SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ इत्थी 630 अमिधानराजेन्द्रः भाग 2 इत्थी वो यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यामि / अन्यैरप्युक्तम् / "कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः क्षुधा क्षामोजीर्णः पिठरककपालार्दितगलः। वृणैः पूयक्लिन्नैः कृमिकुलश-तैराविलतनुः शुनीमन्वेति वा हतमपि च हन्त्येव मदनः।।" (e) भोगिनां विडम्बनां दर्शयितुमाह / / अह तं तु भेदमावन्न-मुच्छितं भिक्खु काममतिवर्ल्ड / / पलिमिंदियाणं तो पच्छा, पादु द्धट्टमुद्धिपहाणंति ||2| अथेत्यानन्तार्थः / तुशब्दो विशेषणार्थः स्त्रीसंस्तवादनन्तरं भिक्षुसाधु भेदंशीलभेदंचारित्रस्खलनमापन्नं प्राप्तंसन्तं स्त्रीषु मूर्छितंगृद्धमध्युपपन्नं तमेव विशिनष्टि / कामेष्विच्छामदनरूपेषु मतेर्बुद्धेर्मनसो सा वर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः कामाभिलाषुक इत्यर्थः / तमेवंभूतं परिभिद्य मदभ्युपगतः श्वेतकृष्णप्रतिपन्नो मदशक इत्येवं परिज्ञान यदि वा परिभिद्य परिसार्यात्मसात्कृतं चोचार्येति / तद्यथा मया तव लुचितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोवस्ति-स्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मादत्तस्त्वं पुनरकिंचित्कर इत्यादि भणित्वा प्रकुपितायास्तस्या असौ विषयमूर्छितस्तत्प्रत्यापनार्थं पादयोर्निपतितः / तथा चोक्तम् / "व्याभिन्नकेसरबृहच्छिरसश्च सिंहा नागाश्च दानमदराजिकृशैः कपोलैः। मेधाविनश्च पुरुषाः समरे च शूराः स्त्रीसन्निधौ परम-कापुरुषा भवन्ति" // 1 // ततो विषयेष्वेकान्तेन मूर्छिते इति परिज्ञानात्पश्चात्पादं निजवामचरणमुद्धृत्योत्क्षिप्य मूर्धि शिरसि प्रघ्नन्तिताडयन्त्येवं विडम्बना प्रायन्तीति" ||| अन्यच्चजह केसिआणं मए भिक्खु, णो विहरे सह णमिथिए। केसाण वि हलुचिस्सं, नन्नत्थ मए चरिझासि / / 3 / / केशाः विद्यन्ते यस्याः सा केशिका णमिति वाक्यालंकारे। हे भिक्षो! यदि मया स्त्रिया भार्यया केशवत्या सह नो विहरेस्त्वं सकेशया स्त्रिया भोगान् भुञानोब्रीडां यदिवहसि ततः केशानप्यहं त्वत्सङ्गमाकाक्षिणी लुञ्चिष्याम्यपनेष्यामि / आस्तां तावदलंकारादिकमित्यर्पि शब्दार्थः अस्य चोपलक्षणार्थ-त्वादन्यदपि दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये त्वं पुनर्नमया रहितो नान्यत्र चरेः। इदमुक्तं भवति मयारहितेन भवता क्षणमपि न स्थातव्यमेतावदेवाहं भवन्तं प्रार्थयामि अहमपि यद्भवानादिशति तत्सर्व विधास्य इति॥३|| (9) इत्येवमतिपेशलैर्विश्रभजननैरापातभद्रकैरालापै-विश्रम्भयित्वा यत्कुर्वन्ति तद्दर्शयितुमाह!। अहणं स होई उवलद्धो, तो पेसंति तहा भूएहि। अलाउच्छेदं पेहेहिं, वग्गुफलाइं आहराहित्ति ||4|| अथेत्यानन्तर्यार्थः णमिति वाक्यालंकारे विश्रम्भालापानन्तरं यदासौ साधुर्मदनुरक्त इत्येवमुपलब्धो भवत्याकारैरिङ्गितैश्रेष्टया वामद्वशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिस्ततस्तदभिप्रायपरिज्ञानादुत्तरकालं तथाभूतैः कर्म-करव्यापारैरपशब्दैः प्रेषयन्ति नियोजयन्ति / यदि वा तथाभूतैरिति लिङ्गस्थयोग्यैव्यापारैः प्रेषयन्ति तानेव दर्शयितुमाह / अलाबुतुम्बु छिद्यते येन तदलाबुच्छे दं पिप्पलकादिशास्त्रं (पेहाहित्ति) प्रेक्षस्व निरूपय लभस्वेति येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति तथा वल्गूनि शोभ नानि फलानि नारीकेरादीनि अलाबुकानि वा त्वमाहरानयेति / यदि वा वाक्फलानि च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वाचो यानि फलानि वस्त्रादिलाभरूपाणि तान्याहरेति ॥क्षा अपिच / / दारूणि सागपागाए, पज्जोउ वा भविस्सती राओ। पाताणि य मेरयावेहि, एहि तामेपिट्ठओ मद्दे ||1| यथा दारूणि काष्ठानि शाकं पक्ववस्तुलादिकं त्रपशाकं तत्पाकार्थ क्वचिदन्नपाकायेतिपाठस्तत्रान्नमोदकादिकमिति रात्रौ रजन्यां प्रद्योतो वा भविष्यतीति कृत्वा अतो अटवी तस्तमाहरेति / तथा पात्राणि पतद्गृहादीनि रञ्जयलेपय येन सुखेनैव भिक्षा-टनमहंकरोमि। यदि वा पादावलक्तकादिना रञ्जयेति। तथा परित्यज्यापरं कर्म तावदेह्यागच्छ मे मम पृष्ठमुत्प्राबल्येन मर्दय बाधते ममाङ्ग मुपविष्टाया अतः संहारयपुनरपरं कार्यशेषं करिष्यसीति ||5|| किंचवत्थाणि य मे पडिलेहेहिं, अन्नं पाणं च आहरा हित्ति। गंधं च रओहरणं च, कासवर्ग मे समणु जाणाहि॥। वस्त्राणि च अम्बराणि मे मम जीर्णानि वर्तन्तेऽतः प्रत्यु-पेक्षस्वान्यानि निरूपय यदि वा मलिनानि रजक स्य समर्पय मदुपछि वा मूषिकादिभयात्प्रत्युपेक्षस्वेति / तथा अन्नपानादिकमाहरानयेति तथा गन्धं कोष्ठपुटादिकग्रन्थि वा हिरण्यं तथा शोभनं रजोहरण तथा लोच कारयितु महमशक्ते त्यतः काश्यपं नापितं मच्छिरो मुण्डनाय श्रमणानुजानीहि येनाहं वृहत्केशानपनयामीति ||6|| किंचान्यत्अदु अंजणिं अलंकारं, कुकुडयं मे पयच्छाहि।। लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च / / 7 / / कुटुं तगरं च आगरुं, संपिटुं सम्म उसिरेणं / तेल्लं मुहभिजाए, वेणुपलाइं सन्निधानाए / अथ शब्दोधिकारान्तरप्रदर्शनार्थः पूर्वलिङ्ग स्थोपकरणान्यधिकृत्याभिहितमधुना गृहस्थोपकरणान्यत्यिाभिधीयते तद्यथा (अंजणीमिति) अजणिकां कज्जलाधारभूतां नलिकां मम प्रयच्छस्वेत्युतरत्र क्रिया / तथा कटककेयूरादिकमलंकारं वा तथा (कुक्कुडयंति) खुंखुणकं मे मम प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि। तथा लोधं च लोध्रकुसुमं च। तथा (घेणुफलासियंति) वंशात्मिका लक्षणत्वक काष्ठिका सा दन्तर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते / तथौषधगुटिकां तथाभूतामानय येनाहमविनष्यौवना भवामीति॥७॥ तथा (कुट्टमित्यादि) कुष्ठमुत्पलकुष्ठ तथाऽगरं तगरं च एते द्वे अपि गन्धिकद्रव्ये एतत्कुष्ठादिकमुशीरेण वीरणीमूलेन संपिष्टं सुगन्धि भवति यतस्तत्तथा कुरु तथा तैलं लोध्रकुड्कुमादिना संस्कृतं मुखमाश्रित्य (भिंजएत्ति) अभ्यगाय ढोकयस्व / एतदुक्तं भवति / मुखाभ्यङ्गार्थ तथाविधं संस्कृतं तैलमुपाहरेति येनकान्त्युपेतं मे मुखंजायेत (वेणुफलाइति) वेणुकार्याणि करण्डकपेटिकादीनि सन्निधिः सन्निधानं वस्त्रादेय॑वस्थानं तदर्थमानयेति // 6 // किंचनंदी चुण्णगाइं पाहराहिं, छत्तोवाणहं च जाणाहिं / / सत्थं च सूवच्छेज्जाए, आणीलं च वत्थयं रयावेहि।।९।।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy