SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ इत्थिपरिसह 617 अभिधानराजेन्द्रः भाग 2 इत्थिमज्झगय किं तत् प्रतीकारादिकं कुर्यादिति यदिवैनं स्त्रीजनस्य स्वभावं णोपासणीएणो संपसारएणो ममाए णो कयकिरिए ययगुत्ते अज्झप्पसंखुडे चिन्तयेदिति सूत्रेणैव दर्शयति (एससे इत्यादि) स एष स्त्रीजन परिवजए सदा पावं एवं मोणं समणुवासेन्जासि त्ति वेमि॥ आरामयतीत्थारामः परमश्वासावारामश्च परमारामः ज्ञात तत्त्वमपि जनं (से णो काहिएत्ति) स स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां हासविलासोपाङ्ग निरीक्षणादिभिर्विव्योकै मो- हयतीत्यर्थः याः वा न कुर्यादवं च तास्त्यक्ता भवन्ति तथा (णो पासणीए) तासां काश्चनास्मिँल्लोके स्त्रियस्ता मोहरूपाः विज्ञाय यावन्न परित्यजन्ति नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्ग प्रत्यङ्गादिकेन पश्येद्यतस्ततावत् स्वत एष परित्यजेत् एतच तीर्थकरेण प्रवेदितमिति दर्शयितुमाह निरीक्ष्यमाणं महतेऽनर्थाय भवतीत्युक्तंच"सन्मार्गेतावदास्ते प्रभवति (मुणिणा इत्यादि) मुनिना श्रीवर्द्धमानस्वामिना उत्पन्नज्ञानेनैतत्पूर्वोक्तं पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते यथा स्वियो भावबन्धनरूपाः प्रवेदितं प्रकर्षेणादौ व्याख्यातमिति एतच वक्ष्यमाणं प्रवेदितमित्याह (उव्याहिज्ज इत्यादि) उत्प्राबल्येन तावदेव / भूचापाकृष्ट मुक्ताः श्रवणपयजुषो नीलपक्ष्माण एते, मोहोदयादाध्यमानः पीड्यमानः कैमिधर्मामाइन्द्रियग्रामा-स्तेषां यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति" / तथा (णो धाःस्वभावा यथा स्वविषयेषु वर्तनं तैरुद्राध्यमानो गच्छान्तर्गतः सन् संपसारए) ताभि-नरकविश्रम्भूमिभिः सार्द्ध न संप्रसारणं गुर्वादिनानुशाश्यते कथमनुशाश्यत इत्यत आह (अवि इत्यादि) अपि पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादित्युक्तञ्च ‘‘मात्रा स्वस्रा संभावनायां निर्बलं निस्सारमन्तः प्रान्तादिकं यद्दव्यं तदाशक्तस्तद्भोजी दुहित्रा वा न विविक्तासनो भवेत् / बलवानिन्द्रियग्रामः पण्डितोप्यत्र स्याद्यदि वा निर्गतं बलं सामर्थ्यमस्थेति निर्बलं एवंभूतः मुहाती" त्येवमादि / तथा (णो ममाए) न तासु स्वार्थपरासु ममत्वं सन्नाशीतबलाभावे च ग्रामधर्मोपशमदर्शनाद्रल-हानिश्चाहारहान्या कुर्यात्तथा (णोकयकिरिए) कृतानुष्ठिता तदुपकारिणी मण्डनादिका क्रिया स्यादिति दर्शयति अप्पवमौदर्थं कुर्याद्यदि ह्यन्तप्रान्तासिनोपि न येन सकृतक्रिय इत्येवंभूतो न भूयान्न स्त्रीणां वैयावृत्त्यं कुर्यात्काययोग मोहोपशमः स्यात्ततस्तदपि वल्लचनकादिना द्वात्रिंशत् कवलमात्रं निरोध इति भावस्तथा (क्यगुत्ते) तथैताः शुभानुष्ठानपरिपथिनीन गृह्णीयात्तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतद्दर्शयति वाग्मात्रेणाप्यालापयेदिति वाग्योग-निरोधस्तथा (अज्झपसंवुडे) अप्पूर्वस्थानं तिष्ठेच्छीतोष्णादौ कायोत्सर्गेणातापनांकुर्यात्तेनाप्यनुपशमे आत्मन्यध्यध्यात्म मनस्तेन संवृतोऽध्यात्मसंवृतः स्त्रीभोगादत्तमनाः ग्रामानुग्राममपि विहरेन्निष्कारणे विहारो निषिद्धो मोहोपशमनार्थन्तु सूत्रार्थोपयुक्तनिरुद्ध-मनोयोग एवं भूतश्चकिमपरं कुर्यादित्याह (परि कुर्यात् किम्बहुना येन येनोपायेन विषयेच्छा निवर्तते तत्तत्कुर्यात्पर्यन्ते इत्यादि) परिः समन्तागर्जयेत् परिहरेत् सदा सर्वकालं पापं किल्विषं आहारमपि व्यवच्छिन्द्यादपि पातमपि विदध्यात् अप्युदून्धनं कुर्यान्न च तदुपादानं वा कर्म उपसंहरणार्थमाह (एयं इत्यादि) एतद्यदुद्देशस्त्रीषु मनःकुर्यादित्याह (अवी इत्यादि) अपिः समुच्चये स्त्रीषु यन्मनःप्रवृत्तं कादेरारभ्योक्तं मुनेरिदं मौनं मुनिभावोवा तदात्मनि समनुवास-येदात्मनि तत्परित्यजेत तत्परित्यागे हि कामाद्विरूपा अपि दूरत एव परित्यक्ता विदध्यात्। आचा०१ श्रु० अ०४ उ०२। भवन्त्युक्तञ्च "कामा ! जानामि ते रूपं, सङ्कल्पात्किलं जायसे / न त्वां इत्थि(त्थी)परिसहविजय-पु.(स्त्रीपरिषहविजय) एकान्तेष्वारामसंकल्पयिष्यामि, ततो मे न भविष्यसि" किं पुनः कारणं स्त्रीषु मनोन विधेयमित्याह (पुव्वं इत्यादि) स्त्रीसङ्ग प्रसक्तानामपरमार्थदृशां भवनादिप्रदेशेषु नवयौवनमदप्रमत्तासु शुभमनः- सङ्कल्पमपहरन्तीषु पूर्वप्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणि प्रमदास्वत्यन्तसंवृतेन्द्रियान्तःकरणस्याशुचि-कुणपपिण्ड एष ज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिक इत्येवमशुभभावनावशतो यत्त दतललितहसितमृदुभाषणसविलासरूपाश्चदुःखे दण्डास्तेच स्त्रीसंभोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं निरीक्षणचङ्कमणादिरूपाणां मन्मथशराणां विफलताकरणमेष पश्चाच विषयनिमित्तजनितकर्मविपाकापादितनरकादि दुःखविशेषाः स्त्रीपरिषहविजयः / स्त्री-परिषहविफलताकरणे, / पं.सं०४ द्वा०। स्पर्शा भवन्ति यदि वा स्याद्यकार्यप्रवृत्तस्य पूर्व दण्डपाताः इत्थि(त्थी)पोसय-पुं.(स्वीपोषक) स्त्रियं पोषयन्तीति स्त्री-पोषकः / पश्चाद्धस्तपादच्छेदादिकाः स्पर्शाभवन्ति यदि वा पूर्व स्पर्शाः स्त्रीपोषकेऽनुष्ठानविशेषे, "ओसियाओ वि इत्थि पोसे" स्त्रियं पश्चाद्दण्डपाता इति अथवा पूर्वं दण्डास्ताडनादिकाः पश्चात् स्पर्शाः पोषयन्तीति स्वीपोषकाः अनुष्ठानविशेषास्तेषूषिता अपि व्यवस्थिता संबाधनालिङ्गनचुम्बनादिकास्तद्यथा बन्धानीतावरुद्धराजकुमारीग- अपि पुरुषा मनुष्या भुक्तभोगिनोऽपि स्त्रीणां वशं व्रजन्तीति / सूत्र वाक्षक्षिप्तपतदाचीलग्रहणाद्राजपुरुषाव-लोकनताडनेन मूञ्छिता श्रु०४ अ०१ उ०॥ राजकुमारी, तद्दर्शनतो वणिगिन्द्रदत्तस्थाग्रतो दण्डाः पश्चात् स्पर्शा इति / इत्थि(त्थी)पुंसलक्खणा-स्त्री.(स्त्रीपुंसलक्षणा) स्वीपुंसयोः पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डो ललिताङ्गकस्येवान्येषाञ्चोपप लक्षणमस्याम् / स्तनश्मश्रुप्रभृतिस्त्रीपुरुषचिह्नधारिण्यां स्त्रीयाम् तीनामिति / किञ्च (इचेए इत्यादि) इत्येते स्त्रीसंबन्धाः कलहः पोटायाम्, / अमरः / / संग्रामस्तत्रासङ्गः सबन्धः कलहासङ्गस्तत्करा भवन्ति यदिवा कलहः क्रोध आसङ्गोराग इत्यतो रागद्वेषकारिणो भवन्ति यद्येवं ततः किं इत्थि(त्थी)भाव-पुं.(स्त्रीभाव) कटाक्षसंदर्शनादिके भावे, "सिंगारियाई कुर्यादित्याह (पडिले हाए इत्यादि) ऐहिका मुष्मिकापायतः इत्थिभावाई उवदंसेमाणि' शृङ्गार रसवत् स्त्रीस्वभावान् स्त्रीसङ्ग प्रत्युपेक्षया (आगमितेत्ति) ज्ञात्वा आज्ञापयेदा कटाक्षसन्दर्शनादीनीति। उपा०८ अ०। त्मानमनासेवनयेति इति अधिकार परिसमाप्तौ ब्रवीम्यहं तीर्थ- | इत्थि(त्थी)भोग-पुं०(स्त्रीभोग) स्त्रिया सहहास्यादिकरणे, तच करवचनानुसारेण। जिनमन्दिरस्यान्तर्निषिद्धमिति / दर्श. / / दुःखं च ताः परिहर्तुमिति पुनरपि तत्परिहणोपायमाह -से णो काहिए | इत्थि(त्थी)मज्झगय-त्रि (स्त्रीमध्यगत) ऊ 'इत्थीसु उभ -
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy