SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ इत्थी 634 अमिधानराजेन्द्रः भाग 2 इत्थी स्नानोद्वर्तनगुणैः सुकुमारम् / तत्र स्नानमनेकधा क्षालन मुद्वर्तनं पिष्टिकादिना मलोत्तारणं गुणा धूपनादिप्रकाराः यद्वा स्नानो-द्वर्तनाभ्यां गुणास्तैर्मृदुत्वं गतं पुष्पमिश्रितं केशमनेककुसुमवासितकुन्तलमेवंविधं तन्मुखं मस्तकं शरीरं वा बालस्य मन्मथकर्मशबाणविद्धत्वेन तदसद्विवेकविकलस्य जनयति उत्पादयति राग मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति नन्दिसेणाषाढभूतिमुन्यादिवत्।।१६।। जं सीसपूरओ त्ति य, पुप्फाइँ भणंति मंदविनाणा। पुप्फाई चिय ताई, सीसस्स य पूरयं सुणह / / 17 / / मन्दविज्ञाना मन्मथग्रहग्रथिलीकृताः (जंति) यानि पुष्पाणि कुसुमानि शीर्षपूरको मस्तकाभरणमिति भणन्ति कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति॥ मेओवसायरसिया, खेले सिंघाणए य छुभए यं / अहसीसपूरओ भे नियगसरीरम्मि साहीणो।।१८। मेदोऽस्थिकृत् बसावस्नसा चशब्दोऽने कशरीरान्तर्गतावयवग्रहणार्थः / रसिका व्रणाद्युत्पन्नाः (खेलेत्ति) कण्ठमुखश्लेष्मा (सिंघाणेत्ति) नासिकाश्लेष्मा (एयंति) वर्चस्कमेतन्मेदादिकं (छुभएयं) क्षपध्वं मस्तके प्रक्षेपयत / अथ शीर्षपूरको (भे) भवतां निजकशरीरे स्वाधीनः स्वायत्तो वर्तते // 18 // सा किरदुप्पडिपूरा, वचकुडी दुप्पया नवच्छिद्दा। उकडगंधविलित्ता, बालजणो अइमुच्छियं गिद्धो ||19|| सा वर्चस्ककुटी विष्ठाकुटीरिका (किरत्ति) निश्चये दुष्प्रतिपूरा पुरयितुमशक्येत्यर्थः। किंभूता द्विपदा नवच्छिद्रा उत्कटगन्ध-विलिप्ता तीब्रदुर्गन्धव्याप्ता एवंविधा शरीरकुटी वर्तते। तां च बालजनो मूर्खलोकः अतिमूर्छितं यथा स्थात्तथा गृद्धो लम्पटत्वं गतः / / 19 / / कथं गृद्ध इत्याहजं पेमरागरत्तो, अवयासेऊण गूढमुत्तोलिं। दंतमलचिक्कणंगं, सीसघडिकंजियं पियसि / / 20 / / यस्मात्प्रेमरागरक्तः कामरागग्रथिलीकृतो लोकः (अवयासे-ऊणत्ति) अवकाश्य प्रकाश्य प्रकटीकृत्येत्यर्थः (गूढ-मुत्तोलिंति) अपवित्रंरामाभगं पुश्चिहं वा जुगुप्सनीयं दन्तानां मलः पिप्पिका दन्तमलस्तेन सह चिक्कणाझं चिगचिगायमानमहं शरीरमालिङ्गय च शीर्षघटीकाञ्जिकं कपालकप्रखट्टरसं चुम्बनादिप्रकारेण (पियसीत्ति) पिवसि अतृप्तवत् घुण्टयस्यतः॥२०॥ दंतमुशलेसु गहणं, गयाणमंसे य ससयमीयाणं। बालेसु य चमरीणं, चम्मनहे दीवियाणं च / / 2 / / गजानां दन्तमुसलेषु (गहणंतीति) ग्रहणमादानं लोकानां वर्तते। मांसे चशब्दाद्वसाशृङ्गादौ शशकमृगाणां ग्रहणं वर्तते। चमरीणां बालेषु ग्रहणं द्वीपिकानां चित्रकव्याघ्रादीनां चर्मनखे ग्रहणं चशब्दादनेकतिरश्चामनेकावयवग्रहणं वर्तते। को भावः यथा गजादीनां तिरश्चां दन्तादिक सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मो विधेय इति // 21 // पूइयकाए य इह, चवणमुहे निचकालवीसत्थो॥ आइक्खसु सम्भावं, किम्हिसि गिद्धो तुम मूढ / / 2 / / इह पूतिककाये अपवित्रवपुषि च्यवनमुखे मरणसन्मुखे | नित्यकालविश्वस्तः सदा विश्वासं गतः (आइक्खसुत्ति) आख्याहि कथय सद्भाव हार्द (किम्हिसित्ति) कस्मादऽसि गृद्धस्त्वं मूढो मूर्खः यता हे मूर्ख यद्वा हे मूढ ब्रह्मदत्तदशमुखादिवत् // 22 // दंता वि अकजकरा, बाला विविवडमाणबीभत्था। चम्मं पि य बीभत्थं, भय किं तसितं गओ राग |23|| दन्ता अपि अकार्यकरा बाला अपि विवर्द्धमानाः सर्पवत् बीभत्सा भयंकराः चापि च बीभत्संभण कथय किं (तसित्ति) तस्मिन् शरीरे (तमित्ति) त्वं रागं गतः // 23 // सिंभे पित्ते मुत्ते, गृहम्मि य वसाइ दंत कुडीसु / / भणसु किमत्थं तुझं, असुइमिवि वडिओ रागो ||24|| (सिंभेत्ति) कफे पित्तमायुषि मूत्रे प्रस्रवणे गूथे विष्ठायां (वसाइत्ति) वसायाः (दन्तकुडीसुत्ति) हडभाजने यद्वा मकारोऽलाक्षणिकः दन्तकुड्यां यद्वा (दंतकुडीसुत्ति) दंष्ट्रासु भण कथय किमर्थं तवाशुचावपि वर्द्धिते रागः // 24 // जंघट्ठियासु ऊरू, पइट्ठिया तट्ठिया कडीपिट्ठी। कडियद्विवेट्ठियाई, अट्ठारसपिट्ठिअट्ठीणी / / 25| (जट्ठियासुऊरुत्ति) जंचास्थिकथोरूरुप्रतिष्ठितौ स्थापितौ यदा जङ्घास्थितयोरूरू भवतः (पइट्ठियत्ति) अत्रायं पदसम्बन्धः तथोरूर्वोः स्थिता तत्स्थिता कटिः श्रोणिर्भवति कट्यां प्रतिष्ठिता स्थापिता (पिट्टित्ति) पृष्ठिर्भवति कट्यास्थिवेष्टितानि अष्टादश 18 पष्ठयस्थीनि भवन्ति शरीर इति // 25 // दो अच्छि अहियाई, सोलस गीबहियामुणेयव्वा। पिटिप्पइट्ठियाओ, बारस किल पंसुली हुँति / / 26 / / द्वे अक्ष्यस्थिनी भवतः षोडशग्रीवास्थीनि ज्ञातव्यानि पृष्ठि प्रतिष्ठिताः द्वादश किलेति प्रसिद्ध पंशुल्यो भवन्ति / / 26 / / अद्विय कठिये सिरन्हा, रूबंधणे मंसचम्मलेवम्मि। विट्ठा कोट्ठागारे, को वचघरो व मे रागो।। अस्थिभिः (कठिणे) कठिने यदा कठिनानि अस्थिकानि यत्र तत्तथास्मिन् सिराश्रसानां लध्वीतराणां बन्धनं यत्र तत्तथा तस्मिन्, मांसचमलेपे विष्ठाकोष्ठाकारे वर्चस्कग्रहोपमे कलेवरे रे जीव तव को रागः // 27 // जह नाम वचकूवो, निचं भिणि मिणि भणंतकायकली। किमिएहि सुलसुलायइ, सो एहिं य पूइयं वहइ / / 2 / / यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे संभावनेवा (वचकूवोत्ति) वर्चस्ककूपो विष्ठाभृतकूपो भवति किंभूतः भिणिभिणीशब्द (भणंतत्ति) भणन् भृशं कथयन् काककलियससंग्रामो यत्र स भिणिभिणित्यभणत्काककलिः क्रमिकैर्विष्ठानीलङ्गुभिः सुलुसुलेत्येवं शब्दं करोतीति सुलुसुलायते श्रोतोभिश्व रेल्लकैः पूतिकं परमदुर्गन्धं वहति सवति इत्यर्थः यथा विष्ठाकूपः तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति // 28 // अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण / उद्धियनयणं खगमुह, विकट्टियं विप्पइन्नबाहुलयं / अंतविकट्टियमालं, सीसघडीपागडीधोरं।। भिणि भिणि भणंत सई, विसप्पियं सुबुसलिंतमंसार्ड। मिसि मिसि मिसंत किमियं, थिवि थिवि थिवि अंतबीभच्छं।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy