________________ इत्तरकाल 612 अभिधानराजेन्द्रः भाग 2 इथिकलेवर 6 ठा। पडिक्कमणं देवसि राइअं च इत्तरिअं" इत्यरं स्वल्पकालिकं | इत्थंथ-त्रि (इत्थंस्थ) इत्थं तिष्ठतीति इत्थंस्थः।आ०म०द्विता प्रज्ञा / अनेन देवसिकादि इति। आव०४ अा प्रकारेण स्थिते, विशे। 'इत्थंथं च वयइ सव्वसो सिद्धेवा हवइ सासए" इत्तरकाल-त्रि(इत्वरकाल) स्वल्पकाले, अनु।। दश०९ अ०४ उ.। इत्तरपरिग्गहा-स्त्री०(इत्वरपरिग्रहा) इत्वरमल्पमुच्यते तत इत्वरमल्पं | इत्थि(त्थी) आणमणी-स्त्री (स्त्र्याज्ञापनी) आज्ञाप्यतेआज्ञासम्पादने परिग्रहो यस्याः सा इत्वरपरिग्रहा इत्वरकालं परिग्रहो यस्याः सा तथा प्रयुज्यतेऽनया सा आज्ञापनी। स्त्रिया आज्ञापनी स्त्रयाज्ञापनी। स्त्रिया कालशब्दलोपोऽत्र दृष्टव्यः / अथवा इत्वरीप्रतिपुरुषमय-नशीला आदेशदायिन्याम्भाषायाम्। प्रज्ञा०२ पद। वेश्येत्यर्थः परिगृह्यत इति परिग्रहा कंचित्कालं भाटीप्रदानादिना संगृहीता इत्थि(त्थी) कम्म-न (स्त्रीकर्मन) स्त्रियो नरतिरश्च स्तासां कर्म इत्वरी चाऽसौ परिग्रहा च सा तथा पुंवद्भावश्चात्र कार्यः / प्रव०७ द्वा०। वशीकरणादिकर्म / स्त्रीणां वशीकरणादिकर्मणि, "परि-ग्गहित्थिकम्म भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतायां चतं विजं परिजाणिया" सूत्र०१ श्रु०८ अll वेश्यायाम्, आव०६ अा (तां चासेवमानरूपस्य चतुर्थाणुव्रतस्य स्वदारसन्तोषस्यातिचार इति 'सदारसंतोस' शब्दे) इत्थि(त्थी)कला-स्त्री. (स्त्रीकला) महिलागुणे, ते च चतुइत्तरपरिग्गहिया--स्त्री. (इत्वरपरिगृहीता) इत्वरकालं परिगृहीता षष्टिसंख्याकाः।"चोसहिँ महिलागुणे" जम्बूद्वीपप्रज्ञप्तौ तु चतुष्षष्टिः कालशब्दलोपादित्वरपरिगृहीता, कियन्तमपि कालं दिवसमा-सादिकं स्त्रीकलाश्वेमाः / नृत्यम् 1 औचित्यं 2 चित्रं 3 वादित्रं 4 मन्त्रम् 5 ज्ञानं 6 भाटीप्रदानेन स्ववशीकृतायाम् वेश्यायाम् आव०६ अाधा विज्ञानं दण्डः 8 जलस्तम्भः९गीतगान 2 तालमानं 11 मेघवृष्टिः१२ फलाकृष्टिः १३तन्त्रम् 14 आरामगोपनम् १५आकारगोपनं 16 धर्मविचारः इत्तरपरिग्गहियागमण-न०(इत्वरपरिगृहीतागमन) इत्तरमल्पकालं 17 शकुनसारः 18 क्रियाकल्पः 19 संस्कृतजल्पः 20 प्रासादनीतिः 21 भाटीप्रदानतः केनचित्स्ववशीकृता वेश्या तस्यां गमनम् / धर अधि०। भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतायां धर्मरीतिः 22 वर्णिकावृद्धिः 23 स्वर्णसिद्धिः 24 सुरभितैलकरणं 25 लीलासंचरणं 26 हयगजपरीक्षणं२७ पुरुषस्त्रीलक्षणं 28 हेमरत्नभेदः 29 मैथुनासेवने, आव०६अ।। (चतुर्थाणुव्रतरूपस्वदारसंतोषस्थायमतिचार अष्टादशलिपिपरिच्छेदः३० तत्कालबुद्धिः३१ वस्तुसिद्धिः 32 कामविक्रिया इति 'सदार संतोस' शब्दे) 33 वैद्यकक्रिया 34 कुम्भभ्रमः 35 सारिभ्रमः 36 अञ्जनयोगः 37 चूर्णयोगः इत्तरवास-पुं.(इत्वरवास) स्तोकनिवासे, 'इह जीवियमेव पासहा, तरूणे 38 हस्तलाघवं 39 वचनपाटवम् 40 भोज्यविधिः 41 वाणिज्यविधिः 42 एव वाससयस्स तुट्टत्ती / इत्तरवासे य बुज्झह, गिद्धनरा कामेसु मुखमण्डलं 43 शालिखण्डनं 44 कथाकथनं 45 पुष्पग्रन्थनं 46 वक्रोक्तिः मुच्छ्यिा " |8|| साम्प्रतं सुबह्नप्यायुर्वर्षशतं तच तदन्ते त्रुट्यति। तच्च सागरोपमापेक्षया कतिपयनिमेष प्रायत्वात् इत्वरं वासकल्पं वर्तते 47 काव्यशक्तिः 48 सर्वभाषाविशेषः 49 अभिधानज्ञानं१० भूषणपरिधान स्तोकनिवासकल्पमित्येव बुध्यध्वं यूयमिति। सूत्र०१ श्रु०२ अoll 51 भृत्योपचारः 52 गृहाचारः 53 वेशरचनं ५४व्याकरणं 55 परनिकारणं 56 रन्धनं 57 केशबन्धनं 58 वीणानादः५९ वितण्डावादः६० अंकविचारः इत्तरिय-त्रि (इत्वरिक) इत्वरे स्तोके काले भवमित्वरिकम् 61 लोकव्यवहारः 62 अन्त्याक्षरिका 63 प्रश्न प्रहेलिका 64 इति / नियतकालावधिके, उत्त०३० अ०। इत्वरः स्तोकः कालो यत्रास्ति तदित्वरिकम् / मुहूर्तादिप्रमाण / पंचा०१० विवा इत्यरोऽल्पः कालो अत्रोपलक्षणादुक्तातिरिक्ताः स्त्रीपुरुष कला ग्रन्थान्तरे लोके च प्रसिद्धा वत्सरादिर्थस्यास्ति यावृत्त्यादेरसावित्वरिकः / पंचा०१२ विव० ज्ञेयाः / अत्र च पुरुषकलासु स्त्रीकलानां स्त्रीकलासु च पुरुषकलानां स्वल्पकालीने, इत्तरियं णाम थोवं इति" नि.चू.२ उछ। (इत्वरिकाऽ सङ्कर्ये तदुभयोपयोगित्वात्। ननु तर्हि 'चोसद्धिं महिलागुणे इति' ग्रन्थ नशनस्य वक्तत्थता 'अणसण" शब्दे। इत्व-रिकमरणवक्तव्यता'मरण' विरोध उच्यते न ह्ययं ग्रन्थः स्त्री-मात्रगुणख्यापनपरः किंतु शब्दे / इत्वरिकोपपधिप्रतिलेखना पडिलेहणा' शब्दे / इत्वरिक स्त्रीस्वरूपप्रतिपादकस्तेन क्वचित् पुरुषगुणत्वेऽपि न विरोधः / सामायिक वक्तव्यता 'सामाइय' शब्दे इत्वरिक वैयावृत्त्यवक्तव्यता कलाद्वयस्योक्त संख्याकत्वं तु प्रायो बहूपयोगित्वादित्यऽलंविस्तरेण। वेयावच्च शब्दे)। जं०२ वक्ष इत्तरी-स्त्री०(इत्वरी) इत्वरी प्रतिपुरुषमथनशीला / भाटीप्रदानेन | इत्थि(त्थी)-कलेवर-न (स्त्रीकलेवर) योषिच्छरीरे, स्तोककालं परिगृहीतायां वेश्यायाम्। पंचा०१ विका अव्वंभे पुण विरई, मोहदुगछां स तत्तचित्ता य / इत्तिअ-त्रि.(एतावत्) एतत्परिमाणे, / एतदः परिमाणे डावत् प्रत्ययः / इत्थीकलेवराणं, तव्विरएसुं च बहुमाणो ||46|| 'यत्तदेतदोऽतोरित्तिअएतल्लुक्च' / / 16 / इति प्राकृत-सूत्रेण- अब्रह्मणि स्त्रीपरिभोगलक्षणे पुनःशब्दे विशेषणे तद्भावना चैवं एतदं भक्त्वा डावत् स्थाने इत्तिअ आदेशः / प्रा. व्या०। गुर्वादिषु स्मरणं कर्त्तव्यमब्रह्मणि पुनर्विरतिर्निवृत्तिः कार्या तथा इत्तो(इदो)-(इओ) अव्य.(इतस) इदम्-तसिल् अस्मादित्यर्थे 'त्तो मोहजुगुप्सा स्त्रीपरिभोगहे तु वेदादिमो हनीयनिन्दा यथा दो तसो वा' / / 2 / 10 / इति प्राकृतसूत्रेण तसः स्थाने तो दो इत्यादेशौ यल्लज्जनीथमति-गोप्यमदर्शनीयं बीभत्समुल्वणं मलाविलवा। प्रा.व्याला अस्मिन्नित्यर्थे च / वाच॥ पूतिगन्धि तद्याचते कामिकृमिस्तदेवम्। किंवा दुनोति न मनोभवं इत्थम् अव्य.(इत्थम) इदम्-थमु-इदं प्रकारेण इत्थं भावः इत्थं भूतः। वा मनसा इत्यादि / तथा स्वतत्त्वचिन्तास्वरूपचिन्तनं केषां वाच / इदं प्रकारमापन्ने, / प्रज्ञा०२ पद / अनेन प्रकारेणेत्यर्थे च। विशेः। स्त्रीकलेवराणां योषिदेहानां यथा शुक्रशोणितसम्भूतं नवच्छिद्र उक्तप्रकारेणेत्यर्थे, / द्वा०२१ द्वा०।। पूर्वोक्तप्रकारेणेत्यर्थे, / द्वन।। मलोल्वणमस्थिशृङ्खलिकामात्रं हन्त यो षिच्छरीरकं तद्विर