________________ इत्थी 635 अभिधानराजेन्द्रः भाग 2 इत्थी पागडिएणं पसुलियं, विगरालं सुक्क संधिसंघायं / पडियं निचेणयं, सरीरमेयारिसं जाण ||31|| उद्धृते निष्कासिते काकादिभिर्नयेन लोचने यस्य शवस्य यस्मिन् यस्माद्वा तदुद्धृतनयनं खगमुखैर्विहङ्गतुण्डैः (विकदृियत्ति) विकर्तितं विशेषेण कर्तितं पाटितं खगमुखविकर्तितम् विप्रकीर्णी अवकीर्णीविरलावित्यर्थः। (बाहुलयंति) बाहू प्रविष्टौ यस्य शवस्य तत् प्रकीर्णबाहुः (अंतविकदियमालंति) विकर्षितान्त्रमालं गालादिभिरिति (सीस घडियाघडित्ति) प्रगटया शीर्षघटिकया तुम्बलिकया धोरं रौद्रम् |29|| (भिणिभिणीति भणंतत्ति) धातूनामनेकार्थत्वादुत्पद्यमानः भिणिभिणीति शब्दो यत्र तत् भिणिभिणिभणच्छब्दं मक्षिकादिभिर्गणगणायमानमित्यर्थः / अङ्गादिशिथिलत्वेन विस्तारंव्रजन (सुलुसुलंतमंसपोडंति) सुलुसुलायमानमांसपुटम् (मिसिमिसिमिसंतकिमियंति) मिसिमिसीति मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तन्मिसिमिसिमिसत्कृमिकं (थिविथिविथिविअंतबीभच्छंति) छवछबायमानैरन्त्रबीभत्सं रौद्रमित्यर्थः ||30|| प्रकटिताः प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपांशुलिकं विकरालं भयोत्पादकम् / शुष्काश्च ततः संधयश्च शुष्करांधयस्तासां संघातः समुदायो यत्र तच्छुष्कसंघातं पतितं गर्तादौ निश्चेतनकं चैतनयवर्जितं शरीरं वपुः एतादृशं पूर्वोक्तधर्मयुक्तं त्वं (जाणत्ति) जानीहि 'जाण' इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ||31|| वचाओ असुइतरं, नवहिं सोएहिं परिलगतेहिं। आमममल्लगरूवे, निव्वेयं वच्चहशरीरे ||32|| नवभिः श्रोतोभिः परिगलद्भिः वर्चस्कादगूथात् अशु-चितरमपवित्रतमम् (आमममल्लगरूवेत्ति) अपक्वशरावतुल्ये शरीरे निर्वेदं वैराग्यं व्रजत-- विष्णुश्रीशरीरे विक्रमयशोराजस्येव / / 3 / / दो हत्था दो पाया, सीसं उच्चं पियं कबंधम्मि। कलमलकोट्ठागारं, परिवहसि दुयादुयं वच्चं / / 33 / / द्विहस्ते द्विपादे (सीसं उचपियंति) शीर्षमुत्प्राबल्येन चम्पितं यत्र तच्छी!चम्पितं तस्मिन्यद्वा शीर्षे उत्प्रावल्येन चम्पितमाक्रमितं यत्तत्तथा तस्मिन् / प्राकृतत्वात् अनुस्वारः शीर्षोचम्पिरे कलमलकोष्ठागारे एवंविधेकबन्धे (दुयादुयंति) शीघ्रं शीघ्रं किं वर्चस्कं परिवहसि त्वमिति अत्र यथोयोगं विभक्तिविपरिणामो ज्ञेय इति // 33 // तं च किर रूववंतं, वच्चतरायमग्गमाइण्णं / परगंधेहिं सुगंधयं, मन्नंतो अप्पणो गंधं // 34|| चपुनस्तच्छरीरं (किरत्ति) संभावनायां रूपवत् व्रजत् राजमार्ग (आइण्णंति) प्राप्तं तत्र परगन्धैः पाटलचम्यकादिभिः सुगन्धकं जातं तत्र च त्वमात्मनो गन्धं (मन्नंतोत्ति) जानन् हर्षयसीति // 34 / / परगन्धं दर्शयतिपाडलचंपयमल्लिय-अगरूयचंदणतुरुक्ख मीसं वा। गंधं समोयरंतो, मन्नतो अप्पणो गंधं // 35|| पाटलचम्पकमल्लिकागुरुकचन्दनतुरुष्कमिश्र वा अथवा मिश्र संयोगोत्पन्नं यक्षकर्दमादिकं गन्धकस्तृर्यादिकं किंभूतं (समोयरंतोति) सर्वतो विस्तरत् एवंविधं परगन्धमात्मगन्धमिति (मन्नंतोत्ति) जानन् हर्षयसीति ||35|| सुहवाससुरहिगंध, वायसुहं अगरुगंधियं अंग। केसा न्हाणसुगंधा, कयरो ते अप्पणो गंधो // 36 / / शुभवासैः सुन्दरचूर्णःसुरभिगन्धं सुष्टुगन्धं शुभवाससुरभि गन्धं वातैः शीतलादिभिः सुखं शुभं वा यत्र तत् वातसुखम् अगरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगरुगन्धि तमेवंविधमङ्ग गात्रं वर्तते (केसान्हाणसुगंधत्ति) ये च केशाः कचाः ते स्नानेन सवनेन सुगन्धा वर्तन्ते अथ कथन त्वं कतरः कतमः ते तवात्मनो गन्ध इति॥३६|| अच्छिमलो कन्नमलो, खलो सिंघावओ य पूओ य। असुई मुत्तपुरिसो, एसो ए अप्पणो गंधो / / 37 / / अक्षिमलो दूषिकादिः कर्णमलः श्लेष्मा कण्ठ मुखश्लेष्मा (सिंधाणओत्ति) नासिका श्लेष्मा चशब्दादन्योऽपि दन्तमलजिह्वामलगुह्यमलकक्षामलादिः किंभूतः (पूओयत्ति) पूतिको दुर्गन्धः तथा अशुचि सर्वप्रकारैरशुभं मूत्रपुरीषं प्रश्राव-गूथमेषोऽनन्तरोक्तस्ते तवात्मनो गन्धः // 37 / / (11) अथ वैराग्योत्पादनार्थ स्त्रीचरित्रं दर्शयति यथाजाओ चिय इमाओ इत्थियाओ अणे गे हिं क इवरसहस्सेहिं विविपासपडिबद्धेहिं कामरागमोहेहिं वन्नियाओ ताओ वि एरिसाओ-तंजहा पगइविसमाओ१ पियवयणवल्लरीओ२ कइयवपेमगिरितडिओ 3 अवराहसहस्सघरणीओ 4 पभवो सोगस्स विणा सो बलस्ससूणा पुरिसाणं नासो लज्जाए। संकरो अविणयस्स 9 निलओ नियडीणं 10 खणी वइरस्स 11 सरीरं सोगस्स 12 भेओ मझायाणं 13 आसाओ रागस्स 14 निलओ दुचरियाणं 15 माइए संमोहो 16 खलणा नाणस्स 17 चलणं शीलस्स 18 विग्यो धम्मस्स 19 अरी साहूणं 20 दूसणं आयारपत्ताणं२१ आरामो कम्मरयस्स 22 फलिहो मुक्खमग्गस्स 23 भवणं दरिहस्स 24 अवि याओ इमाओ आसीविसो विव कुवियाओ 25 मत्तगओ विव मयणपरवसाओ 26 वग्घी विव दुहिययाओ 27 तणच्छन्नकूवो विव अप्पगासहिययाओ 28 मायाकारओ विव उवयारसयबंधणपओत्ताओ 29 आयरियसविधं पिव बहुगिज्झ सब्भावाओ 30 फुफुया विव अंतोदहणसीलाओ 31 नग्गयमग्गे विव अणवट्ठियचित्ताओ 32 अंतो दुट्ठवणो विव कुहियहिययाओ 33 किण्हसप्पो विव अविसस्सणिज्जाओ 34 संघारो विव छन्नमायाओ 35 संज्झब्भरागो विव मुहुत्तरागाओ 36 समुददीची विव चलस्सभावाओ 37 मच्छो विव दुप्परियत्तणसीलाओ३८ वानरो विवचलचित्ताओ 39 मचु विव निव्विसेसाओ 40 कालो विव निरणुकंपाओ 41 वरुणो विव पासहत्थाओ 42 सलिलमिव निम्मगामिणीओ 43 किवणो विव उत्ताणहत्थाओ 44 नरओ विव