________________ इत्थी 646 अभिधानराजेन्द्रः भाग 2 इत्थी परपासंडसंसियं ||6|| दिक्खियं साहुणी वा वि, वेसं तहय नपुंसगं / कहिं गोणिं खरिं चेव, वडविं अविल अवि तहा।।७।। सप्पित्थि पसुलिं वा वि, जमरोगमहिलं तहा / विरिसं सहमचेलिक्खं, एवमादीय वित्थिओ / / गर्मति जत्थ रयणीए, अह परिक्खे दिणस्स वा / तं वसहिं सन्निवेसंवा, सव्वोवाएहि सव्वहा / / 1|| दूरउसुदूरदूरेणं, बंभयारी विवजए। एएसिं सद्धिं संलावं, अट्ठाणं वा वि गोयमा ! ||10|| अन्नासु वा वि इत्थीसु, खणद्धं पि विवजए / से भयवं ! किमत्थीयं, णोणं णिज्जाएज्जा गोयमा ! णो णंणिज्जाएजा / से भयवं ! किंसुणियच्छवत्थालंकस्थिविहूसियं इत्थीयं नो णं निजाए उयाहु ण विणियं स णं? गोयमा ! उभे पहाविणं णो णं णिज्जाए। से भयवं ! किमित्थियं नो आलावेजा गोयमा ! नो णं आलावेज्जा / से भयवं ! किमित्थीसु सद्धिं खणद्धमवि नो वसेज्जा, गोयमा ! णो णं संवसे-जा / से भयवं ! किमित्थीसु सद्धिं नो अड्डायं पडिवजे-जा / गोयमा ! एगो बंभयारी एगत्थीए सद्धिं नो पडिवजेज्जा / से भयवं ! केणटेण एवंवुच्चइ जहाणं नो इत्थीण निजाएजा नो ण मालवेजा नोणं तिए सद्धिं परिवसेज्जा नो णं अद्धाणं पडिवजेज्जा गोयमा ! सव्वएयारोहिणं सव्वित्थिओ अश्वत्थमओक्कडताए ओगेणं संबंधु किज्जमाणी कामग्गीए संपलित्ता सहावओचेव विसएहिं वाहिज्जमाणी अणुसमयं छदिसिं विदिसासु णं सव्वत्थ विसए पच्छिज्जा जाव णं सव्वत्थ विसए पछिज्जा ताव णं सव्वत्थ पयारेहि णं सव्वत्थ सय्वहापुरिसे संकप्पज्जा / ताव णं सोइंदिओवओगत्ताए चक्खुइंदि ओवओगत्ताए रसणिदिओवओगत्ताए पाणिदिओवओगत्ताए फासिंदि ओवओगत्ताए जत्थ णं केइपुरिसे कंत रूवेइ वा अकंतरूवेइ वा पडुप्पन्न-जोव्वणेइ वा अपडुपन्नजोवणेइ वा गययोव्वणेइ वा दिड्डपुव्वेइ वा इडिमंतेइ वा अणिडिमंतेइ वा इड्डिपत्तेइ वा अणिड्डिपत्तेइ वा विसया उरेइ वा निविनकामभोगेइ वा उद्धयावों दिएइ वा अणुद्धपों दिएइ वा / महासत्तेइ वा हीणसत्तेइ वा माहापुरिसेइ वा कापुरिसेइ वा समणेइ वा माहणेइ वा अन्नयरेइ वा निंदियाहिं महीणं जाइएहिं वा तत्थणं ईहापोहवीमंसं पउंजित्ताणं जावणं संयोगसंपत्तिं परिकप्पे ताव णं से चित्ते संखुद्धे भवेजा। जाव णं से चित्ते संखुद्धे भवेज्जा तावणं से चित्ते विसंवएजाजावणं से चित्ते विसंवरजातावणं से देहेमए णं अद्धासेज्जा / जाव णं से देहेमए अद्धासेज्जा तावणं से दरविदरे इहपरलोगावाए पम्हसेज्जा / जाव णं से दरविदरे इहपरलोगावाए पम्हसे जाताव णं वेचालज भयं अयसं अकित्तिमेरं उचठाणाओ नियट्ठायं ठाएजा।जावणं उचट्ठाणाओ नियट्ठायं ठाएजा ताव णं [चणेज्जा] वच्चेजा असंखेयाओ समयावलियाजावणं नीयंति असंखेज्जाओसमयावलिओ[ताव णं जं पढमसमयाउ] ताव णं जं पढमसमयाओ कम्मट्ठिइयं तं वीयसमयं पडुबावइया दिणाणं समयाणं संखेनं असंखेज्जं अणतं वा अणुक्कमसो कम्महिइं संचणिज्जा जावणं अणुक्कमसो अणंतं कम्मट्टिइं संचिणइ ताव णं असंखे जाइं अवसप्पिणी कोडिलक्खाईजावणं काले णं परिवत्तंति तावइयं कालं दोसुं चेव नरयतिरिच्छासु गतीसु उक्कोसहिइयं कम्मं आसंकलेज्जा जावणं उक्कोसद्वितीयं कम्ममासं कलेजा ताव णं सेविण्णजुत्ति विवण्णकं तिं विवलियलावण्णसरीयं निन्नट्ठदित्तेया वों दी भवेजा। जाव चुयकति लावण्णसिरियं दित्तेया बोंदी भवेजा जावणं से सिइजा फरिसिदिएतावणं सव्वहा विवट्टेजा सव्वत्थ चक्खुरागे जावणं सव्वत्थ विवट्टेञ्जा चक्खुरागे तावणं रागारुणे नयणजुयले भवेजा / जावणं रागारुणे नयणजुयले य भवेज्जा ताव णं रागंधत्ताए ण गणेज्जा सुमहंतगुरुदोसे वयभंगे न गणेजा सुमहंत गुरुदोसे नियम भंगे न गणेञ्जा / सुमहंतघोरपावकम्मसमायरणं सील खंडणं न गणेज्जा सुमहंतसव्वगुरुपावकम्म समायरणं संजमं विराहणन गणेज्जा घोरंधयारं परलोगदुक्खभयं न गणेज्जा / आइयं न गणेजा। सकम्मगुण-ट्ठाणगं न मणेजा। स सुरासुरस्स विणं जगस्स अलंगणिज्ज आणं न गणेज्जा अणंतहुतो चुल-सीइजोणिलक्खपरिवत्तगब्भयरं परं अलद्धणिमिसिद्धसोक्खं चउगइसंसारदुक्खं ण पासिज्जा जं पासिणिज्ज पासेज्जाणं अपासणिज्जणं सव्वजासमूहज्झसन्निविट्ठट्ठियाणि वन्नवक्क मिय-निरक्खिजमाणी वा दिप्पंतकिरणजालं दसदिसी पयासयत्त-वंततेय यसी सूरिए वि तहावि ण पासेजा। सुन्नंधयारे सवे दिसाभाएजाव णं एगधत्ताए ण गणेजा। सुमहल्लगुरु दोसे वयभंगे नियमभंगे सीलखंडणे संजमविराहणे परलोगभए आणाभंगाइक्कमो अणंतसंसार भए पासेज्जा / अपासणिजे सव्वजणपयडदिणयरे वि ण मन्नेज्जा सुनंधयारे सव्वेदिसाभाए जाव णन गणेज्जा सुमहल्लगुरुदोसे वयभंगे नियमभंगे सीलखंडणीया अञ्चंतनिटभट्ठसोहग्गाइसाए वित्थीए रागारुणपंडुए दुईसणिज्जे अणिरिक्खणिज्जे वयणकमले भवेजा। जाव णं अचंतनिब्मट्ठ जाव भवेज्जा ताव णं फुरफुरेजा सणियं सणियं पोंडफुडिनियंव बत्थोरुहत्थ बाहुलइय-उरकं ठपएसे जाव णं फुरफु रे ति पोंड -