________________ इच्छालोमिय 608 अमिधानराजेन्द्रः भाग२ इट्टाल "इच्छालोभो उ उवहिमइरेगोत्ति" स्था०६ ठा० / "इच्छा लोभ न | धर्मद्वययोगात्-अत्यन्ता दरख्यापनाय चैवं निर्देशः / ज्ञा० 1 अ / सेवेजा" / इच्छारूपो लोभः इच्छालोभश्चक्रवर्तिद्रव्या भिलाषादिको "इच्छियमेयं देवाणु प्पिया पडिच्छियमेयं देवाणु प्पिया निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत सुरर्द्धिदर्शनमोहितो इच्छियपडिच्छियमेयं देवाणुप्पिया" इच्छियमेयंति ईप्सितं तत् ब्रह्मदत्तवन्निदानं न कुर्यादित्यर्थः / आचा.१ श्रु०८ अ०८ उ.। "इच्छालोभे पडिच्छियमेयंतिप्रतीष्ट युष्मन्मुखाद्यत्तदेव गृहीतमिच्छियपडिच्छियंति मोत्तिमगस्स पलिमंथूआहा-रोवहिदेहेसुइच्छालोभे उसजई" स्था. उभयधर्मोपेतम् / कल्प। ६ठा। इच्छियव-त्रि. (ईप्सितव्य) सर्वैरपि मुमुक्षुभिरीप्स्यते प्राप्तुमर्थ्यत इच्छालोभिय-त्रि. (इच्छालोभिक) इच्छालोभो यस्यास्ति स / इतीप्सितव्यः। व्यवहारे, "तत्तोय इच्छियव्वे, आयारे चेव ववहारे" इच्छालोमिकः / महेच्छे, अधिकोपधौ, स्था०६ठा. (अस्य / व्यवहारस्यैतान्येकार्थिकानि / व्य. १ऊ। मुक्तिमार्गपरिमन्थत्वं पलिमंथशब्दे) *एष्टव्य-त्रि. इषुवाञ्छायाम् तव्य। प्रार्थनीये, / आव०४ अ०। इच्छालोल-पु. (इच्छालोल) इच्छा अभिलाषः सा चासौ | इजंजलि-पु. (इज्याञ्जलि) यजनामिज्या इत्यर्थः तद्विषयो लोलश्वेच्छालोलो महालोभ इत्यर्थः यथा निद्रानिद्रामहानिद्रेति / जलस्याञ्जलिः इज्याञ्जलिः यागदेवतापूजावसरभावीति हृदय-म्। अधिकोपकरणादिमेलनलक्षणे महालोभे, "इच्छालोलेय उवहि अथवा यजनमिज्या पूजा गायत्र्यादिपाठपूर्वकं विप्राणां मतिरागात्" इच्छालोलस्तु स उच्यते यल्लोभाभिभूतत्वे- सन्ध्यार्चनमित्यर्थस्तत्राञ्जलिः इत्याञ्जलिः अथवा देशीय-भाषया नोपधिमतिरिक्तं गृह्णाति इति। "इच्छालोले मोक्खमग्गस्सपलिमन्थू" इज्येति माता तस्या नमस्कारविधौ तद्भक्तः क्रियमाणः इच्छालोलौ मोक्षमार्गस्य प्रतिमन्थुः सच"इच्छालोलेयउवहिमतिरेगा करकुञलमीलनलक्षणोञ्जलिरिज्याञ्जलिः / यागदेवतापूजालहुओ तिविहं च तहिं अतिरेगे जे भणिय दोसा" वृ०६ उ०। वसरभाविनि जलाञ्जलौ, विप्राणां गायत्र्यादिपाठपूर्वक - इच्छिय-त्रि० (इच्छित) इच्छा संजाताऽस्येति इच्छितः तार- सन्ध्यार्चनविषयके जलाञ्जलौ,-मातुर्नमस्कारार्थन्छद्भक्तैः क्रियमाणे कादित्वादितच् / स्पृहायुक्ते, वाच. करकुललमीलने च / अनु० (कुप्रावचनिकभावावश्यक मधिकृत्य ईप्सित-त्रि आप सन् क्तः / मनोवाच्छिते, तं / पं. चू / जं. ! पं० व्याख्यातम्) भा० / ज्योः / ज्ञा० / "इच्छियमेयं देवाणुप्पिया" इति-कल्प० / / हजंति-स्त्री. (इयन्ती) आगच्छन्त्याम्-"दिव्वंसो सिरिमिजंति, दंडेन क्रियापलेन प्राप्तुमिष्ट, कर्तुरीप्सिततमं कर्म। पाळा" निर्वत्यञ्च विकार्य पडिसेहए" दश०८ अ०२ ऊ / थ प्राप्यश्चेति त्रिधा मतम्। तचोप्सिततमं कर्म, चतुर्दान्यत्तु कल्पितम्" इज्जा-स्त्री. (इज्या) यजनमीज्या यज्-भावे क्यप् स्वीत्वादाप् / यागे, भर्तृ. इच्छाविषये,-वाच (देवपूजायाम्) अनु पूजायाम्, स्था० 10 ठा० / भ० / औप० / यजनभिज्या इच्छियकामकामि(न)-त्रि (ईप्सितकामकामिन्) ईप्सितान पूजा गायत्र्यादिपाठपूर्वके विप्राणां सन्ध्यार्चने, देशीभाषया मातरि च। मनोवाञ्छितान् कामान् शब्दादीन् कामयन्ते अर्थात् भुज्यन्ते इत्येवं अनु। यजेदानार्थत्वात् 2 दाने, संग्रामेच। कर्मणि क्यप४ प्रतिमायाम्, शीला ये ते तथा ईप्सितकामकामिनः / मनोवाञ्छितशब्दादि ५कुट्टिमन्याञ्च। जूके, अमर / वाचः। विषयभोक्तरि,। "इच्छित कामकामिणो इति" / जं.।२ वक्ष इजिस-त्रि. (इज्यैष) इज्यां पूजामिच्छत्येषयति वा यः स इज्य इच्छियत्थ-पु. (ईप्सितार्थ) मनोवाञ्छितेऽर्थे, पं. भा० / सुत्तत्थ / षः। पूजाभिलाषिणि, भ०९श०३३ जाइज्यां पूजां इछन्त्येषयन्तिवाये णिजराओ मोक्खो वा इच्छियत्थोत्तु-पं०भा० / एवं गुणजुत्तो विशेष्यः ते इज्यैषास्त एव / स्वार्थ इकप्रत्ययविधानादिज्यैषिकाः / ईप्सितानाननुप्राप्नोति लभत इत्यर्थः / पं. चू। पूजाभिलाषिकः, -- भ.। इच्छियपडिच्छ्यि-त्रि. (इच्छितप्रतीच्छित) इच्छासञ्जाताऽस्येति इज्झ-इन्ध-दीप्तौ-रुधा. आ. अक-सेट्-निष्ठायामनिट् वर्तमाने चातो इच्छितं प्रतीच्छा संजाताऽस्येति प्रतीच्छितम् इच्छितंचतत्प्रतीच्छितं निष्ठा / वाच. इन्धौ झा-इति-प्रा-सूत्रेण संयुक्तस्य झा इत्यादेशः / च इच्छितप्रतीच्छितम् / इच्छाप्रतीच्छोभयधर्मे, / "इच्छियपडि इज्झइ-इन्धे–प्रा. व्या०२ पा०८ अ.। च्छियाएण" इच्छाया अवग्रह इच्छितप्रतीच्छितेन इच्छितप्रतीच्छितम् इज्झमाण-त्रि. (इध्यमान) दीप्यमाने, पुव्वावरदाहिष्णुत्तराग एहिं वा आभवनव्यवहारस्थापना यथा यत्पथि तन्यते तदस्माकं यद्ग्रामे तत् एहिं मंदायं मंदा इमे इज्झमाणा, इति। राज० // युष्माकम् यदिवा यत्सचित्तं तदस्माकं यदचित्तं तद्युष्माकम्। अथवाया इट्टगा-स्त्री. (इष्टका) इष तकन् टाप / इष्टिका पितृदैवत्ये इति स्त्रीव्रतग्रहणार्थमुपतिष्ठति सा अस्माकं पुरुषो युष्मा कम् / यद्वा बालो नियमान्नेत्वम् / (ईट) मृदादिनिर्मिते मृतखण्डभेदे, - दारत्तिदुवारं युष्माकं वृद्धोऽस्माकम्। अथवा यः सार्थेन सह व्रजता लाभः सोऽस्माकं भण्णति तं पुवकयमिट्टगाहिं ठइय मुग्घाडेति / नि, चू.१ उ / अस्माकं सार्थे -युष्माकम् / यदि वा-यो यल्लभते तत्तस्यैव एवं पिं.। "पयावेह इट्टकाओ ममघरट्टयाए'' पाचयत चेष्टका गृहार्थ-मिति। भूतेनेच्छितप्रतीच्छितेन य आभ वनव्यवहारः स इच्छाया अव-ग्रहः। प्रश्न.२ द्वा०॥ व्य, द्वि०४ ऊ। इगापाग-पु. (इष्टकापाक) इष्टकापचने, पिंड / / ईप्सितप्रतीप्सित-त्रि० (ईप्साप्रतीप्सोभयधर्मोपेते, / ज्ञा० 1 अ० इट्टा-स्त्री. (इष्टा) ष्टस्यानुष्ट्रेष्टासंदष्टे 8 अ०२ पा० / इति प्रा० सूत्रेण इष्टा *इष्टप्रतीष्ट-त्रि इच्छाप्रतीच्छोभयधर्मोपेते, "इच्छियमेयं पडिच्छियमेयं | शब्दस्य निषेधान्न ठः / प्रा० / इष्टकायाम्, स्था०८ ठा० / / इच्छियपडिच्छियमेयं" इच्छियंति-इष्टां ईप्सितं वा पडिच्छियंति प्रतीष्ट | इट्टाल-न (इट्टाल) इष्टकायाम, "होज कट्ठसिलं वा विव इट्टालं प्रतीप्सितं वा अभ्युपगतमित्यर्थः इष्टप्रतीष्टमीप्सितप्रतीपप्सितं वा। वा वि एगया ठवियंसं कमट्ठाए, तं च होज चलाचलं 65"