________________ इच्छापरि. 607 अभिधानराजेन्द्रः भाग 2 इच्छालोभ चतुष्पदादि हस्त्यश्वमहिष्यादीनि अक्षरगमनिका प्राग्वदेव / तथा द्विपदचतुष्पदप्रमाणातिक्रमः / तत्र कुप्यमासनशयनभंडकरोट्टकलोहाद्युपस्करजातमुच्यते एतद्ग्रहणाच वस्त्र कंबलपरिग्रहः / अक्षरगमनिकापूर्ववत्। एतान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति। "एत्थदोसा जीवघायाइया भाणियव्वा' / आव०६ अ / श्राव। तत्थ खेत्तवत्थुपमाणादिसुजं पमाणं गहितं त णातिकमिज्जव्वं / अहवा जंपणं गीहतं तो अहीतं चारेणिओ अदुवेज्जापेडिमूल्ले वा देवा असमत्थो तं धणादिकाउ ताहे खेत्तं वत्थु वा देजा एवं पविरला विरलवित्थरो विभासियव्वो सो य सा वगो चिंतेजा जहा मए दव्वप्पमाणं जं गहितं तं अजावि न पूरेति / एसो य धारणितो तस्स ट्ठाणे इमं देति तिमिसापि किल दव्वलेक्खगो चेव इमं देति ते ममापि किल दव्वलेक्खगे चेव इमं। एवं खेत्तवत्थुप्पमाणातिक्कमणं कुणतो अतियरति / एवमादिविभासा सव्वत्थ एसो विभागे उवसंपुणो सयसह स्से वा कोडिए वा सव्वंगणिजमाणं / तस्स एसेव एक्को अतियारो विभागे पदे पदे अतियारो विभासियव्यो एयाणं थूलप्पमाणे गहिते संववहारेंतेपि वा सया ण कयविक्मयस्स दिवे२परिमाणं करेंति जंधरत्तिण न करेंति। तस्सय पव क्खातित्ति आरंभपरिगहदमणवाहणादि एएसु पदेसु विभाग सियव्वं / जधा-विहं एत्थ भावणा "जह 2 अप्पो लोभो, जध जध 4 अप्पो परिग्गहारंभो / तह 2 सुहं पवड्डति, धम्मस्स य होति संसिद्धी" धन्ना परिग्गहं उजि-ऊण मूलमिह सव्व पावाणं / धम्मचरणंपवन्नो, मणेण एवमविचिंतेजा'" आ० चू०६ अ० धनधान्यक्षेत्रवास्तु, रूप्यं स्वण्णं च पञ्चमे // गोमनुष्यादिकुप्यं चे, त्येषां संख्या व्यतिक्रमः ||47 / / धनं धान्य क्षेत्रं वास्तुरूप्यं सुवर्ण गोमहिष्यादिकुप्यं चेति पञ्चानां संख्या यावज्जीवं चतुर्मासादिकालावधियत्परिमाणं गृहीतं तस्य ये अतिक्रमा उल्लंघनानि ते पञ्चमे पञ्चमाणुव्रतेऽतिचारा ज्ञेयास्तत्र धनं गणिमधरिममेयपरिच्छेद्यभेदाचतुर्धा यदाह ''गणिमं पुगंफलाइ, धरिमं तु कुंकुमगुडाइ। मेजं चोपडलोणाइ, रयणवत्थाइपरिच्छेछ ।शा धान्य चतुर्विशतिधा व्रताधिकार एवोक्तं सप्तदशधापि यतः "सालि 1 जव२ वीहि 3 कुद्दव, 4 रालय५तिल मुग्ग 7 मास ८चवल९चणा 10 / तुवरि 11 मसूर 12 कुलत्था, 13 गोधूम 14 निप्पाव 15 अयसि 16 सिणा।१७/ धनं च धान्यं चेति समाहारः / अत्राग्रे च समाहारनिर्देशात्परिग्रहस्य पञ्चधात्वेनातिचारपञ्चकंसुयोज्यं भवति। क्षेत्रंच वास्तुचेति समाहारद्वन्द्वः तथा रूप्यं रजतंघटितमघटितंचानेकप्रकारमेवं सुवर्णमपि रूप्यं च स्वर्ण चेति समाहारः गावश्च मनुश्याश्चेति गोमनुष्यं तदादि यस्येति समासः गवादिमनुष्यादि चेत्यर्थः / तत्र गवादि गोमहिषमेषाविककरभसरभहस्त्यवादि मनुष्यादि पुत्रकलत्र-दासदासीकर्मकरशुकसारिकादि, तथा कुप्यं रूप्य स्वर्णव्यतिरिक्तं कांस्यलोहताम्रसीसकरपुमृद्भाण्डत्वाविसार विकारोदंकिकाण्ठमञ्चकमञ्चिकामसूरकरयशकटहलादिगृहोपस्काररूपमिति यच्चात्र क्षेत्रादिपरिग्रहस्य नवविधत्वेन नव संख्यातिचारप्राप्तौ पञ्चसंख्यात्वमुक्तं तत्सजातीयत्वेन शेष भेदानामत्रैवान्तर्भावात्। शिष्यहितत्वेन च प्रायः सर्वत्र मध्य मगतोर्विवक्षितत्वात् पञ्चक- संख्ययैवातिचारपरिगणनमनुचितमतो धनधान्यादिसंख्य यातिचाराणां गुणनमुपन्नमिति धर्मबिन्दुवृत्तौ / ननु प्रतिपन्नसंख्यातिक्रमाभङ्गाएव स्युः कथम तिचारा इत्यत आह॥ बन्धनाद्योजनात् दाना-दर्भतो भावतस्तथा।। कृतेच्छापरिमाणस्य, न्याय्याः पञ्चापि न झमी। बन्धनात्योजनात् दानात् गर्भतो भावत इत्यमी गृहीत-संख्यातिक्रमाः पञ्चामि पञ्चसंख्याका अपि कृतेच्छापरिमाणस्य प्रतिपन्नपञ्चमव्रतस्य श्रावकस्य न्याय्या न घटमाना व्रत-मालिन्यहेतुत्वात्। अयं भावः / न साक्षात्संख्यातिक्रमः किन्तु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रत-भङ्गमकुर्वत एवातिचाराभवन्ति बन्धनादयश्चयथासंख्येन धनधान्यादीनां परिग्रहविषयाणां संबन्ध्यन्ते तत्र धनधान्य-स्यबन्धनात् संख्यातिक्रमो यथा कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति तच्च व्रतभङ्गभया-चतुर्मासादिपरतो गृहगतधनादिविक्रये वा कृते गृहीष्यामीति भावनया बन्धनात् नियन्त्रणात् रजवादिसंयमनात्सत्यं-कारदानादिरूपाद्वा स्वीकृत्य तद्गृहे एव स्थापयतोऽतिचारः ॥शा तथा क्षेत्र वास्तुनो योजनात् क्षेत्रवास्त्वन्तरमीलनात् गृहीत-संख्यातिक्रमोऽति चारो भवति तथाहि किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधितकरतदभिलाषे सति व्रत भङ्ग भयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणा-थं वृत्तिभीत्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वा-त्कथंचिद्विरतिबाधनाचातिचारः॥शा तथा रूप्यस्वर्णस्य दानाद्वितरणाद्गृही तसंख्यायाः अतिक्रमः / यथा के नापि चतुर्मासाद्यवधिना रूप्या दिसंख्या विहिता तेन च तुष्टराजादेः सकाशादधिकं तल्लब्धं तचान्यस्मै व्रतभङ्ग भयात् ददाति पूर्णे ऽवधौ ग्रहीष्यामीति भावनये ति व्रतसापेक्षत्वात्कथंचिद्विरतिबाधायातिचार इति // 3 // गोमनुष्यादेर्गर्भतः संख्या-तिक्रो यथा किल केनापि संवत्सराद्ययधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च संवत्सराद्यवधिमध्य व प्रसवेऽधिक-द्विपदांदिभावाव्रतभङ्ग स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्यद्विपदादिभावेन बहिर्गततदभावेन च कथंचिद् व्रतभङ्गादतिचारः ||4|| कुप्यस्य भावतः संख्यातिक्रमो यथा कुप्यस्य या संख्या कृता तस्याः कथंचिद् द्विगुणत्वे भूते सति व्रतभ्रङ्ग भयात्तेषां द्वयेनैकेकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरणात् स्वाभाविकसंख्याबाधनाचातिचारः / अन्ये त्याहुः तदर्थित्वेन विवक्षितकालावधेः परतोहमेतत् करोटिका दिकुप्यं ग्रहीष्याम्यतो नान्यस्मै देयमिति पराप्रदेयतया व्यय स्थाप-यतोऽतिचारः। नामत उक्ताः पञ्चातिचाराः // 302 अधि। इच्छापरिमाणाकिइ-स्त्री. (इच्छापरिमाणकृति) इच्छाया अभिलाषस्य यत्परिमाणमियत्ता तस्य कृतिः करणं इच्छापरिमाणकृतिः। पञ्चमेऽणुव्रते, ध०२ अधिः / (तद्वक्तव्यता इच्छापरिमाण शब्दे) इच्छामि(मे)त्त-न० (इच्छामात्र) अभिप्रायमात्रे, सूत्र 1 श्रु०७ अ। इच्छामुच्छा स्त्री॰ (इच्छामूर्छा) इच्छाच परधनं प्रत्यभिलाषः मूर्छा तत्रैव गाढभिष्वङ्गरूपा तद्धेतुकत्वाददत्तग्रहणस्येति। इच्छामू त्रिंशत्स्वधर्मेषु सप्तविशेऽधर्मद्वारभेदे,प्रश्न०५ द्वा० / इच्छालोभ-पु. (इच्छालो भ) इच्छा अभिलाषः सा चासौ लोभश्च इच्छालोभः / शुक्लशुक्लोऽतिशुक्लो यथा। महालोभे,