकृतसूत्रेणेदमः स्सिस्स इत्येतयोः परयोर्वा अद्भवति अस्सि अस्स। पक्षे इमादेशोपि। इमस्सिं इमस्स-बहुलाधिकारादन्यत्रापि अद् भवति। एहि-एसु-आहि एभिः एषु आभिरित्यर्थः 'डेम न हः,३७वा इति प्राकृतसूत्रेण कृतेमादेशात्परस्य डे:स्थाने मेन सह वैकल्पिके हादेशे,इह पक्षे इमस्सि इमम्मि। नन्थः 113/76 // इति प्राकृतसूत्रेण इदमः परस्य :स्सिम्मित्था इतिप्राप्तस्त्थो निषिध्यते। इह इमस्सि इमम्मिाणोऽम् शस्टामिसि 6377 / इति प्राकृतसूत्रेणाम् शस्टाभिस्सु इदमो वा ण इत्यादेशो भवतिणं पेच्छ।णे पेच्छ। णेण–णेहिं कपक्षे इमं इमे इमेण इमेहिं / द्वितीयैकवचनेऽमि / अमेणम् / / 378 // इति प्राकृतसूत्रेणामा सहितस्येदम स्थाने इणम् इत्यादेशो वा भवति इणं पेच्छ पक्षे इमं सौअमिच नपुंसके।" क्लीबेस्यमेदमिणमौच"८८३७९। इति प्राकृतसूत्रेण स्यम्भयां सहितस्थ इदम इणमो इणम् च नित्यमादेशो भवति। इदं इणमो इणं / धणं चिट्ठा पेच्छ वा / प्रा.व्यात इदा(या)णि इयहि अव्य.(इदानीम्) इदमीदानीम्। सम्प्रत्यर्थे, वाचन इआणिं कोणो कं वत्तव्वयं इच्छइ-। अनु०! 'इयहिए गच्छं' / / इदानीं गच्छामीति। स्था०३ ठा०। कामंखलु आउसो इदाणिं ति'-आचा०२ श्रु०१ अ०१० उ.। "मांसादेर्वा / इति प्राकृतसूत्रेणानुस्वारस्य विकल्पेन लोपे इयाणि इयाणिं / दाणिं दाणि / प्रा.व्या.। इदुर-न(इदुर) कोष्टिकामुखगन्त्र्या उपरि दीयमाने सुवादिव्यूते ढंचनकादिके, अनु। महति पिठके, येन समस्तापि रसवतीस्थग्यते - राजा इदं-पु.(इद्दण्ड) भूमरे, देना०॥ इद्ध-न०(इद्ध) इन्ध भावे क्त-आतपे, दीप्तौ, आश्चर्ये च / कर्त रिक्त। दीप्ते, गन्धे च त्रि.। वाचा इध-अव्य (इह) 'इहहचोर्हस्य' इति प्राकृतसूत्रेण शौरसैन्यांधः। प्राव्या इदं हइशादेशः / अस्मिन्काले देशे दिशि वा इत्यर्थे, वाचा इंध-(चिण्ह)-न(चिह्न) चिह्नन्धो वा' / इति वान्धादेशः। ण्हा पवादः पक्षे सोपि / 'कगचजतदपयवां प्रायो लुक' // इति प्राकृतसूत्रेण वा चस्य लुक् / लक्षणे, प्रा. व्या इन्भ-पुं(इभ्य) इभो हस्ती तत्प्रमाणं द्रव्यमर्हतीति इभ्यः / अनुः। दण्डादित्वाद् यत् / वाचला हस्तिप्रमाणद्रविणरासिपतौ, / औप। यद्रव्यस्तूपान्तरित उच्छ्रितकदलिका दण्डो हस्ती न दृश्यते ते इभ्या इति जनश्रुतिरिति / स्था०६ ठा। जं०महाधनपतौ, भ०९ श०३३ उ०। आ०म० / अधिकतरद्रव्यो वा इभ्य इति। अनु। "अड्डा इन्भा धणिणो। इति।प्रा. को। नृपे, हस्तिपके च। पुं। वाचा स्वनामख्याते वसन्तपुरस्थे श्रेष्ठिनि च / 'वसन्तपुरनामास्ति, वसन्तर्तुं समं पुरम् / श्रेष्ठी तत्रेभ्यनामाऽभूत्प्रेयसी तस्य धारिणीति' / आ०का वणिजि, देना०/ इब्भग(य)-त्रि.(इभ्यक) स्वार्थे कन् इभ्यशब्दार्थे, / आम०प्र०! स्त्रियां तु टापि वा अत इत्वम् / इभ्यका इन्यिकाइभाढ्यायां स्त्रि-याम्। वाचा इन्भगडिंभ-पु.(इभ्यक डिम्भ) इभ्यवालके, इब्भगडिंभाणि नाणाविहभक्खहत्थगयाणि स गिहेहितो निग्गयाणि / आ.म.प्र.) इब्भजाइ स्त्री.(इभ्यजाति) आर्यजातो, छव्विहा जाइ आरिया मणुस्सा पण्णत्ता तंजहा अंवट्ठा य कलंदा य, वेदेहा वेदिगाइया / हरिया चुंचुणा चेव, छड्भेया इभजाइओ ||1|| जातिर्मातृकः पक्षस्तथा आर्या अपाया निर्दोषा जात्यार्या विशुद्धमातृका इत्यर्थः / अम्बष्ठेत्याद्यनुष्ठप्प्रतिकृतिः षडप्येता इभ्यजातय इति / इभमर्हन्तीतीभ्या यद्रव्यस्तूपान्तरित उ-च्छ्रितकदलिका दण्डो हस्ती न दृश्यते ते इभ्या इति श्रुति स्तेषां जातय इभ्यजातयस्ता एता इति। स्था०६ ठा० इन्भदास-पु.(इभ्यदास) स्वनामख्याते श्रेष्ठिनि, / ती इभ-पुं.(इभ) इण-भ-किच / हस्तिनि, / जं०२ वा अनु०। इमही-स्त्री.(इमही) इ: कामस्तस्य मह्यः कामिन्यः स्त्रियाम्, गा। इ(मा)(मिआ)मी-स्त्री.(इयम्) प्रत्यक्षायाम् "पुंस्त्रीयोर्नवायमिमिआ सौ-८७३। इति प्राकृतसूत्रेण स्त्रीलिङ्गे इमि आदेशः। आजातेः पुंसः / / 3 / 3 / इति जाति वाचिनः पुलिङ्गाद्वा आत्वम्। इमिए, इमाए, इमिणं इमाणं / प्रा.व्या./ इय-देशी (इक) क्वापि प्रवेशार्थे, -इकमिति देशीपदं क्वापि प्रवेशार्थे वर्तते इति आ.म.द्वि. एतस्य निक्षेपो यथा इकमपि चतुर्की तद्यथा नामेकं स्थापनेक द्रव्येकं भावेकं च / तत्र नामस्थापने प्रतीते / द्रव्येकं "दोहारस्सठिईठाइमेयाइं तु दव्वाइं" दारे इति सूत्रे दवरके मौक्तिकान्यधिकृत्य भाविपर्यायापेक्षया हारस्य मुक्ताफलकलापस्य विनिवेशनं प्रवेशनम् "ए आ अंतुदव्वम्मि" एतान्युदाहरणानि द्रव्ये द्रव्यविषयाणि 'नाणाइतियं तस्साया पोयणं भावसामाई" तस्येति सामादि सम्बन्धे / तस्य सामादेरात्मनि प्रोतनमात्मनि प्रवेशनं भावेकमिति। आलम द्वि / आ.चू०। इत-त्रि गते, समियं उदाहु सम्यक् इतं गतमिति। सूत्र.२ श्रु०६अ। आचा०। स्थाol ज्ञाते, परिच्छिन्ने, / आचा०१ श्रु०८ अ०७ उ.। प्राप्ते, विशे। इतो इतः स्थित इत्यनान्तरम् / नं.। विशेा भावे क्तः। गतौ, ज्ञाने च / वाच।