________________ इत्थी 645 अभिधानराजेन्द्रः भाग२ इत्थी गेण्हणादिया दोसा तम्हा णो रातो इत्थीणं धम्मो कहेयव्वो भवे कारणे।। वितियपदमणप्पजे,णातीवग्गो य संणिसेज्जासु। णाती वा रुवसग्गे, रण्णो अंतेपुरादीसु / / 13 / / अणवजो वाणातिवर्ग वा सो विरस्स गतो ताहे भणेज्जा रत्तिधम्मं कहेह ताहे सो कहेज वरं कोइ धम्मपध्वज वापडिवज्जेज्ज सावगसेज्जातरकुलेसु वा असंकणिज्जेसु अदुट्ठसीले वा णाणायारेसु उवसग्गा वा जहा अंतेपुरे अभिजुत्तो अहवा राया भणेज अंतेपुरस्स धम्मं कहेह ताहे कहेजा तत्थिम विधाणं // 93 // णो सण्णम्मिठिओदि-हिमियसंवतो इसेसि विकिठीसु। वेरग्ग पुरिसविमिस्स, तासु किढिगा जुताणं वा / / 94|| सण्णं ठिता भणइ य दूर ठायह मायाम संघट्टेहतासुदिलुि असंवतो/ इसवुड्ढासु दिद्विबंधे तो वेरग्गकहं कहेति पुरु सविमिस्साणं वा कहेति अहवा सव्वा इत्थीओ ताहे थेरविमिस्साणं कहेंति। जे भिक्खू सगणिव्वियाए वा णिग्गंथिए सद्धं गामाणुगामं दुइज्जमाणे पुरओ गच्छमाणे पिट्ठउरियमाणीये ओहयमणसंकप्पे चिंतासोगसागरं संविविढे करतलपल्हत्थमुहे अट्टज्झाणोवगए विहारं वा करेइ जाव कहंतं वा साइजइ ll सगणेचियाससिस्सिणि, अथवा विसगच्छवासिणी भणितो। परसिस्सिणि परगच्छे, णातव्वा परिगणिचाओ ||95// सगणेच्चिया ससिस्सिणी वा समच्छवासिणी वा परगणेचिगा। पुरतोवग्गमतो वा, सपव्ववाते य पिट्टतो। वचंताणं तेसिं, चउक्कभयणा अवोचत्थं / / 96|| तो अग्गतो अग्गतो ठितो साहू वच्चति अथवा पिट्टितो साधु वचति एत्थ चउभंगो॥ पुरतो वचति साधू, अथवा पिट्टेण एत्थ चउभंगो। अथव ण पुरतो वा उ, पिट्टे वा एत्थ वा चउरो / / 7 / / पुरतो साधू वचति णो मग्गतो पुरतो मग्गओ वचति बहूसु पुरतो वि मग्गतो भणोपुरतोणो मरगतो पक्खापक्खीसुणोवा अहवा इमोचउभंगो। पुरतो सा वायणो पिट्टतो णो पुरतो पिट्टओ सावायं, पुरतो वि सावातं पिट्टतो वि, सावातं णो पुरतो णो पिट्टतो, सावातं णिज्झए अवोच्चत्थं गंतव्वं पुरओ साधू पिट्टतो सतीतो॥ भयणयदोण चतुण्हं, अणंतरा तेण संजती सहिते। ओहतमणसंकप्पे, जे कुजविहारमादीणि ||9|| संजतिसहिओ जइ ओइयमणसंकप्पो विहरति। सो आणा अणवत्थं, मिच्छत्तविराहणा तहा दुविधं / पावति जम्हा तेणं, एते तु पदे विवजेज्जा / / 99|| सो पुण किं ओहयमणसंकप्पो विहरति भण्णति॥ अतित्ति करणे पुच्छा, किं कहितेणं अणिग्गह समत्थे। दुक्खमणाए किरिया, सिट्टे सत्तिं ण हावेस्स ||100ll ताओ ओहयमणसंकप्पं दटुं पुच्छति जेट्ठतो किं अधिई करेइ ताहे संजतो भणेज्जा जो णिग्गहमसत्थो ण भवति तस्स किं कहिएणं ताहे संजतीओ भणति दुक्खे आणा ते किरिया ण कज्जति णाए पुण दुक्खापडिआरो सो अप्पणो सत्तिण हावेस्स एवं भणिते तहवि गारवेण अकहते संजतीताई भणंति॥ अम्हं करेति अरती, सुइतहक्खं इमं असीसंतं। इति अणुरतं भावं, णातु भावं पदंसेंति / / 10 / / असीसंतं अकहिज्जंतं ताओ अणुगतभावाओणाउं अज्झुट्ठधम्मो अप्पणो भावं दंसेति आकारविकाराय करेज्ज एवं सपरोभयसमुत्था दोसा भवति किं-चान्यत्॥ पंथे तिण वरिणेम्म, उवस्सगादीस एस चेव गमो। णिस्संकिता हु पंथे, इत्थमणिच्छे य वा ताहे ||10|| णिज्झमेतंणेमंताणपुरतोउवस्सए वि ओहियमणसंकप्पेण अत्थियव्यं संजती जइ इच्छोति लाहे चरितविशणामह प्रो इच्छति ताहे संजयस्त आयविराहणाति ताए वेहाण संकरेज्ज / कारणेवितियपदमणप्पजे, गेलण्णुनिसग्ग दुविधमट्ठाण। उवधासरीरतेणग-संभमतयखेत्तसंकमणे ||13|| अणपज्झो ओहयमणसंकप्पो भवे गेलण्णे इमं / पाउग्गस्स अलंभे, एगागिगिलाणखत्तिआदिसु वा। डंडिगमादि उसग्गा, मुन्चेज कथं व इति चिंता ||14|| गिलाण पाउग्ग वा लब्भति ताहे अट्ठितिं करेन्ज खत्ति आदि सु बा गिलाणिसु अट्ठिति करेज उवसग्गे इमं मंडिएण उवसग्गिजंतो उवस्सग्गिजतिसुवा चिंतं करेज उवसग्गे डंडिएणं अप्पणो संजतीणं वा उवसग्गे करिति कहं मुंचेजामो त्तिचिंत करेज उवही-सरीरतेणएत्तिअस्य व्याख्या-- उवधिसरीरचरित्ता, भावमुच्चेज किण्हु आवाय। ववसाय सहायस्स वि,सीतति चित्तंधितिमतो वि / / 205|| उवधि तेण सरीरत्तेणगा य संजती वा चारि तगेण वा कहिं एतेहिंतो अबिग्घेण णित्थरेज्ज एरिसे कज्जे समत्थस्सविचित्तं सीदति। अट्ठाणेतिपरिसंतो अट्ठाणे, दगग्गिभयसंभमे वरोतण्हा। वोहियमेत्थ भए वा, तिविताए होति एगस्स / / 206|| अट्ठाणपरिसंतो तण्हा खुहंतो वा अट्ठाणं कहं णित्थरेज दगवाहसंभमे अग्गिसंभमे भयादिसंभमे वा चिंता भवे वोहियमेत्थ भयेणा वा चिंताए परो भवेज्ज / नि.चू०८ उका (18) स्त्रीणां निानादि निषेधो यथाएवइयं वइयरं सोचा, दुक्खस्संतग वे सिणा इत्थीपरिग्गहारंभो, वचाघोरं तवं चरे ||3|| वियासणत्था सयिया परं मुही, अलंकिया वा अनलंकिया वा, निरिक्खमाणोपमयाहिं दुब्बलं, मणुस्समाले हगयावि किस्सइ ||2|| चित्तमित्तिं न निज्झाए, नारिं वासु-अलंकियं / भक्खरं पिव दतुणं, दिट्टि पडिसमाहरे // 3|| हत्थपायपलिच्छिन्नं, कण्णनासोट्ठ कत्तियं / यप्पयं सडमाणीय, कुट्ठवाहोदरोरुयं || तमवित्थियं दुर-यणेणं, बंभयारी विवज्जए। थेरभजए जा इत्थी, पच्वंगुब्भड जोवणा ||1|| जुन कु मारी पउत्थ-वइबालविहवं तहेव य / अंतेउरवासिणी चेव,