SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ इत्थी 636 अभिधानराजेन्द्रः भाग 2 इत्थी त्तासणिज्जाओ४५ खरो विव दुःसीलाओ४६ दुट्ठा सो विवदुइमाओ 47 वालो इव मुहुत्तहिययाओ 48 अंधयारमिव दुप्पवेसाओ 49 विसवल्ली अणल्लीय णिज्जाओ 50 दुग्गहा इव वापी अणवगाहाओ५१ ठाणभट्ठो विव इस्सरो अप्पसंसणिज्जाओ५२ किं पागफ लमिव मुहमहुराओ 53 रित्तमुही विव बाललोभणिज्जाओ 54 मंसपेसीगहणमिव सोवद्दवाओ 55 जलियचुडली विव अमुचमाणडहणसीलाओ 16 अरिहमिव दुल्लंघणिज्जाओ 57 कूडकरिसावणो विव कालविसंवायणसीलाओ 58 चंडसीलो विव दुक्खरक्खियाओ 59 अइविसाओ६. दुग्गंछियाओ६१ दुरुवचाराओ६२ अगंभीराओ 63 अविस्ससणिजाओ६४ अणवत्थियाओ६५ दुक्खरक्खियाओ 66 दुक्खपालियाओ 67 अरइकराओ 68 कक्कसाओ 69 दढवेराओ 70 रूवसोहग्गमउमत्ताओ 71 भुयगगइकुटिलहिययाओ 72 कंतारगईठाणभूयाओ 73 कुलसयणमित्तभयेण कारिकाओ 74 परदोसपगासियाओ 75 कयग्घाओ 76 बलसोहियाओ ७७एगतहरणलोकाओ७८ चंचलाओ 79 जोईभंडोवरागो विवमुहरागविरागाओ 80 अवि याइं ताओ अंतरंगभंगसय 81 अरज्जुओ पासो 82 अदारुया अडवी 83 अणालयस्स निलओ 84 अइक्खेवयरणी 85 अणामियावाहि 86 अवि ओगो विप्पलावो 87 अरु उवसग्गो 88 रइवतो 89 चित्त विन्भमो 90 सवंगओ दाहो 91 अणब्भयावज्जासणी 92 असलीलप्पवाहो 93 समुद्दरओ 94 // (जाओ चिय इमाओ) इत आरभ्य (समुद्दरओ) इतिपर्यन्तं गाया इव इमा वक्ष्यमाणाः स्त्रियः अनेकैः कविवरसहौः विवि-धपाशप्रतिबद्धैः कामरागमोहैर्मन्मथरागमूतैः (वन्नियाओत्ति) वर्णिताः शृङ्गारादिवर्णनप्रकारेणेति (ताओ वित्ति) ता अपि ईदृशा वक्ष्यमाणस्वरूपा ज्ञातव्याः तद्यथा (पगइतिसमाओत्ति) प्रकृत्या स्वभावेन विषमा वक्रभावयुक्ता आवश्यकोक्तपतिमारिकावत् 1 (पिय.) प्रियवचनवल्लयों मिष्टवाणीमजोज्ञातासूत्रोक्त-जिनपालजिनरक्षितोपसर्गकारिणी रत्नद्वीपदेवीवत् 2 (कइय.) कैतवप्रेमगिरितट्यः कुशिष्यफूलबालकपातिका मागधिका-गणिकावत् 3 (अवरा०) अपराधसहस्रगृहरूपाः ब्रह्मदत्त-मातृचुलनीवत् 4 (पभवो.) अथं स्त्रीरूपो वस्तुस्वभावप्रभव उत्पत्तिस्थानं कस्य शोकस्य सीतागते रामस्येव 5 (विणा०) विनाशो बलस्य पुरुषबलस्य क्षयहेतुत्वात्। उक्तंच। "दर्शन हरते चित्तं, स्पर्शने हरते बलम् / सङ्गमे हरते वीर्य, नारी प्रत्य-क्षराक्षसी" || इति यद्वा विनाशःक्षयः कस्य बलस्य शैन्यस्य कोणिकस्त्रीपद्मावतीवत (सूणा.) पुरुषाणां शूना बधस्थानं शूरिकन्ताराज्ञीवत् 7 नाशो लज्जाया लज्जाभावरहितत्वात् लक्ष्मणप्रार्थनकारिकासूर्पणखावत् / यद्वा लज्जानाशः अस्याः सङ्गे पुरुषस्य लज्जानाशो भवति गोविन्दद्विजपुत्रवत् / यद्वा नाशः क्षयः लज्जायाः पतिलज्जायां संघस्याऽऽषाढभूतियतिचारित्रलुण्टिकानटपुत्रीवत् 8 (संक.) संकरउत्करुटकऊकरडउ इति जनोक्तिः कस्य अविनयस्य श्वेतागुल्यादिपुरुषाणां भार्यावत्९ (निल.) निलयो गृहं कासां प्रकृत्यान्तरदम्भानामित्यर्थः चण्डप्रद्योतप्रेषिता अभयकुमारवञ्चिकावेश्यावत् 10 (खणीति) खानिराकरः कस्य वैरस्य जमदनितापसस्त्रीरेणुकावत् ११शरीरं शोकस्य वीककादम्बिकस्त्रीवनमालावत् 12 भेदो नाशः मर्यादायाः कुलरूपायाः श्रीपतिश्रेष्ठिपुत्रीवत् यथा मर्यादायाः संयमलक्षणाया विनाशः आर्द्रकुमारसंयमस्यार्द्रकुमारपूर्व-भवस्त्रीवत् 13 (आसाओत्ति) आशा वाञ्छा रागस्य कामरागस्य तद्धेतुकत्वात्। यद्वा आश्रयः स्थानं रागस्य उपलक्षणत्वाद् द्वेषस्यापि आर्षत्वादाकारः। यद्वा आईषदपि अइति स्वादः आ अस्वादः कस्य (रागस्सत्ति) धर्मरागस्य 14 (निल.) निलयो गेहं केषां दुश्चरित्राणां भूयंगमचौरभगिनीवीरमतीवत् 15 (माई.) मातृकायाः समूहः कमलश्रेष्ठिसुतापद्मिनीवत् 16 (खल०) स्खलनाः खण्डनाः ज्ञानस्य श्रुतज्ञानादेः उपलक्षणाचारित्रादे रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वात् / अर्हन्नक-क्षुल्लकवत् 17 (चल०) चलन शीलस्य ब्रहाव्रतस्य ब्रह्मचारिणां तस्याः सङ्गे तन्न तिष्ठतीति भावः 18 (विग्यो.) विघ्नमन्तरायं धर्मस्य श्रुतचारित्रादेः 19 (अरी.) अरिर्निर्दयो रिपुः केषां साधूनां मोक्षपथसाधकानां चारित्रप्राणविनाशक हेतुत्वात् महानरककारागृह प्रक्षेपकत्वाच्चकूलवालुकस्य मागधिकावेश्यावत् 20 (दूस०) दूषणं कलङ्कः केषां (आया.) ब्रह्मवताद्याचारापन्नानाम् 21 आरामः कृत्रिमवनं कस्य कर्मरजसः कर्मपरागस्य / यद्वा कर्म च निविडमोहनीयादि, रश्चकामः, चश्च चौरः,रचं तस्यारामं धाटिका 22 (फलिहोत्ति.) अर्गला यद्वा झम्पकः मोक्षमार्गस्य शिवपथस्य 23 भवनं गृहं दरिद्रस्य 24 (अवियाउइमाउत्ति) अपिच या इमा वक्ष्यमाणाः स्त्रियः एवंविधा भवन्ति (आसिवि.) विव शब्द इवार्थे आशीविषवत् दंष्ट्राविषभुजंगमवत् कुपिताः कोपङ्गता भवन्ति 25 (मत्त.) मतंगज उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति अभयाराज्ञीवत् 26 (वग्घी.) व्याघ्रीवत् दुष्टहृदयाः दुष्टचित्ताः पालगो मात्रपरमातृमहालक्ष्मीवत् 27 (तण.) तृणच्छन्नकूप इव तृणसमूहाच्छादितान्धवत् अप्रकाशहृदयाः शतकश्रावकभारिवतीवत् 28 (माया.) मायाकारक इव परवञ्चकमृगाधिबन्धक इव उपचारशतबन्धनशतप्रयुक्ताः प्रयोक्त्र्यो वा तत्रोपचारशतानि उपचारिकवचनचेष्टादि शतानि बन्धनानि रज्जुस्नेहानि बन्धनशतानि च तेषां (पओत्ताओत्ति) प्रयोगकर्त्यः 29 (आयरि०) अत्रापि च इवार्थे आचार्यसविध-मिवानुयोगकृतसमीपमिव बहुभिरनेकप्रकारैरनेकषुरुषैर्वा ग्राह्यो ग्रहीतुं शक्यः / यद्वा आर्षत्वात् (अगिज्झत्ति) अग्राह्यः सर्वथाग्रहीतुमशक्यः सद्भाव आन्तरचित्ताभिप्रायो यासांता बहुगाह्यसद्भावाः। बलग्राह्यसद्भावा वा 30 (फुफु.) फुपुकः करीषाग्निः कोउकस्तद्वत् अन्तर्दहनशीलाः पुरुषाणामन्तर्दुः-खाग्निज्वालनत्वात्। उक्तचं- "पुत्रश्च मूल् विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् / विलासकालेपि दरिद्रता च विनाग्रिना पश दहन्ति देहम्" 31 (नग्गय.) विषमपर्वतमार्गवत् अनवस्थित-चित्तानैकत्रस्थापितान्तः करणा इत्यर्थः अनङ्ग सेन सुर्वर्णकारजीवस्त्रीवत् यद्वा नग्रकमार्गवत् जिनकल्पिकपथ वत् / नैकत्रचित्ताः यद्वा नग्नकमार्गवत् भूतावेष्टिताचारवत्
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy