________________ इत्थी 647 अभिधानराजेन्द्रः भाग 2 इत्थी फुड नियंवबत्थोरुहत्थबाहुलइयउरु कंठप्पएसे तावणं / मोढायमाणी अंगपाडियाहिं निरुबलक्खे वा सोवलक्खे वा मंजेज्जा सव्वंगोवंगे जावणं मोढायमाणी अंगपालियाहिं भंजेज्जा सवं गोवंगे ताव णं मयणसरसन्निवाएणं जज्जरियसंमिन्ने सव्वरोमकूवे तणू भवेजा। जावर्णमयणसरसन्निवाएणं विद्धसिए वोंदी भवेजा तावणंतहा परिणमेज्जा! तणू जहाणं मणगं पयलंति धातूवो जाव णं मणगं पयलंति धातूओ ताव णं अचत्थं वाहिजंति पोग्गलनियं बोरुबाहुलझ्याओ जाव णं अबत्थं बाहुं बाहिजइ नियंवंतावणं दुक्खेहि धरेजा गत्तयढिंजावणं दुक्खेणं घरेज्जा गत्तयढि तावणं से णो बलक्खेज्जा तियंसरीरावत्थं जाव णं णोवलक्खेज्जा / अतीयं सारीरवत्थं ताव णं दुवालसेहिं समएहिं दरनिव्वटुंभवे बोंदी जावणं दरनिव्वटुं भवे वो दी ताव णं पडिक्खलेजा। से ऊसासे नीसासे ताव णं मंदं मंदं ऊसा सेज्जा मंदं मंदं नीसासेजा जाव णं एयाइं इतियाइ भावंतर अवत्थेतराई विहारज्जा ताव णं जहा गहद्धत्थे केइ पुरीसेइ वा इथिए वा विसंतुलाए पिसायाए भार तिए असंबद्धं संबलियं विसंखुलं तं अचत्थं उल्लविज्जा एवं सिया णं इत्थीयं विसमावन्नमोहणमम्मणुल्लावेणं पुरिसे दिट्टपुटवेइ वा अदिठ्ठपुवेइ वा कंतरूवेइ वा अकंतरूवेइ वा गइजोव्वणेइ वा पडुपन्नजोवणेइ वा महा सत्तेइ वा हीणसत्तेइ वा सप्पुरिसेइ वा कापुरिसेइ वा इड्डिमतेइ वा अणिड्डिमंतेइ वा विसउद्धेइ वा | निस्विन्न कामभोगेइ वा समणेइ वा माहणेइ वा जाव णंअन्न यरे वा केई निंदिया हमहीण जावइए वा अब्भत्थेणं समजसे णं आमंतेमाणि उल्लावेजा जाव णं संखेज भेदभिन्नेणं सरागेणं सरेणं दिट्ठिएइ वा पुरिसोल्लावेजा निजाएज वा ताव णं जं न असंखेजाइं अवसप्पिणीए सप्पिणीको डिलक्खाई दोसुं नरयतिरिच्छासु गतिसु उकोसद्वितीयं कम्मं आसंकलिउं आसिउं तं निबंधिज्जा नो णंबद्धफुटुं करेजा। सेविणं जं समयं पुरिसस्स णं सरीरावय-वफरिसिणाभिमुहं भणिज्जा णोणं फरिसेज्जातं समयं चेव तं कम्मट्टिइंबद्ध पुढे करेजा ? नो णं बद्धपुट्ठनिकायंतिएयाव सरिम्हिओ गोयम ! संजोगेणं संजुञ्जेज्जा से वि णं संजोए पुरिसाय ते पुरिसों वि णं जेणं णं संजुजे से धण्णे जेणं संयुजे से अधण्णे / से भयवं ! केणतुणं एवं वुबइ जहा पुरिसे विणं ण संजुब्जे से धन्ने जे णं संजुझे से णं अधन्ने गोयम ! जेणं सत्तीए इत्थीए पावए बद्धपुट्ठकम्मठिई चिट्ठइसेणं पुरिससंगणं निकाइज्जइ। तेणं तु बद्धपुट्ठनिकाइएणं कमेणं सा वराई तं तारिसं अज्झवसायं पडुचा एगिदियत्ताए पुढवादिसु गया समाणी अणंतकालपरियट्टेण विणं णोणं पावेजा वेइंदियत्तणं एवं कहवि बहुके सेणं अणंतकालाओ एगिदियत्ताणं खविय बेइंदियत्तणं तेइंदियत्तणं चउरिंदियत्तमविसेय णं वेइयत्ता पंचिंदियत्तेणं आगया समाणि दुब्भगित्थिस पंडतेरिच्छा वेयमाणी हाहाभूयकट्ठसरणासिविणेवि अदिवसोक्खा निचं संतावुचेसिया सुहिसयणबंधवविज्जिया / आजम्मं कुच्छणिलं गेहणिज्जं निंदाणिलं खंस णिज्जं बहुकम्मं तेहिं अणे गबाहुसएहि लद्धोदरभरण सव्वलोगपरिभूया चउगइए संसारेज्जा अन्नं च णं गोयम ! जाव इयतीए पायइत्थीए। बद्धपुट्ठनिकाइककम्मट्टिइं समज्झियं इत्थियं अभिलसिउकामे पुरिसा उक्किट्ठ उक्विट्ठ यरं अणंतकम्मट्टिइंबद्धपुट्ठनिकाइयं समज्झिणेजा (समुचिणेजा) तेणं अटेणं गोयम ! एवं वुचइ जहा णं पुरिसेवि णं जेणं नो संजुजे सेणं धन्ने जेणं संजुजे सेणं अघन्ने / भयवं ! पुरिसेवं पुच्छा जावणं च णं वयासि, गोयम!छ विहे पुरिसे नेयं तंजहा अहमाहते 1 अहमे 2 वि मज्झिमे 3 उत्तमे 4 उत्तमुत्तमे 5 सवुत्तमुत्तमे 6 तत्थ णं जे सवुत्तमुत्तमे पुरिसे सेणं पुटवंगुब्भडयोव्वणं सव्वुत्तमरूबलावन्नकंतिकलियाए वि इत्थए नियं वा रूढो वा स सयं पि चिट्ठिज्जाणो णं मणसा वितं इत्थियं अमिलसेज्जा। जेणं से उत्तमुत्तमे से णं जइ कहवितुडितिहाएणं मणसासममेकं अभिलसेजा तहवि वीयसमए मणसं निरुं भिय अत्ताणं अन्नाणं निंदेजा गरहेजान पुणो वीएणं तत्थ मे इत्थियं मणसा वि उ अमिलसेज्जा / जेणं से उत्तमे सेणं जइ कहवि खणमुहुत्तं वा इत्थियं कामेज्जमाणे पक्खेजा तओ मणसा अमिलसेजा जाव णं जामद्धजामं वा णो णं इत्थीए संकप्पं विकप्पं समायरेज्जा / जइ णं बंभयारिकियपचक्खाणाग्गहे अहाणं तो बंभयारी नो कयपचक्खाणाभिग्गहे तो णं नियकलत्ते भयणाण उण तिव्वे कामेसु अभिलासे भविज्जा तस्स एयस्सणं गोयम ! अत्थि बंधे किंतु अणंतसंसारइत्तणं नो निबंधेज्जा / जे णं सेजा जे णं से वि मज्झिमेणं से णं नियकलत्तेणं सद्धिं नियमं समायरिजा णो णं परकलत्तेणं एसे य णं जइ पच्छा उग्गबंभयारी नो भवेज्जा नो णं अज्झवसायविसेसं तं तारिसमंगीकाऊण अणंतसंसारियत्तणे भयणा जओ णं जे केइ अभिगयजीवाइप-यत्थो सव्वभध्वसत्ते आगमाणुसारेणं सुसाहुणं धम्मोवटुंभदाणाइदाणसीलतव-भावणामई स चउविहे धम्मखंधे समणुटेजा / सेणं जइ कहइ निय