SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ इत्थी 648 अभिधानराजेन्द्रः भाग 2 इत्थी मवयभंग न करेजा तओ णं सायपरंपरएणं सुमाणु सत्तंसुदेव- इत्थीसुतहाणं नेइजोवणं कमेइ ठिई समजेजा णवरं पुरिसस्स त्ताए। जावणं अपरिवडियसम्मत्ते निसग्गेण अभिगमणे वा जाव | णं संचिक्खणंगे संबेत्थरुहोवरतलपक्खएसु लिंगे य अहारससीलंगसहस्सधारी भवित्ताणं निरुद्धा सव्वदारे अहिययरंरागमुप्पजे एवं एते चेव छ पुरिसविभागे कासिं च विहूयरयमले पावकम्मं खवेत्ताणं सिज्झेजा। जे य णं से अहमे इत्थीणं गोयमा ! भव्वसत्तं सम्मत्तदढत्तं च अंगीकाऊणं जावणं सेणं सपरिदारासत्तमाणा से अणु समयं कू रज्झ- सटवुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे नोणं सवेवसायज्झवसियचित्तेहिं सारंभपरिम्गहाइसु अभिरइ भवेज्जा तहा सिमित्थीणं / एवं तु गोयमा ! जीए इत्थीए तिकालं णं जे य से अहमाहमे सेणं महापावं कम्मं सवाओ इत्थीओ पुरिससंजोगसंपत्तीण संजया अहाणं पुरिससंजोगसंपत्तीए वि वाया माणसा य कम्मुणा तिविहं तिविहेणं / अणुसमयामिलसेज्जा साहुणीए जाव णं तेरसमे चोहसमे पन्नरसमे णं च समयेणं तहा अचंतकूरव-ज्झवसाय अज्झवसिएहिं सारंभपरिसत्ते पुरिसेण सद्धि ण संजुत्ता णो वि यं संसमायरियं सेणं जहा कालगमेजा एसिं दोण्हंपिणं गोयम ! अणंतसंसारयत्तणं णेयं / घणकट्ठतणदारुसमिद्धे केइ गामेइ वा नगरेइ वा रण्णेइ वा भवयं ! जेणं से अहमे जे विणं से अहमा माहमे पुरिसे तेसिंच संपलित्ते चंडानिलसुधुक्किए य पलित्ताणं णिड ज्झिय दोण्हं पियं अणंतसंसारियत्तणं समक्खायं तो य णं एगे अहमे णिडज्झिय, चिरेणं उवसमेजा एवं तु णं गोयमा ! से इत्थी एगे अहमाहमे एतेसिं दोण्हंपि पुरिसावत्था णं को पइ विसेसो कामग्गीसंपलित्ता समाणिणिडज्झिय णिडज्झिय समयचउक्केणं गोयम ! जेणं से अहम पुरिसे सेणं जइवि उसपरदारासत्तमाणसे उवसमेजा एवं इगवीसइमे वावीसइमेजावणं सत्ततीसइमे समए कू रज्झवसायअज्झवसिएहिं सारंभपरिग्गहासत्तविते जहाणं पदीवसिहा वावन्ना पुणरवि उसयं वा तहा विहेणं तहविणं दिक्खियाहिं साहुणीहिं अन्नयरासुंच सीलसंरक्खणपोसहोववासनियराहिं दुक्खियाहिं गारस्थीहिंवा सद्धिं आबडिअ चुन्नयोगेणं वा पयलेज्जा एवं सा इत्थी पुरिसदसणेण वा पिल्लि-यामंतिए वि समाणे णो वियमं समायरेन / जे य णं से पुरिसालावगदसणेण वा मदेणं कंदप्पेणं कामग्गीए पुणरविउ अहमाहमे पुरिसे से णं नियजणणिपभई जावणं दिक्खियाइहिं पयलेज्जा एत्थं च गोयमा ! जत्थियं भएण वा लजाए वा साहुणीहिपि समं वियमं समारिजा तेणं चेव से महापावकम्मे कुलंकुसेण वा जावणं धम्मसद्धाएणं वा तवे यणं अहियासेज्जा सव्वहमाहमे समक्खा एसेणं गोयमा ! पइविसेसे तहा य जेणं नोणं वियमं समायरिज्जा से णं धन्ना से पुण पुण्णा, से य गं से अहमपुरिसे सेणं अंणतेणं कालेणं बोहिणं पावेजा। जओणं बंदा, से णं पुज्जा, से णं दट्ठय्वा, से णं सव्वलक्खणा, से णं से अहमाहमे महापावकारी दिक्खियाहिं पि साहुणीहिं पि समं सवकल्लाणं कारया, से णं सव्वुत्तममंगलनिही, से णं वियमं समायरिज्जा सेणं अणंतहुतो वि अणं तसंसार सुयदेवया, से णं सरस्सती, से णं अंबुहुंडी, से णं अचुया, से माहिंडिऊणंपि बोहिं नो पावेज्जा / एसे य णं गोयम ! वितिए णं इंदाणि, सेणं परमवित्तुतमसिद्धी मुत्तीसासयासिवगइत्ति। जे पइविसेसे तत्थ णं जे से सव्वुत्तमे सेणं छउमत्थ वीयरागेण य इत्थियं ते चेवणं नो अहियासेज्जा वियमं वा समायरेज्जा से णं जेणं तु से उत्तमुत्तमे सेणं अणिड्डिपभित्तीए जावणं उवसमायरेज्जा अधन्ना, से णं अवंदा, से णं अपुजा, से णं अदट्ठवा, से णं तावणं निउणीएजेणंच से उत्तमे सेणं अप्पमत्तसंजएणो एवमेएर्सि अलक्खणा, से णं भग्गलक्खणा सेणं सव्व-अमंगलअकल्लानिरूवणाकुञ्जाजे उणं मिच्छदिट्ठी भवित्ताणं उग्गबंभयारी भवेजा णमायणा, से णं भट्ठसीला, से णं भट्ठायारा, से णं हिंसा-रंभपरिग्गहाइणं वीरइ सेणं मिच्छदिट्ठी चेव णेए णोणं परिभट्ठचारित्ता, से णं निंदणिया, से णं गरहिणिया, से णं सम्मदिट्ठी तेसिंचणं अविइयजीवाइपयत्थ सम्भावाणं गोयम ! खिसणिज्जा, सेणं कुच्छिणिज्जा, सेणंपावा, सेणं पावपावा, सेणं नो णं उत्तमुत्तमे अभिनंदणिज्जे वा संसणिज्जेवा भवइ जे उत्तमेणं महापावा, सेणं उपवित्तत्ति एवं तु गोयमा! वपुलणत्ताए, भीरुत्ताए, ते अणंतरभविए दिव्वोएलए विसए पच्छेज्जा अच्छंवकथादिइ ते कायरत्ताए, लोलत्ताए, उम्मायओ वादप्पओ वा कंदप्पओ वा दिग्वित्थियादओ संविक्खियत्तउणं बंभव्वयाओ परिहरिना अणप्पवसओवा।आउट्ठियएवाजमित्थियं संजमाओपरिभस्सिय णियाण कडे वा हवेज्जा जे य णं से वि मज्झिमे सेणं तं तारि- दूरट्ठाणे वा गामे वा नगरे वा रायहाणीए वा वेसग्गहणं अच्छडिय समज्झवसायमंगीकिचा ण विहरिज्जा विरयाविरए दट्ठय्वे तदा पुरिसे णं सद्धि वियमं समायरेजा भूओ भूओ पुरिसं कामेजा वा णं जे अहमे जे य णं से अहमाहमे तेसिं तु णं एगंतेणं जहा | रामेज वा अहाणं तमेवा दोयत्थियं कञ्जमई परिकप्पेताणं तमा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy