________________ इथिकाम 614 अभिधानराजेन्द्रः भाग 2 इत्थिगब्भ धरणितलमइवत्ताइ अहे जरगतलपइट्ठाणे भवइ / / 65|| स्त्रीकाम ग्रहणं तत्र चासक्ताः यावन्तं कालमासते तत्सूत्रेणैव दर्शयति। तेच विषयासक्ततथा एतत्कुर्वन्तीत्येतद्दर्शयितुमाह (एवमेव इत्यादि) यावद्वाणि चतुः पञ्चषड्दशकानि।अर्थच मध्यमकालो गृहीतः / एताएवमेव पूर्वोक्तस्वभाव एवं ते निष्कृपा निरनुक्रोशा बाहाभ्यन्तरपर्षदोरपि वत्कालोपादानं च साभिप्रायं प्रायस्तीर्थिका अतिक्रान्तवयसएव कर्णनासाविकर्तनादिना दण्डपात-नस्वभावाः / स्वीप्रधानाः कामाः प्रव्रजन्ति तेषां चैतावानेव कालः संभाव्यते यदि वा मध्यग्रहणात्तत स्त्रीकामाः यदि वा स्त्रीषु मदनकामविषयभूतासु कामेषु च शब्दादिषु ऊर्ध्वमधश्च गृह्यते इति दर्शयति। तस्माचोपात्तादल्पतरप्रभूततरो वापि इच्छाकामेषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः एते च शक्रपुरंदरादिवत् कालो भवति। तत्र च ते त्यक्त्वापि गृहवासं भुक्त्वा भोगभोगान् इति पर्यायाः कथञ्चिद्भेदं वाश्रित्य व्याख्येयाः। ते च भोगासक्ता व्य स्त्रीभोगे सति अवश्यं शब्दादयो भोगा भोगभोगास्तान् भुक्त्या ते च पगतपरलोकाध्यवसाया यावद्वर्षाणि चतुः पञ्चषट् सप्त वा दश वाल्पतरं किल वयं प्रव्रजिता इति नच भोगेभ्यो विनिवृत्ताः यतो मिथ्यादृष्टि तथा वा कालं भुक्त्वा भोगासक्ततया च परपीडोत्पादनतो वैरायतनानि ज्ञानान्धत्वात्सम्यग्विर-तिपरिणामरहितास्ते चैवंभूतपरिणामाः स्वायुषः वैरानुबन्धाननुप्रसूयोत्पाद्य विधाय तथा सञ्चयित्वा सश्चिन्त्योपचित्य कालमासे कालं कृत्वा निकृष्टतपसोपि सन्तोऽन्यतरेष्वासुरिकेषु बहूनि प्रभूततरकालस्थितिकानि क्रूराणि क्रूरविपाकानि नरकादिषु किल्विषिकेषु स्थानेषूत्पादयितारो भवन्ति। ते ह्यज्ञानतपसा मृता अपि यातनास्थानेषु क्रकचपाटन-शाल्मल्यवहारोहणतप्तत्रपुपानात्मकानि किल्विषिकेषु स्थानेषूत्पत्स्यन्ते तस्मादपि स्थानादायुषक्षकर्माण्यष्ट प्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च यादिप्रमुच्यमानाच्युताः किल्विषिकबहुलास्तत्कर्मशेषेणैल-वन्मूका संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठानां भ एलमूकास्तद्धावेनोत्पद्यन्ते। किल्विषिकस्थानाच्चयुतः सन्ननन्तरभवे वा वन्तीत्युत्तरक्रिययापादितबहुवचनरूपयेति संबन्धः / अस्मिन्नेवार्थे मानुषत्वमवाप्य यथैलमूकोऽव्यक्तवाक् समु-त्पद्यत इति / तथा सर्वलोकप्रतीतं दृष्टान्तमाह (से जहा णामएत्ति) तद्यथा नाभायोगोल (तम्यत्तायेत्ति) तमस्त्वेन जात्यन्धतया अत्यन्ताऽज्ञानावृततया वा तथा कोऽयस्पिण्डः शिलागोलको वृत्ताश्मशकलं वाउदके प्रक्षिप्तः जातिमूकत्त्वेनापगतवाच इह प्रत्यागच्छन्तीति। सूत्र०२ श्रु०२ अ। दश०।। समानसलिलतलमतिवातिलध्याऽधोधरणीतले प्रतिष्ठानोभवति।। इत्थि(त्थी)कामभोग-पु. (स्त्रीकामभोग) स्त्रीप्रधाना स्वि-योपलक्षिता अधुना दाष्टान्तिकमाह (एवमेवेत्यादि) यथासावयोगोलको वा काम्यन्त इति कामा भुज्यन्त इति भोगाः स्त्रीकामभोगाः / वृत्तत्वाच्छीघ्रमेवाधो यात्येवमेव तथा प्रकारः पुरुषजातः तमेव लेशतो स्त्र्यादिकामभोगेषु, स्त्रीकामभोगासक्तानां परिणाममाहदर्शयति / वजवरजं गुरुत्वात्कर्म तद्रहुलस्तत्करणप्रचुरस्तथा एवमेव ते इत्थिकामभोगेहिं मच्छिया गिद्धा गढिया बध्यमानकर्म गुरुरित्यर्थः। तथा धूयत इतिधूतं प्रारबद्धं कर्म तत्प्रचुरः / अज्झोववन्ना लुद्धा रागदोसवसट्टा ते णो अप्पाणं समुच्छेदेति, पुनः सामान्येनाह पङ्कयतीति पडू पापं तद्हुलस्तथा / तदेव कारणतो ते णो परं समुच्छेदें ति, णो अण्णाई पाणाई भूताई जीवाई दर्शयितुमाह / वैरबहुलो वैरानुबन्धप्रचुरस्तथा (पत्तियंति) मनसो सत्ताईसमुच्छेदें ति, पहीणा पुथ्वसंजोगं आयरियं मग्गं असंपत्ता दुष्प्रणिधानं तत्प्रधानस्तथा दम्भो मायया परवञ्चनं तदुत्कटस्तथा इति ते णो हचाए णो पाराए अंतरा कामभोगेसु विसन्ना ||19|| निकृतिर्मायावेष भाषापरावृत्तिछान्ना परद्रोहबुद्धिस्तन्मयस्तथा एवमेव पूर्वोक्तप्रकारेण स्त्रीप्रधानाः स्त्रियोपलक्षिता वा काम्यन्त इति सातिबहुल इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु सातिस्तद्बहुलस्तत्करणप्रचुरस्तथाऽयशोऽश्लाघा सहत्ततया निन्दा कामभोगेषु मुञ्छिता एकीभावतामापन्ना गृद्धाः काङ्क्षावन्तो ग्रथिता यानि यानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु अवबद्धा अध्युपपन्ना आधिक्येन भोगेषु लुब्धा रागद्वेषात रागद्वेषवशगा करचरणच्छेदनादिषु अयंशोभाग्भवतीति स एवंभूतः पुरुषः कालमासे कामभोगान्धा वा त एवं कामभोगेषु आश्रवबद्धा सन्तो नात्मानं स्वायुषः क्षये कालं कृत्वा पृथिव्या रत्नप्रभादिका-यास्तलमतिवर्त्य संसारात्कर्मपाशाद्वा समुच्छेदयन्ति मोचयन्ति नापि परं सदुपदेशदानतः योजनसहस्रपरिमाणमतिलध्यनरकतल-प्रतिष्ठानोऽसौ भवति।।६।। कर्मपाशावपाशितं समुच्छेदयन्ति कर्मबंधांस्त्रोटयन्ति नाप्यन्यान् एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहि या दशविधप्राणवर्तिनः प्राणान् प्राणिनस्तथा वाभूवन् भवन्ति भविष्यन्ति अज्झोववन्ना जाव वासाई चउपंचमाइं छहसमाई अप्पयरो वा च भूतानि तथा वा आयुष्कधारणाजीवास्तांस्तथा सत्वास्तथाविधभुजयरो वा मुंजित्तुं भोगभोगाइं कालमासे कालं किया वीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेतास्तान समुच्छेदय-न्ति / अन्नयरेसु आसुरिएसु किबिसिएसु ठाणेसु उववत्तारो भवंति असदभिप्रायप्रवृत्तत्वात् / ते चैवंविधास्तज्जीवत-च्छरीरवादिनो ततो विप्पमुचमाणे मुखो मुजो एलमूयत्ताए तमूयत्ताए जाइ लोकायतिका अजितेन्द्रियतया कामभोगावसक्ताः पूर्वसंयोगात्पुत्रदारामूयत्ताए पचायति ||2|| दिकात्पहीणाः प्रभ्रष्टा आराद्याताः सर्वहेयधर्मेभ्यः इत्यार्थो मार्गः एवमेव पूर्वोक्तेनैव कारणत्वेनातिमूढत्वादिना परमार्थ-मजानानास्ते सदनुष्ठानरूपस्तमसंप्राप्ता इत्येवं पूर्वोक्तयानीत्या ऐहिकामुष्मिकतीर्थकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः / यदि वा स्त्रीषु कामेषु च लोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्टन्ति। सूत्र०२ शब्दादिषु मूर्छितागृद्धा ग्रथिता अध्युपपन्नाः। अत्र चोत्यादरख्यापनार्थं श्रु०१ अ प्रभूतपर्यायग्रहणं एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनं प्रधानं इत्थि(त्थी)गण-पुं०(स्त्रीगण) स्त्रीसमूह, / "नो इत्थिगणाणं सेविता संसारकारणं तथाचोक्तं "मूलमेय महम्मस्स महादोससमुस्सय __ भवइ" नो स्त्रीगणानां पर्युपासको भवेदिति। स्था०९ ठा०। मित्यादि'' स्त्रीसङ्गासक्त-स्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः | इत्थि(त्थी)गठभ-पु.(स्त्रीगर्भ) स्त्रियाः सम्बन्धी गर्भः स