________________ इत्थिरज्ज 618 अभिधानराजेन्द्रः भाग 2 इथिलिंगसिद्ध योहियासु मज्झं भवति' तत्र गते, मज्झंदोण्हतगत इति। नि०चू०८ उ०।। इत्थि(त्थी)रज-न (स्त्रीराज्य) स्त्रीस्वातन्त्र्ये, तच्चनिषिद्धमेव, स्त्रीराज्यस्थातिनिन्दनीयत्वमाह // घणगजियहयकुहए, विजुदुग्गिज गूढहिययाओ। अजा अवारियाओ, इत्थीरनं नतं गच्छं ||5|| यत्र गच्छे आर्या (अवारिआओत्ति) अनिवारिताः अकृत्यं कुर्वन्तः तत्परिवर्तकेनानिषिद्धा निरङ्कुशा इत्यर्थः वर्तन्ते / कथंभूताः आर्या (घण गजिए इत्यादि) अत्र कुहकशब्देन धावतोऽश्वस्य उदरप्रदेशसमीपे संमूञ्छिवायुविशेष उत्पद्यते स प्रोच्यते यत उक्तं परिशिष्टपर्वणि श्रीहेमचन्द्रसूरिपादैः / "दध्यौ न स्वर्गकारोपि, चरितं योषितामहो / अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ||1|| तथैकारोव्यत्ययनिर्देशश्चार्षत्वात्ततोऽयमर्थः / घनगर्हितहयकुहकवविद्युदचक्रमेण गूढं मायाकरण्ड-त्वेनाऽकलनीयाशयं दुर्ग्राह्यं चास्थिरत्वेन गृहीतुमशक्यभाशयं हृदयं यासां तास्तथा संभवति चार्याणामपि कासांचित् स्त्रीजातित्वेन एवंविधत्वे यत उच्यते स्त्रीमधिकृत्य लोकेपि-"अश्वप्लुतं माधवगर्जितंचस्त्रीणां चरित्रं भवितव्यतां च। अव-र्षणचाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः॥शा तथा" जलमज्झे मच्छपयं, आगासे पक्खियाण पयपंती। महिलाण हिययमग्गो, तिन्नवि लोए न दीसंति |2|| तथा यदि स्थिरा भवेत् विद्युत्, तिष्ठन्ति यदि वाथवः। दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः॥३॥ तत्स्त्रीराज्यमुच्यते न स गच्छ आर्याणां हि स्त्रीजातित्वेन सर्वकालं तथाविधपरिवर्तकपारतन्त्र्येणैवावस्थानं समुचितं नतु स्वातन्त्र्येण कदाचिदपि यतो लोकेऽप्युच्यतेपिता रक्षति कौमारे, भर्ती रक्षति यौवने। पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति। ग०२ अधि०। (आर्थ्याणां स्वातन्त्र्यनिषेधः अज्जा शब्दे विस्तरेण द्रष्टव्यः)। इत्थि(त्थी)रयण-न०(स्त्रीरत्न) पञ्चेन्द्रियरत्नाविशेषे, स्था०७ ठा०। स्त्रीरत्नमत्यद्भुतकाम सुखनिधानमिति / प्रव. 214 द्वा. स्त्रीरत्नस्पर्श लोकपुरुषस्य गलनं यदा स्त्रीरत्नं लोहपुरुष स्पृशति तदा स गलति तत्कथमिति प्रश्नः / स्त्रीरत्नस्पर्शाल्लोह-पुरुषगलनमुत्कृष्टातिशयितकामविकारजनित प्रबलोष्ण-तापविशेषादित्युत्तरम् / ही। इत्थि(त्थी)राग-पुं.(स्त्रीराग) भामिन्यभिलाषे, द्वा०२६ द्वा०। इत्थि(त्थी)रूव-स्त्रीरूप-स्त्र्याकारे, / तं। इत्थि(त्थ) लक्खण-न (स्त्रीलक्षण) सामुद्रिक प्रसिद्धे (जं.) द्वासप्ततिकलान्तर्गते कलाविशेषे,। ज्ञा० अ० ओघ, कल्पस्त्रीलक्षणं रक्तकरचरणादिकम् / इति। तत्प्रतिपादके पापश्रुताध्ययने च। सूत्र०२ श्रु०२ अ० इत्थि(त्थी)लिंग-न०(स्त्रीलिङ्ग) स्त्रीया लिङ्ग स्त्रीलिङ्गम्। स्त्रीत्वे, तब त्रिधा वेदः शरीरनिवृत्तिः नेपथ्यं च / प्रज्ञा०१ पद। आ०म०प्र०ा नं.। स्त्रिया इव लिङ्गं तत्कायं यस्य तत् स्त्रीलिङ्गविहित-व्याकरणोक्तसंस्कारयुक्ते शब्दभेदे, पुक्षत स्त्री. सच नदीमहीत्यादिरिति-अनु। चिलॅन स्तनादौ न / वाचा इत्थि(त्थी)लिंगसिद्ध पुं.(स्त्रीलिङ्गसिद्ध) स्त्रिया लिङ्ग स्त्रीलिङ्ग स्त्रीत्वस्योपलक्षणमित्यर्थः / तच्च त्रिधा / वेदः शरीरनिर्वृत्तिर्नेपथ्यं च / तत इह शरीरनिर्वृत्या प्रयोजनंनवेदनेपथ्याभ्यां वेदेसति सिद्धत्वाभायात् नेपथ्यस्य चा प्रमाणत्वात्। आह च नन्द्यध्ययनचूर्णिकृत "इत्थीए लिंग इथिलिंग इत्थि उवलक्खणं ति वृत्तं भवइ तं च तिविहं वेदो सरीरनिव्वत्तीए नेवत्थे च इह सरीरनिव्वतीए अहिगारोन वेयनेवत्थे हिं ति' ततस्तस्मिन् लिङ्गे वर्तमानाः सन्तो ये सिद्धास्तेस्त्रीलिङ्गसिद्धाः। प्रज्ञा०१ पदः। आम.प्र. ना सिद्धभेदे, तथा च ललितविस्तरायाम् (तीर्थसिद्धावतीर्थसिद्धतीर्थकरसिद्धा ऽतीर्थकरसिद्धाः स्वयं - बुद्धसिद्धप्रत्येकबुद्धसिद्ध बुद्धबोधितसिद्धान्प्रतिपाद्योक्तम्) एतेच सर्वेपि स्त्रीलिङ्गसिद्धाः केचित् पुँल्लिङ्गसिद्धाः केचि-न्नपुंसकलिङ्गसिद्धाः इति आह तीर्थकरा अपि लिङ्गसिद्धा भवन्तीत्याह यत उक्तं सिद्धप्राभृते "सव्वत्थो वा तित्थयरी सिद्धा तित्थगरितित्थणो तित्थगरसिद्धा संखेज्जगुणा इति" ला स्त्रीणां सिद्धिर्यथा / एगोवि णमुक्कारो, वीरवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारइ नरं व नारिंवा॥ इति महावीरस्तुतिम्प्रतिपाद्योक्तम् / स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थं वचः / यथोक्तं यापनीतंत्रेण 'णो खलु इत्थि अजीवो, ण यासु अभव्वाणया विदंस णविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असं खेज्जाउया, णो अइकूरमई, णोण उवसंतमोहा, णो ण सुद्धाचारा णो असुद्धबोंदि ववसायवज्जिया, णो अपुव्वकरणविरोहिणी, णोऽणवगुण-ट्ठाणरहिया, णो अजोग्या लद्धिए, णो अकल्लाणभायणं ति, कहं न उत्तमधम्मसाहिगत्ति' तत्र न खल्विति / नैव स्त्री अजीवो वर्तते। किन्तु जीव एव जीवस्य चोक्तमधर्मसाधकत्वाविरोधस्तथादर्शनात् / न जीवोऽपि सर्वउत्तमधर्मसाधको भवत्य भव्येन व्यभिचारात् / तव्यपोहायाह न चास्वभव्यजातिप्रतिषेधोऽयं। यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति संसारनिर्वेदनिर्बाधधर्माद्वेषशुश्रूषादिदर्शनात् / भव्योऽपि कश्चिद्दर्शनविरोधी योन सेत्स्यति तन्निरासायाह। नो दर्शनविरोधिनी। दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्वार्थ-श्रद्धानरूपं न तद्विरोधिन्येवास्तिक्यादिदर्शनात् / दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह / नो अमानुषी / मानुष्यजातौ भावात् / विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् / मानुष्यप्यनार्योत्परित्तरनिष्टा तदपनोदायाह / / नो अनार्योत्पत्तिः अनार्येष्वप्युत्पत्तेः तथा तास्वदर्शनात् / आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनायेत्येतदधिकृत्याह। नो असंख्येयायुः। सर्वैव संख्येयायुर्युक्ताया अपि भावात् तथा दर्श-नात्। संख्येयायुरपि क्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाह / नातिकू रमतिः सप्तमनरकायुर्निबन्धनरौ द्रध्यनाभावात् / / तद्वत्प्रकृष्टशुभध्यानाभाव इतिवत् / न तेन तस्य प्रतिबन्धाभावात् तत्फलवदितरफलभावेनानिष्ठप्रसङ्गात् / अक्रू रमतिरपि रतिलालसाऽसुन्दरैव तदयोहायाह / नो न उपशान्तमोहा काचिदुपशान्तमोहापि संभवति तथा दर्शनात् / उपशान्तमोहाप्यशुद्धा-चारा गर्हिता तत्प्रतिक्षेपायाह / नो नशुद्धाचारा काचित् शुद्धाचारापि भवत्यौचित्येन पराकरणवर्जनाद्याचारदर्शनात्। शुद्धाचाराप्यशुद्धवो (स्वीराग) मा त्या)