________________ इत्थिकहा 613 अभिधानराजेन्द्रः भाग 2 इत्थिकाम तेष्वब्रह्मनिवृत्तेषु मुनिषु। चशब्दः समुचये बहुमानोत्तरङ्गप्रीतिरूपो विधेयो इत्थिकहं करेंतस्स अप्पणो मोहोदीरणं भवति-जस्स वा करेत्ति परस्स यथा-धन्यास्ते वन्दनीयास्ते तैस्त्रैलोक्यं पवित्रितं / यैरेष भुवनक्लेशी तस्स मोहोदीरणं भवति-इत्थिकह करेंतो सुओ लोएणं उड्डाहो अहो काममल्लो निपातितः। पंचार विव०। ज्झाणोवउत्ता तवस्सिणो जाव इत्थिकह करेंति ताव सुत्तपरिहाणी इत्थि(त्थी)कहा-स्त्री (स्त्रीकथा) स्त्रीणां स्त्रीषु वा कथा स्त्री- आदिसद्दातो अत्थस्स अण्णेसिंचउ संजमो गाणं बंभव्वए अगुती भवति कथा / स्त्रीकथाविकथाभेदे, इथं च कथेत्युक्तापि स्त्रीविषयत्वेन भणियं च "वसहि कहणि सेजिंदिय, कुटुंतरपुव्वकीलियपणीते / संयमविरुद्धत्वाद्विकथेति भावनीयेति। स्वीकथाया भेदा यथा अतिमायाहारविभू-सणा यणं चबंभगुत्तीओ" || एवं अगुत्ती भवति पसंग इत्थी कहा चउविहा पण्णत्ता तंजहा इत्थीणं जाहकहा। एव दोसो पसंग दोसो कहापसंगाओवादोसा भवंति ते य गमणादी गमणं इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणं नेवत्थकहा। उणिक्खमई आदिसहाओ वा कुलिंगी भवति स लिंगठितो वा आगारिं ब्रह्मणी प्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जाते पडिसेवति संजतिं वा हत्थकम्मं वा करेति स्वीकथायां प्रायश्चित्तम् / कथेति जातिकथा। यथा-धिक् ब्राह्मणी र्धवाभावे, या जीवन्ति मृता इत्थीणं कहा-इत्थिकहा सा चउव्विहा इमाइव / धन्या मन्ये जनैः शूद्रीः पतिलक्षेप्यनिन्दिता ||1|| एव जातीकधं कुलकधं, रूवकधं बहुविहं च सिंगारं। मुग्रादिकुलोत्पन्नानामन्यतमायाः यत्प्रशंसादि सा कुलकथा / यथा- एता कधा कधिंते, चतुजमला कालगा चतुरो / / 119|| अहो चौलुक्यपुत्रीणां, साहसं जगतोधिकं / पत्युर्मृत्यौ विशत्यग्नौ, या जातिमादिया उ (चउजमलत्ति) चत्तारि जमला मासठविजंति प्रेमरहिता अपि ॥शा आन्ध्रीप्रभृतीनामन्यतमायाः रूपस्य यत्प्रशंसादि माससामण्णे किं गुरुगा लहुगा भण्णति (कालगा) कालगतिगुरुगा मासा सा रूपकथा / यथा-चन्द्रवक्त्रा सरोजाक्षी, सद्रीः पीनघनस्तनी। किं तेहिं चउहि मासेहिं चउगुरुगत्ति भणियं भवति एरिसगा चउगुरुगा चउरो लाटी नामतः सा स्या देवानामपि दुर्लभा / / 3 / / तासामेवान्यतमायाः भण्णत्ति भवंति जाइकहाए चउगुरुं, कुलकहाए चउगुरुं, रूवकहाए कच्छबन्धादि नेपथ्यस्य यत्प्रशंसादि सा नेपथ्यकथेति / यथा- चउगुरुं, सिंगारकहाए चउगुरुं एवं चउरो जातिए तवकालेहिं लहुगं घिड्नारीरौदीच्या, बहुवसनाच्छादिताङ्गलतिकत्वात्। यद्यौवनंनयूनां, कुले कालगुरुं तवे लहुगं रूवे तवगुरुगं काललहुं सिंगारे दोहिं वि गुरु चक्षुर्मोदाय भवति सदा। स्था०४ ठा. अहवा चत्तारि जमला जातिमातिसु भवंति के ते कालगा चउरो तत्र जातिकथा-ब्राह्मणी प्रभृतीनामन्यतमा प्रशंसति द्वेष्टि वा | चउगुरुगंति भणियं भवति तवकालविसेसो तहेव अहवा चउरोति संखा कुलप्रसूतानामन्यतमां, रूपकथा आन्ध्री प्रभृतीनामन्यतमाया रूपं जमलं दो ते य तवकाला ताणि तव काला जुयलाणि चउरत्ति भणियं प्रशंसति "आन्ध्रीणां च ध्रुवं लीला चलितं भूतले मुखे / आसज्य भवति कालगाइति बहुवयणाचउगुय ताणि चउगुरुगाणि चउरो अग्गद्धस्स राज्यभारं स्वं,सुखं स्वपिति मन्मथ-इत्यादिना द्वेष्टि वा तथा वक्खाणगाहा इमा // नेपथ्यकथान्धी प्रभृतीनामेवान्यतमायाः कथादिनेपथ्यं प्रशंसति द्वेष्टि माति समुत्थातिपिति, वंसकुलं अहव ओग्गादी। वा। आव०४ अा जाति कथायां ब्राह्मणी प्रभृतीनामन्यतमा प्रशंसति द्वेष्टि बण्णाकित्तियरूवं, गतिपेहिति भास सिंगारे / / 120 / / वा, कुलकथानां पुनरुग्रादिकुलप्रसूतां वा / रूपकथा या रूपोद्देशेन माउप्पसादा रूवं भवति जहा सोमलेएणं एवं जा कहा सा जाइकहा। विधीयते यथा।"आन्ध्रीणां रूपसौन्दर्य, कालिझ्या जघनं वरम् / पिउपसादा रूवं भवति जहा एगो सुवण्णगारो अव्वत्थं रुवस्सी गणिगाहिं लाट्या विलसितं चारुकर्णाट्यास्तुरतिप्रदा'' || अथवा निन्दति / भाडिदाउं णिज्जति रिउकाले जातेण जाया सा रूवस्सिणी भवति एवं मालविकी त्वनाला प्या, वराकी रूपवर्जिता / सौराष्ट्री कच्छजातापि, त्याज्या दुर्भगशेखरा / नेपथ्यं केशचीवरसमारचनरूपं तद्रूपकथा कुलकहा सेसं कंठं। निचू.१ उ०।। नेपथ्यकथा-यथा / लाट्यास्तु कञ्चुकश्चरुरांध्यासीमन्तको नघः / इत्थि(त्थी)काम पुं०(स्त्रीकाम) स्त्रीप्रधानाः कामाः स्त्रीकामाः / वेणिबन्धस्तु सौराष्ट्रयाः कालिङ्ग्या नीविबन्धनम्। दर्शन।। इत्थिकहा स्त्रियोपलक्षिता वा काम्यन्त इति कामाः स्थीकामाः स्त्र्यादिवि-षयेषु पसंसा निंदा सरूवा जहा सा तणुय तणू सुभगा सोममुही पउम मदनकामविषयभूतासु स्त्रीषु कामेषु, शब्दादिषु च / स्त्रीकामेषु पत्तनयणिल्ला गुरुयनियंबा उन्नयप ओहरा ललियगयगमणा // तहा प्रसक्तानान्नरकयातना भवतीति यथाकरहगई कागसरा य दुब्भगा लंबजठरा पिगच्छी दुःसीला दुप्भासा एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना धिद्धीकोनिय इति ग०१ अधिा आ चूस्वीकथा दूरतस्त्याज्या तथा च जाव वासाइंचउपंचमाइंछदसमाइवा अप्पतरो वा मुज्जतरो वा "सा तन्वी सुभगा मनोहररुचिः कान्तेक्षणा भोगिनी, तस्याहारि कालं मुंजित्तुं भोगभोगाइं पविसुत्ता वेरायतणाई संचिणित्ता वहूई नितम्बबिम्बमथवा विप्रेक्षितं सुभुवः / धिक्तामुष्ट्रगतिं मलीमसतनुं पावाई कम्माइं उसन्नाइं संभारकडेण कम्मणा से जहा णामए काकस्वरां दुर्भगा--मित्थं स्त्रीजनवर्णनिन्दन कथा दूरेस्तुधर्मार्थिनाम्' अयगोलइ वा सेलगोलइ वा उदगंसि पक्खित्ते समाणे उद।। इति।। धर०। (स्त्रीकथापरित्यागस्य ब्रह्मचर्यसमाधिस्थानत्वं गतलमइवइत्ताइ अहे धरणितलपइट्ठाणे मवइ एवमेव तहप्पगारे 'बंभचेरस-माहिट्ठाण' शब्दे 'बंभचेरगुत्ति' शब्दे च) पुरिसजाते वजबहुले धूतबहुले पंक बहुले वेरबहुले आयपरमोहुदीरण उड्डाहो सुत्तमाइपरिहाणी। आपत्तियबहुले दंभबहुले णियडिवहुले साइबहुले वंभवए य अगुत्ती, पसंगदोसाय गमणाइ / / 121 / / अथसबहुले उसन्नतसपाणघाती कालमासे कालं किचा