________________ इत्थी 633 अभिधानराजेन्द्रः भाग 2 इत्थी समुद्रप्रसूतकुमारवदिति। एवं शरीराशुचित्वे सति शिष्यः प्रश्न-यति। किह ताव घरकुडीरी, कइसहस्सेहिं अपरितं तेहिं। वन्निजइ असुइविलं, जघणंति सकञ्जमूढेहिं / / 4 / / हे पुज्याः! कथं तावद् गृहकुड्याः स्त्रीदेहस्येत्यर्थः अपरितः तैरश्रान्तैः परिश्रममगणद्भिः स्वकार्यमूद्वैः स्वस्वार्थमौढ्यगतैः कविसहस्रः (जधणंति) स्त्रीकट्यग्रभागं भगरूपमित्यर्थः वर्ण्यते वचनविस्तारेण विस्तार्यते। किंभूतं जघनम् अशुचिविलं परमापवित्रविवरम् उक्तं च "चर्मखण्डं सदाभिन्नमपानोगा-रवासितम्। तत्र मूढाः क्षयं यन्तिप्राणैरपिधनैरपि" // 4aa (तत्र प्राणैः शाक्यादयः क्षयङ्गताः धनैर्धम्मिल्लादय इति) रागेण न जाणंति, वराया कलमलस्स निद्धमणं / ताणं परिणदंती, फुल्लं नीलुप्पलवणं च ||5|| हे शिष्य! तीव्रकामरागेण नजानन्तिहृदये, च शब्दादन्येषां न कथयन्ति वरकास्तपस्विन् कलमलस्यापवित्रमलस्य निर्द्धमनं खालु इति (ताणंति) णं वाक्यालङ्कारे तज्जघनं (परिणदंतीत्ति) परमविषयासक्ता वर्णयन्ति कथं वक्तार इवार्थ इव उत्प्रेक्षते फुल्लं प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनमिन्दीवरकाननम् // 1|| कित्तियमित्तं वन्ने, अमिञ्जमइयंमि वचसंघारो। रागो हुन कायय्वो, विरागमूले सरीरम्मि Ji!! कियन्मानं कियत्प्रमाणं (वन्नेत्ति) वर्णयामि शरीरे वपुषि हु यस्मादेवं तस्माद्रागो नकर्त्तव्यः / स्थूलभद्रवजूस्वामिजम्बूस्वा-म्यादिवत्। किंभुते अमेध्यं प्रचुरमस्मिन्निति अमेध्यमये गूथात्मके इत्यर्थः / वर्चस्वसंघाते परमापवित्रविष्ठासमूहे (विरागमुलेत्ति) विशिष्टो रागो विरागः मनोज्ञराग इत्यर्थः / तस्य मूलं कारणं कामासक्तानामगारवतीरूपदर्शने चण्डप्रद्योतस्येव / यद्वा विगतो रागो मन्मथभावो यस्मात्स विरागो वैराग्यमित्यर्थः तस्य मूलं कारणं काष्ठश्रेष्ठेरिव तस्मिन्विरागमूले // 6 // किमिकुलसयसंकिण्णे, असुइयमचुक्खे असास यमसारे। सेयमलपुच्चडम्मी, निचेयं वचहसरीरे / / 7 / / कृमिकुलशतसंकीर्णे (असुइयमचुक्खत्ति) अशुचिके अपवित्र-मलव्याप्ते (अचुक्खे) अशुद्धे सर्वथा धौतुमशक्यत्वात् / अशास्वते क्षणं क्षणं प्रतिविनश्वरत्वात् / असारे सारवर्जिते (सेयमल-पुच्चडम्मित्ति) दुर्गन्धिस्वेदमलचिगचिगायमाने एवंविधे शरीरे जीवा यूयं निर्वेदवैराग्यं व्रजत गच्छत विक्रमयशोनृपस्येवेति // 7 // दंतमलकनगुहग, सिंहाणमले य लालमलबहुले / एयारिसबीभत्थे, दुगुच्छणिज्जम्मिकोराओ दन्तमल-कर्णमल-गूथकसिंधाणमले चशब्दः शरीरगतानेकमलग्रहणसूचनार्थः / लालामलबहुले एतादृशबीभत्से जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः / / को सडणपडणविकिरण-विद्धंसणचयणमरणधम्मम्मि। देहम्मी अहिलास, कुहियकडणकट्ठभूयम्मि / / 8 / / देहे शरीरे कोऽभिलाषो वाञ्छा किं भूते शटनपतनविकिरण | विध्वंसनच्यवनमरणधर्मे। तत्र शटनं कुष्ठादिनाङ्गुल्यादेपतनं बाहादें: खड्गच्छेदाहिना विकिरणत्वं विनश्वरत्वं, विध्वंशनं रोगज्वरादिना जर्जरीकरणम्, च्यवनं हस्तपादादेर्देशक्षयः मरणं सर्वथा क्षयः / पुनः किंभुते कुथितकठिनकाष्ठभूते। विनष्ट-कर्कशदारुतुल्ये।।दा कागसुणगाण भक्खे, किमिकुलभत्ते य वाहिभत्ते य / देहम्मि मत्थभत्ते, सुसारभत्तम्मि को रागे // 30 // देहे को रागः / किंभूते काकश्वानयोः घूकारीभषणयोर्भक्ष्ये खाद्ये कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते स्मशान भक्ते च // 10 // असुई अमिज्झपुग्नं, कुणिमकलेवरकुडियपरिसवंति। आगंतुथसंठवियं, नवछिद्दमसासयं जाणे // 15|| अशुचि सदाऽविशुद्धममेध्यपूर्व विष्ठाभृतम् (कुणिमकलेवर कुडीति) मांसशरीरहडयोहम् (परिसवंतीत्ति) परिस्रवत् सर्वतो गलत् आगन्तुकसंस्थापितं मातापित्रोः शोणितशुक्रपुद्गलैर्निष्पादितं नवच्छिद्रं नवरन्ध्रोपेतम्। अशाश्वतमस्थिरम्। एवंविधं यपुस्त्वं जानीहीति|११|| पिच्छसि मुहं सतिलयं, सविसेसं राएण अहरेणं / / सकडक्खं सवियारं, तरलच्छि जुटवणत्थीए।शा (जुव्वणत्थीएत्ति) यौवनस्त्रियास्तरुण्या मुखं तुण्डं नरकतुण्ड साधुसंयमनृपविषखण्डं त्वं पश्यसि नन्दिषेण शिष्याहन्नकस्थूलभद्रसतीर्थ्यकवत् किं भूतं सतिलकं सपुण्डूम् सविशेष कुकुमकजलादिविशेषसहितं केन सह रागेण ताम्बूला-दिरागवता अधरेणोष्ठन सह सकटाक्षमर्द्धवीक्षणसहितम् सविकारं भूचेष्टा-सहितंयथा तपस्विनामपि मन्मथविकारजनकं तरले चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति। पिच्छसि बाहिरमटुं, न पिच्छसी उज्जरं कलिमलस्स / / मोहेण न चयतो, सीसघडिकं जियं पियसि / / 13 / / एवं त्वं बहिर्मुष्ट बहिर्भागे मठारितं पश्यसि सरागदृष्ट्या विलोकयसिन पश्यसि अन्धवन्न विलोकयसि (उज्जरंति) मध्यगतं कुचेष्टां कुर्वन् (सीसघडी कंजियपियसित्ति) मस्त कघ-टीरसमपवित्रं पिवसि पानं करोषि चुम्बनादिप्रकारेणेति // 13 // सीसघडी निग्गालं, जं निट्ठहसी दुगुच्छसीजं च। तं चेव रागरत्तो, मूढो अइमुच्छिउं पियसि / / 14|| मस्तकोद्भवापवित्ररसं यन्निष्ठे नयसि मूत्कृतयसि जुगुप्ससे कुत्सा करोषीत्यर्थः / यच्च त्वं तदेवरागरक्तो विषयासक्तो मूढो महामोहं गतः अतिमूञ्छितः तीव्रगृद्धिं गतः पिबसि // 14 // पूइयसीसकवालं, पूइयनासं च पूइदेहं च / पूइयछिद्दविछिदं पुझ्यचम्मेण यं पिणद्धं // 15|| पूतिकशीर्षकपालं दुर्गन्धिमस्तककर्पर पूतिकनासमपवित्र-नासिक पूतिदेहं दुर्गन्धिमात्र पूतिकछिद्रविछिद्रम् अपवित्रलघु-विवरवृद्धविवरं पूतिकचर्मणा अशुभाजिनेन पिनद्धं नियन्त्रितम्।१५) अंजणगुणसुविशुद्धं, न्हाणुव्वट्टणगुणेहि सुकुमालं / पुप्फुमीसियकेशं, जणई बालस्स तं रागं / / 16 / / अञ्जनगुणसुविशुद्धं तत्राञ्जनं लोचनकज्जलं गुणा नाडक - गोफणक राखडिकादयस्तैः सुष्ठ विशुद्धमत्यर्थ शोभायमानं