________________ आउट्टि 40 अभिधानराजेन्द्रः भाग 2 आउट्टि शेषास्तिष्ठन्ति चतुस्त्रिंशत् द्वाषष्टिभागस्य सप्तषष्टिभागास्तत: आगतं सप्तषष्टिभागा: 18122-62 / 14-67 एतावता च मृगशिरो न शुद्ध्यति, पुष्यस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च तत:आगतं मृगशिरोनक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागेषु गतेषु एकोनविंशतौ च एकोनचत्वारिंशद् द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च सप्तषष्टिभागेषु शेषेषु द्वितीयां श्रावणमासभाविनी- मावृत्तिं प्रवर्त्तयति / द्वाषष्टि भागस्य त्रयस्त्रिंशति सप्तषष्टि भागेषु शेषेषु प्रथमा 1 संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह- 'तं समयं च णमि' श्रावणमासभाविन्यावृत्ति: प्रवर्तते इति / त्यादि, तस्मिंश्च समये सूर्य: केन नक्षत्रेण सह योगमुपागतस्तां द्वितीयां अथ श्रावणमासमाविद्वितीयाऽऽवृत्तिविषयं प्रश्नसूत्रमाह वार्षिकीमावृत्तिं युनक्ति? भगवानाह- 'ता पूसेणमि' त्यादि, ता इति ता एएसिणं पंचण्हं संवच्छराणं दोचं वासिक्किं आनुट्टि चंदे पूर्ववत्, पुष्येण युक्त; "तं चेव'' इति- वचनसामर्थ्यादिदं द्रष्टव्यम्केणं नक्खत्तेणं जोगं जोएति। पुच्छा, ता संठाणाहिं संठाणाणं "पुस्सस्स एगुणवीसं मुहुत्ता तेयालीसं च वावट्टीभागा मुहत्तस्स सो चेव अभिलावो-एक्कारसमुहुत्ते ऊताली संच वावट्ठिभागा वावट्ठिभागं च सत्तहिहा छेत्ता तेत्तीसं चुण्णिया भागा सेसा'' इति इह मुहुत्तस्स वावद्विभागं च सत्तद्विधा छेत्ता तेपण्णं चेव चुण्णित्ता सूर्यस्य दशभिरयनै: पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते द्वाभ्यां भागा सेसा / तं समयं च णं सूरे केणं णक्खत्तेणं जोगं जोएति चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन् सर्वदैवाभिजिता नक्षत्रेण सह पुच्छा , ता पूसेणं, पूसस्स णं तं चेव जं पढमाए, (सूत्र-७६) योगमुपागच्छति, दक्षिणायनं कुर्छन् पुष्येण, तस्य च पुष्यस्य एकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च 'ता एएसि णमि' त्यादि, ता इति पूर्ववत्, एषाम- अनन्त रोदितानां द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, तथा चोक्तम्। (चं.प्र. चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये द्वितीयां वार्षिकी 12 पाहु.)श्रावणमासभाविनीमावृत्ति, चन्द्र: केा नक्षत्रेण युनक्ति-केन नक्षत्रेण युक्तः अमितराहिँ नितो, आइचो पुस्सजोगमुवगयस्स ! सन् चन्द्रो द्वितीयामावृत्तिं प्रारम्भयति? एवं प्रश्ने कृते सति भगवानाह सव्वा आउट्टीओ, करेइ सो सावणे मासे / / 248 / / 'ता संठाणाहिं' इत्यादि, ता इति पूर्ववत्, संस्थानाभि:- संस्थानाशब्देन मृगशिरोनक्षत्रमभिधीयते। तथा प्रवचने प्रसिद्धेः, ततो मृगशिरोनक्षत्रेण श्रावणे मासे सर्वाभ्यन्तरान्मण्डलान् निष्क्रामन् सूर्य: सर्वा अप्यावृत्ती: युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति तदानीं च करोति पुष्येण सह योगमुपागम्य, नान्यथा, तत्रापि पुष्यस्य त्रयोविंशति मृगशिरोनक्षत्रस्य एकादश मुहूर्ता एकस्य च मुहूर्तस्य एकोनचत्वारिंशद् सप्त षष्टिभागान् भुक्त्वा , (ज्यो.) ते किल-"जं रिक्खं जावइए, वचइ द्वाषष्टिभागा एकस्य चद्वाषषिटभागस्य त्रिपञ्चाशत् सप्तषष्टिभागा: शेषाः / चंदेण भागसत्तट्ठी। तं पण भागे राइं-दियस्स सुरेण तावइए'' ||1|| इति तथा हि-इह या द्वितीया श्रावणमाभाविन्यावृत्ति: सा वचनप्रामाण्यात् सूर्यमधिकृत्य रात्रिंदिवस्य पञ्च 5 भागा द्रष्टव्या:, प्राक्प्रदर्शितक्रमापेक्षया तृतीया ततस्तस्त्थाने त्रिको ध्रियते स रूपोन ततस्त्रयोविंशते:२३ पञ्चभिर्भागो हियते, लब्धाश्चत्वारो दिवसास्वयश्च क्रियते इति जातो द्विक: 2, तेन 2 प्राक्तनो ध्रुवराशि: पञ्च शतानि पञ्च भागा रात्रिंदिवस्य, तत्रैकैकस्मिन् पञ्चभागे षट्मुहूर्ता लभ्यन्ते, त्रिसप्तत्यधिकानि मुहूर्तानाम् एकस्य च मुहूर्त्तस्य षट्त्रिंशत् द्वाषष्टिभागा अहोरात्रो हि त्रिंशन्मुहूर्तप्रमाणस्ततस्तस्य पञ्चमो भाग: षण्मुहूर्तप्रमाणो एकस्य च द्वाषष्टिभागस्य षट्सप्तषष्टिः 573 / 36-62 / 6-67 भागा: भवतीति, त्रिभिश्च पञ्चभागैरष्टादश 18 मुहूत्र्ताः, त्रयाणां षट्काइत्येवंप्रमाणो गुण्यते जातानि एकादश शतानि षट्चत्वारिंशदधिकानि नामष्टादशप्रमाणत्वात् तत आगतं चतुर्पु दिवसेषु अष्टादशमुहूर्तेषु मुहूर्तानां (1146) द्वासप्तति: 72 एकस्य मुहूर्तस्य सत्का द्वाषष्टिभागा:, पुष्यनक्षत्रस्य भुक्तेषु सर्वाभ्यन्तरान् मण्डलादहिः सूर्यो निष्क्रामति। ज्यो० एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागा: 12-67 तत एतेभ्यो 12 पाहु। मुहूर्तानामष्टभिः शतैरे- कोनविंशत्यधिकैरेकस्य मुहूर्तस्य चतुर्विंशत्या तदेवाहद्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेक: परिपूर्णो अठारस य मुहुत्ते, चत्तारि य केवले अहोरत्ते। नक्षत्र-पर्याय: शुद्धः / स्थितानि पञ्चात् मुहूर्तानां त्रीणि शतानि पुस्सस्स विसयमइगतो, बहिया अभिनिक्खमइसूरो 250 / सप्तविंशत्यधिकानि एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वाषष्टिभागा, अष्टादश१८ मुहूर्तान् चतुरश्च४ कवलान् परिपूर्णान अहोरात्रान् एकस्य द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागा: 327 / ४७-६२।१३-६७तत पुष्यनक्षत्रस्य विषयमतिगत:- प्राप्त: सन् 'बहिया अभिनिक्खाइ' सूर्यः एतेभ्यस्त्रिभिर्मुहूर्तशतैर्नवोत्तरैरेकस्यचमुहूर्तस्य चतुर्विंशत्याद्वाषष्टिभाग: सर्वाभ्यन्तरान्मण्डलदहिनिष्क्रामति / ज्यो० 12 पाहु। 62 एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभाग:६७ अभिजितदादीनि सम्प्रति श्रावणमासभावितृतीयावृत्तिविषयं प्रश्नसूत्रमाहरोहिणिकापर्यन्तानिनक्षत्राणि शुद्धानि, तेषु चैव नवोत्तरेषु'"रोहिणिया" ता एएसि णं पंचण्हं संवच्छराणं तचं वासिक्किं आउट्टि इत्यादि प्रागुक्तवचनात्, तत: स्थिता: पश्चाद्- अष्टादश मुहूर्ता एकस्यच चंदे केणं णक्खत्तेणं जोंगंजोएति? ता विसाहाहिं विसाहाणं मुहूर्तस्य द्वाविंशतिद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश | तेणं चेव अभिलावेणं तेरस 13 मुहूत्ता चउप्पण्णं च