________________ इड्ढिगारव 611 अभिधानराजेन्द्रः भाग२. इत्तर इडीगारव-न (ऋद्धिगौरव) ऋद्या नरेन्द्रादिपूजालक्षणया गुरूण्यादरविषया यस्य सोऽयमृद्धिरससातगुरुकः / अथवा आचार्यत्वादिलक्षणया वाऽभिमानादिद्वारेण गौरवम् / ऋद्धं वा एभिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभ भावोपात्तगौरवमृद्धिगौरवम् / भावगौरवभेदे,-तच ऋद्धिप्रत्यभिमान- कर्मभारतया लघुः। ऋद्धिरससातानामादरकारके,-ऋद्धिरससातैरप्राप्तिप्रार्थनाद्वारेणात्मनोऽशुभो भावो भावगौरवमित्यर्थः / स्था०३ ठा०। लघौ च / स्था०३ ठा इडिगारवझाव-न (ऋद्धिगौरवध्यान) राज्यैश्वर्यादिरूपा ऋद्धिस्तया इड्डिरससायगुरुया छज्जीवनिकायघायनिरयाए। गौरवमात्मोत्कर्षरूपं तस्य ध्यानं दशार्णभद्रस्येव ऋद्धिगौरवध्यानम् / जे उवदिसंति मग्गं कुमगमग्गस्सिता ते उ|२५|| दुनिभेदे, आतु०॥ (इड्डिरसेत्यादि) ये केचन अपुष्ट धर्माणः शीतलविहारिणः इडिपत्त-पुं.(ऋद्धिप्राप्त)ऋद्धिरामोषध्यादिलक्षणां तां प्राप्तः ऋद्धिप्राप्तः ऋद्धिरससातगौरवेण गुरुका गुरुकर्माण आधाकर्माधुपभोगेन आमाँषध्यादिलक्षणामृद्धिम्प्राप्ते, | न. ऋद्धिञ्च प्राप्नोति प्रथमतो षड्जीवनिकायव्यापादरताश्चापरे तेभ्यो मार्ग मोक्षमार्गविशिष्टमुत्तरोत्तरमपूर्वार्थप्रतिपादकं श्रुत-मवगाहमानः श्रुतसामर्थ्यत- मात्मानुचीर्णमुपदिशन्ति तथाहि शरीरमिदमाद्यं धर्मसाधनमिति मत्वा स्तीव्रतीव्रतर शुभभावनामधिरोहन्न प्रमत्तः सन्। उक्तञ्च"अवगाहतेच कालसंहननादिनेश्वाधाकर्माद्युपभोगोषि न दोषाये त्येवं प्रतिपादयन्ति। स श्रुतजलधिं प्राप्रोति चावधिज्ञानम् / मनसः पर्यायं वा ज्ञानं तचैवं प्रतिपादयन्तः कुत्सितमार्गा-स्तीर्थकरास्तन्मार्गाश्रिता भवन्ति कोष्ठादिबुद्धिर्वा" इति। प्रज्ञा०२१ पद॥ तु शब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किं *प्राप्तद्धि-पुं आमर्षी षध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्तद्धयः पुनस्तीर्थिका इति। सूत्र, नि०१ श्रु.११ अll प्राप्तामर्षांषध्यादिके, "इड्डीपत्ते य वोच्छामि" इह गाथाभङ्ग- इडिविभूसा-स्त्री (ऋद्धिविभूषा) ऋद्ध्या सत्कारेण निर्यामितायां भयाव्यत्ययोऽन्यथा निष्ठान्तस्य बहुब्रीहौ पूर्वनिपात एव भव- विभूषायाम्, "इविविभूसा य परिकम्मे" इड्डिसक्कारेण निजामिया तीति / विशेला विभूसेति। आव०५ अ॥ इड्डिपत्ताणुओग-पुं०(ऋद्धिप्राप्त्यनुयोग) प्राप्तामोंषध्या-दिकस्य | इडिसंजुत्त-त्रि.(ऋद्धिसंयुक्त) ऋद्धयो नानाप्रकारा आम-षिध्यादयो व्याख्याने, विशेा (तच विस्तरतो लद्धिशब्दे दृश्यम्) लब्धयस्ताभिः संयुक्तः समन्वितः। आमाँष-ध्यादिलब्धिसमन्विते,। इडिपत्तारिय-पु.(ऋद्धिप्राप्ताN) आर्यभेदे,- "से किंतं इड्डिपत्तारिया षो०१५ विवा छविहा पण्णत्ता तंजहा अरिहंता चक्कवदी बलदेवा वासुदेवा चारणा इकिसकारसमुदय-पुं.(ऋद्धिसत्कारसमुदय) ऋद्धिस-त्कारसमुदाये, विजाहरा'' प्रज्ञा०१ पद। स्था। "इड्डीसक्कारसमुदएणं ममं सरीरगस्स णीहरणं करेह'' ऋद्ध्या ये इडिमं(त)-त्रि(ऋद्धिमत्) ऋद्धिरामर्षांषध्यादि सम्पत्तदेवं रूपा प्रचुरा सत्काराः पूजाविशेषास्तेषां यः समुदायः स तथा तेन अथवा प्रशस्ताऽतिशायिनी वा ऋद्धिर्विद्यते येषान्ते ऋद्धिमन्तः / ऋद्धिसत्कारसमुदायैरित्यर्थः। समुदयश्च जनानां सङ्घ इति। भ०१५ श०१ प्राप्तामोषध्यादिऋद्धिके, / स्था०५ ठा.। "इविमं णाम ईसरोत्ति" उ। शङ्ख्या, वस्त्रसुवर्णादिसम्पदा सत्कारः पूजाविशेषस्तस्य समुदायो निचू.१५ ऊ / महर्द्धिके, "एगेणं इड्डिमंतेण वाणि-एणं' ऋद्धिमत्त्वे यः स तथेति। विपा०३ अा महर्द्धिकतायामिति, / वृ०३ उ०। सम्पदुपेते, दश०७ अ० तद्भेदा यथा। इड्डिसिय-(इड्विसिय) इड्डिसियत्ति रूढिगम्या इतिभ०९ श०३३ उला। "पंचविहा इड्डिमंता मणुस्सा पण्णत्ता तंजहा अरहंता चक्कवट्टी बलदेवा इणं-त्रि (एतत्) विप्रकृष्टवर्तिनि, देनाoll वासुदेवाभावियप्पाणो अणगारा" |भावितः सदासनथावासित आत्मा इणमो-त्रि.(एतत्) अदूरवर्तिनि, देना। यैस्ते भावितात्मानोऽनगारा इति एतेषां च ऋद्धिमत्त्वमामर्षांषध्यादिभिः इण्डिं-अ०(इदानीम्) एतत्कालेऽर्थे, दे ना०ll अर्हदादीनां तु चतुर्णा यथा-संभवमाम(षध्यादिनाऽर्हत्वादिना चेति। इत्त-मत्-प्र. अस्त्यर्थे, आल्विल्लोल्लालवन्तमन्तेत्तेरमणामतोः 59 इति स्था०५ ठा०२ उ।।"इद्धिमंतंनरिंदस्स, इद्धिमंतंतु आलवे" ऋद्धिमन्तं मतोरित्तेत्यादेशः यथा--कव्वइत्तो माणइत्तो" प्रा०८ अ०२ पा०। सम्पदुपेतं नरं दृष्ट्वा किमित्याह / ऋद्धिमन्तमिति ऋद्धिमानयमित्येवमालपेत्। व्यवहारतो मृषावादादिदोषपरिहारार्थामिति सूत्रार्थः। इत्तर-त्रि (इत्वर) इण वरप१पथिके 2 नीचे ३क्रूरकर्मणि च 4 खण्डे-- पु. स्त्रियां क्वरबन्तत्वान डीप सा चाभिसारिकायां स्विथा-शा वाच० / दश०७ अका स्तोके (अल्पे) अनु। उत्त। निचू अल्पकाले, अल्पकालीने, ध०२ इड्डिमपुत्त-पुं.(ऋद्धिमत्पुत्र) राजादौ,-इड्डिमपुत्तो वा राजादीत्यर्थ इति अधिः। पंचा। परिमित काले, / प्रक०६ द्वा। / दशः। / नि.चू.१ उll अल्पावस्थायिनि, / "इयमित्तरा णिवित्ती" विषयोपभोगकालइडिरससायगारवपर-त्रि.(ऋद्धिरससातगौरवपर) ऋद्यादिषु पर्यन्तभाविनी इत्वराऽल्पावस्थायिनी निवृत्तिरिति / श्राol गौरवमादरस्तत्प्रधाना ऋद्धिरससातगौरवपरा / ऋद्धिरस- इत्वरमल्पकालं यावचतुर्मासादिकालावधित्वेनेत्यर्थ इति / पंचा। सातादरप्रधाने, ऋद्धिरससायगारवपरा बहवे करणालसा पूरुवें-ति। (इत्वरानशनस्य वक्तव्य ता 'असणण' शब्द / चित्राक्षादिगतप्रश्न.२ द्वारा स्थापनाया इत्वरत्वं 'छवणा' शब्दे ! इत्वर व्रतानि 'वय' शब्दे / इडिरससायगुरुय-त्रि (ऋद्धिरससातगुरुक) ऋद्धिराचार्यत्वादौ इत्वरचारित्राणि 'चरित' शब्दे! स्थविर-कल्पस्येत्वत्वं 'कल्प' शब्दे) नरेन्द्रादिपूजा रसा मधुरादयो मनोज्ञाः सातं सुखमेतानि | प्रतिक्रमण विशेषे च / तच्च स्वल्पकालिकं दैवसिकरात्रिकादि। स्था. "इति पचविता वासतिर एगणं हा