________________ इत्थी 627 अभिधानराजेन्द्रः भाग 2 इत्थी नस्त्रीभिः समाधिपरिपन्थिनीभिः सहन विहरेन्न क्वचिद्गच्छेन्नापि संतिष्ठेत सत्यन्यास्मिन् दातव्येऽन्य-द्दद्यात्ततस्ते स्त्रीदोषाशङ्किनो भवेयुर्यथेयं तृतीयार्थे सप्तमी। णमिति वाक्यालंकारे। ज्वलिता-ङ्गापुजवदूरतः दुःशीलाऽनेनैव सहास्त इति / निदर्शनमत्र यथा कथाचिद्वध्वा स्त्रियो वर्जयेदिति भावः // 11 // ग्राममध्यप्रारब्धनटप्रेक्षणैकगतचित्तया पतिश्वशुरयोर्भो जनार्थमु(५) कतमाभिः पुनः स्त्रीभिः सार्धं न विहर्तव्य पविष्टयोस्तण्डुला इति कृत्वा राइकाः संस्कृत्य दत्तास्ततोऽसौ मित्येतदाशक्याह॥ श्वशुरेणोपलक्षिता निजपतिना कुद्धेन ता डिता अन्यपुरुषगतअविधूयराहि सुण्हाहिं, धातीहिं अदुव दासीहिं।। चित्तेत्याशङ्ग्य स्वगृहा-निर्घाटितेति॥१५| महतीहि वा कुमारीहि, संथवं से न कुज्जा अणगारे ||13|| कुव्वंति संथवं ताहिं, पब्मट्ठा समाहिजोगेहिं॥ अपिशब्दः प्रत्येकमभिसंबध्यते। (धूयराहिति) दुहितृभिरपि सार्धन तम्हा समणा ण समें-ति आयहियाएसण्णिसेज्जाओ॥१६॥ विहरेत्तथा स्नुषाः सुतभार्यास्ताभिरपि सार्धं न विविक्तास नादौ ताभिः स्त्रीभिः सन्मार्गार्गलाभिः सह संस्तवं तद्गृहगमनास्थातव्यम् / तथा धात्र्यः पञ्चप्रकाराः स्तन्यदायिन्यो जननीकल्पा लापदानसंप्रेक्षणादिरूपं परिचयं तयाविधमोहोदयात्कुर्वन्ति विदधति। स्ताभिश्च साकंन स्थेयम् / अथवा सतां तावदपरा योषितो या अप्येता किंभूताः प्रकर्षेण भ्रष्टाः स्खलिताः समाधि योगेभ्यः समाधिर्धर्मध्यानं दास्यो घटयोषितः सर्वापसदास्ताभिरपि सह संपर्क परिहरेत् / तथा तदर्थ तत्प्रधाना वा योगाः मनोवाका-यत्र्यापारास्तेभ्यः प्रच्युताः महतीभिः कुमारीभिर्वाशब्दाल्लध्वीभिश्च साधु संस्तवं परिचय शीतलविहारिण इति। यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति प्रत्त्यासत्तिरूपंसोऽनगारो न कुर्यादिति / यद्यपि तस्यानगारस्य तस्यां तस्मात्कारणात् श्रमणाः सस्साधवो (णसमेंति) न गच्छन्ति / सच्छो दुहितरि स्नुषादौ वा न चित्तान्यथात्वमुत्पद्यते तथापि च तत्र भनाः सुखो त्पादकतयाऽनुकूलत्वान्निषद्या इव निषधा स्त्रीभिः कृता विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्त-च्छङ्कानिरासार्थ स्त्री संपर्कः माया यदि वा स्त्रीवसतिरिति आत्महिताय स्वहितं मन्यमानाः एतच परिहर्तव्य इति॥१३|| स्त्रीसंबन्धपरिहरण तासामप्यहिकामुष्मिकापायपरिहाराद्धित-मिति / अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह / / क्वचित्पश्चार्द्धमेवं पठ्यते / / तत्प्राह 'समणाउ जहाहि अहिताओ सन्निसेजाओ" अयमस्यार्थः यस्मात्स्त्रीसंबन्धो-ऽनर्थाय भवति तस्मात् अदुणा इणं च सुहीणं वा, अप्पियं ददव एगता होति।। हे श्रमण साधो तु शब्दो विशेषणार्थः विशेषेण सन्निषद्या गिद्धा सत्ता कामेहि, रक्खण पोसणे मणुस्सोसि ||4|| स्त्रीवसतिस्तत्कृतोपचाररूपा वा माया आत्महितोद्धेतो हाहि विविक्तयोषिता सार्धमनगारमयैकदा दृष्ट्वा योषिज्जातीनां सुहृदां वा | परित्यजेति // 16 // अप्रियं चित्तदुःखासिका भवत्येवं च ते समाशङ्करन्यथा सत्त्वाः प्राणिन किं केचनाभ्युपगम्यापि प्रवज्यायां स्त्रीसम्बन्धं / इच्छामदनकामैगुद्धा अध्युपपन्नास्तथाटेवंभूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया सार्ध कुर्युर्यनैवमुच्यते ओमित्याह / / निहीकस्तिष्ठति। तदुक्तम् / मुण्डं शिरोवदनमेतदनिष्ठगन्धि, भिक्षाटनेन बहवे गिहाई अवहट्टु, मिस्सीभावं पत्थुया य एगे। भरणं वहतोदरस्य। गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो धुवमग्गमेव पवयं-ति वाया वीरियं कुसीलाणं / / 17 / / मदनेऽस्ति वाञ्छा // 1|| तथातिक्रोधा-ध्मातमानसाश्चैवमूचुर्यथा रक्षणं बहवः केचन गृहाण्यपहृत्य परित्यज्य पुनस्तथा-विधमोहोदयापोषणं चेति विगृह्य समाहारद्वन्द्वः तस्मिन् रक्षणपोषणे सदादरं कुरु / न्मिश्रीभाव इति द्रव्यलिङ्ग मात्रसद्भावाद्भावतस्तु गृहस्थसमकल्पा यतस्त्वमस्या मनुष्योऽसि मनुष्यो वर्तसे यदि वा परंवयमस्या इत्येवंभूता मिश्रीभावं प्रस्तुताः समनुप्राप्ता न गृहस्था एकान्ततो नापि रक्षणपोषणव्यापृतास्त्वमेव मनुष्यो वर्तसे यतस्त्वयैव सार्द्धमि प्रव्रजितास्तदेवंभूता अपि सन्तोध्रवो मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति यमेकाकिन्य हर्निशंपरित्यक्तनिजव्यापारा तिष्ठतीति !|14|| तथाहि ते वक्तारोभवन्ति ययाऽयमेवा-स्मदारब्धो मध्यमः पन्थाः श्रेयान् किंचान्यत्॥ तथा ह्यनेन प्रवृत्तानां प्रव्र-ज्यानिर्वहणं भवतीति तदेतत्कुशीलानां समणं पि दठु दासी-णं तत्थ वि ताव एगे कुप्पंति / / वाचाकृतं वीर्यं नानुष्ठानकृतम्। तथाहि-तेद्रव्यलिङ्गधारिणो वाङ्मात्रेणैव अदु भोयणेहि णत्थेहि, इत्थिदोससंकिणो होति / / 16 / / क्यं प्रव्रजिता इति ब्रुवते नतु तेषां सातगौरवविषयसुखप्रतिबद्धानां श्राम्यतीति श्रमणः साधुः अंपिशब्दो भिन्नक्रमः / तमुदासीनमपि शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्तीति।।१७।। अपिच।। रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा श्रमणग्रहणं तपःखिन्नदे-होपलक्षणार्थ सुद्धं रवति परिसाए, अह रहस्सम्मि दुक्कडं करेंति। तत्रैवंभूतेऽपि विषयद्वेषिण्यपि साधौ तावदेके केचन रहस्यस्त्रीजल्प जाणंति य णं तहाविया, माइल्ले महासडेयं ति ||18|| नकृतदोषत्वात्कुप्यन्ति / यदि वा पाठान्तरं "समणं दणुदासीणं" सकुशीलो वाड्मात्रेणाविष्कृतीवर्यः पर्षदिव्यवस्थितो धर्मदेशनावसरे श्रमणं प्रव्रजन्तं उदासीनं परित्यक्तनिजव्यापारां स्त्रिया सह जल्पन्तं सत्यात्मानं शुद्धमपगतदोषमात्मानमात्मीया-नुष्ठानं वा रौति भाषते। दृष्टोपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति किंपुनः कृतविकारमिति अथाऽनन्तरं रहस्येकान्ते दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं करोति भावः / अथवा स्त्रीदोषाशङ्किनश्च ते भवन्ति ते चामी स्त्रीदोषाः विदधाति तच तस्यासदनुष्ठानं गोपायतोपि जानन्ति विदन्ति के भोजनैर्नानाविधैराहारैयस्तैः साध्वर्थमुप-कल्पितरेतदर्थमेव तथारूपमनुष्ठानं विदन्ती-ति तथाविदः इङ्गि ताकारकुशला संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति। यदिवा भोजनैः निपुणास्तद्विद इत्यर्थः / यदि वा सर्वज्ञाः एतदुक्तं भवति। यद्यप्यपरः श्वशुरादीनांन्यस्तैरर्धदत्तैः सद्भिः सावधूः साध्यागमनेन समाकुलीभूता | कश्चिदकर्त्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विदन्ति तत्परिज्ञाननैव