SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ इच्छापरिमाण 606 अभिधानराजेन्द्रः भाग 2 इच्छापरि. रिमाणस्तत्र श्रमणोपासकः प्रत्याख्याति सचित्तादेः परिमाणात् परिग्रहाद्विरमतीति भावना / इच्छायाः परिमाणं तदुपसंपद्यते सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः / स च परिग्रहः द्विविधः प्रज्ञप्तस्तद्यथेति प्राग्वत् / सहचित्तेन सचित्तं द्विपदचतुष्पदादि तदेव परिग्रहस्सचित्तपरिग्रहः / अचित्तं वस्तु रतकुप्यादि तदेवा-चित्तपरिग्रहः / आव०६अ। ननु गृहे स्वल्पद्रव्येऽपि सति परिग्रहपरिमाणे तु द्रव्यसहस्रलक्षादिप्रतिपत्त्या इच्छावृद्धिसंभवात् को नाम गुण इति चेन्मैवम् इच्छावृद्धिस्तु संसारिणां सर्वदा विद्यमानैव यतोनमिराजर्षिवचनमिन्द्रं प्रति-"सुवण्ण रुप्पस्सय पव्वया भवे, सियाहु के लोससमा असंखया। नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतया" एवं चेच्छाया अनन्तत्वे तदियत्ताकरणं महते गुणाय यतः "जह 2 अप्पो ले हो, जह 2 अप्पो परिग्गहारंभो / तह 2 सुहं पवड्डइ, धम्मस्स य होइ संसिद्धी" तस्मादिच्छाप्रसरं निरुध्य सन्तोषे यतितव्यं सुखस्य संतोषमूल-त्वात्। यदाह-आरोगासारिमाणुत्तणं सच्चसारिओ धम्मो। विजा निच्चयसारा, सुहाइँ संतोससाराइं" तदेवमेतद्वतस्याऽत्रापि संतोषसौख्यलक्ष्मीस्थैर्यजनप्रसंसादिफलं परत्र तु नरामरसमृद्धिसिद्ध्यादि / अतिलोभाभिभूततया चैतद्दतस्यास्वीकृतौ विराधनायां दारिद्रयदास्यदौर्भाग्यदौर्गत्यादि / यतः "महारंभयाए महापरिग्गहाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा नरयाउअं अज्ञोइत्ति' / मूर्थावान् हि उत्तरोत्तराशाकदर्थितो दुःखमेवानुभ-वति। यदाह-"उक्खणइ खणइ निहणइ, रत्तिं न सुअइ दिआ विअससंको। लिंपइठएइसययं,लंछिअपडिलंछिअंकुणइ" 9| परिग्रहत्वमपि मूर्छयव मूर्जामन्तरेण धनधान्यादेरपरिग्रहत्वात्। यदाह 'अपरिग्रह एव भवेद्वस्त्राभरणाद्यलंकृतो पि पुमान् / ममकारविरहिते सति, ममकारे सङ्गवान्नग्नः" ||१||तथा "जपि वत्थं व पायं वा, कंबलं पायपुंछण।तंपि संजमलझट्ठा, धारिंती परिहरंती अश्न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छापरिग्गहो वुत्तो, इइवुत्तं महेसिणत्ति'' तेन मू नियमनार्थ सर्वमूत्यिागाशक्तस्यैतत् पञ्चममणुव्रतम् / / ध० 2 अधिः / तथाच पञ्चाशके - इच्छापरिमाणं खलु, असयारंभविणिवित्तिसंजणगं। खेत्ताइवत्थुविसयं, चित्तादविरोहओ चित्तं / / 17 / / इच्छा परिग्राह्यवस्तुविषया वाञ्छा तस्यास्तया परिग्राह्यवस्तुनः परिमाणमियत्ता इच्छापरिमाणं खलु वाक्यालंकारे पञ्चमाणुव्रतं भवतीति प्रक्रमः। तचेच्छापरिमाणं किंफलमित्याह। असदारम्भविनिवृत्तिसंजनकमसुन्दरारम्भप्रवृत्तिनिबन्धनम् / भवति हीच्छापरिमाणे कृते इच्छाविषयीकृतकतिपयपदार्थानां किं चिन्न शुभव्यापारैरपि प्राप्तेरसुन्दरतरव्यापारेभ्यो विनिवृत्तिर्यतः - प्रभूतार्थप्रार्थमेव भूतघाताद्यसुन्दरव्यापारेषु प्रायः प्राणिनः प्रवर्तन्ते इति / तच्च क्षेत्रादिवस्तुविषयं क्षेत्रादीनि भूविशेषप्रभृतीनि वस्त्वन्यर्थो विषयो गोचरोऽस्तेति विग्रहस्तदुक्तम् // "धणं धन्नं खेत्तं वत्थु रूप्पं सुवणं कुवयं दुपयं चउप्पयं चेत्यादि'' अत्रचादिशब्दः प्रकारवचने क्षेत्रादयः क्षेत्रप्रकारा धनादय इत्यर्थः / चित्तं मन आदिर्येषा चित्तदेशवंशादीनां ते तया तेषामविरोध आनुकूल्यमनुरूपं चित्ताद्यविरोधस्तस्याः चित्ताद्यविरोधतः (वित्तादविरोहओत्ति) पाठान्तर तत्र च वित्ताद्यविरोधतो वृत्ताद्यविरोधतो वेति व्याख्येयम्। किमित्याह / वित्तं बहुप्रकारमेतत्तथाहि कश्चिन्निः स्वोऽपि विपुलवित्तो भवति अन्यस्त्वन्यथा / तथा कस्यचिद्भरिवित्तमन्यस्य स्तोकम् / तथा क्वचिद्देशेऽत्यन्तं धान्यचतुष्पदादिसंग्रहो विधीयते अन्यत्र तु न तथा / कोऽपि राजवंश्योऽन्यो ब्राह्मणवणिगवंश्यादिस्तस्य च प्रायो राज्यादिसभवा संभवी स्त इत्येवं स्वचित्त वित्तादीनामविरोधेनानेकविधभि स्तद्विधीयमानमनेकधा भवतीति गाथार्थः / / पंचा 1 विवः / (इच्छापरिमाणव्रतस्योदाहरणम्, विस्तरतः स्वरूपपशानन्द कथायामाणंदशब्द)"तत्थय पंचमाणुव्वए अनियतस्स दोसाणि य तस्स गुणा तत्थोदाहरणं / "लुद्धनंदो कुसीमूलियं लुद्धनंदो विणट्ठो साक्गो पुइओ भंडागारवई थवि-ओ।। आव०६अ। परिग्गहे असंतुट्टरस दोसा संतुट्ठस्स गुणा तत्थ उदाहरणमालुद्धणंदो कुसीसा तो उड्डीहिं विकियाता णमंतणए गमणं / पुत्तेहिं णिच्छियातो अदुक्खिज्जती भग्गा लोएण दिट्ठा णो कहितं लुद्धणंदेणं पाया भग्गा सावगो पूजितो / एवं जधा णामोकारे। आ, चू.६अ। अहवा वाणिगिणी रयणाणि विकिणइ छुहाए मरंति सेतुण भणिया एति पडिकओ नत्थि अन्नस्स नियाणि ताए भणइजंजोगंतं देहिं सोतत्थ देइ सुभिक्खे तीए भत्तारो आगओ पुच्छइ रयमाणि केहि भणई वत्तियाणि मे कहिं दिन्नाणि सा भणइ गोहुम सेझ्याए एकेक दिन्नं अमुगस्स वाणियगस्स सो वाणियगो तेण भणिओ रयणाणि अप्पेहि पूरं वा मोल्लं देहि सो नेच्छइतओ रन्नो मूलं ठाओ एरिसे अग्घे वट्टमाणे एयस्स मणिरयणस्स एएण पत्तियं दिन्नं सो विण्णसिओ पढम पुण ताणि रयताणि रयणाणि सावगस्स विक्केण याणि ठाइयाणि तेण परिगह पयाणातिरित्ता इति का ऊंन गहियाणि सावगेण नेच्छइ सो पुइओ, आव०६अ। एवमादिद्रइणा पुणो इमा भावेज संतोसंगहियमादीणि आया मणमाणेण एवं गेण्हिस्साम्मो णं चित्तेजा। आव चू०६अ। इदं चातिचाररहितमनुपालनीयं तथाचाह। इच्छापरिमाणस्स समणोवासएणं इमे पंच अइआरा जाणिअव्वा न समायरिअव्वा तंजहा खित्तवत्थुप्पमा णाइक्कमे / 1 / हिरन्नसुवन्नप्पमाणाइकमे।। धणधन्नप्पमाणाइक्कमे / 3 / दुपयचउप्पयप्पमाणाइममे / / कुविअप्पमाणाइमक्के / / इच्छापरिमाणस्य श्रम णोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः। तद्यथा। क्षेत्रवास्तुप्रमाणातिक्रमः तत्र सस्योत्पत्तिभूमिः क्षेत्रं तच्च सेतुकेतुभेदाद्विविधं तत्र सेतु-क्षेत्रम-रघट्टादिसेक्यं केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं वास्त्वगारं तदपि त्रिविधं खातमुत्सृतं खातोत्सृतं तत्र खात भूमिगृहकादि उत्सृतं प्रासादादि खातोत्सृत भूमिगृहकस्योपरि प्रासादादि एतेषां क्षेत्रवास्तुप्रमाणातिक्रमः / प्रत्याख्यानकालं गृहीतप्रमाणो-ल्लङ्घनमित्यर्थ इति। तथा हिरण्यसुवर्ण प्रमाणातिक्रमस्तत्र हिरण्यं रजतमघटितं घटितं वानेकप्रकारं द्रव्यादि सुवर्णप्रतीतमेव तदपि घटिताघटितमे तद्ग्रहणाचेन्द्रनीलमरकताधुपलग्रहः अक्षरगम-निका पूर्ववत्। तथा धनधान्यप्रमाणातिक्रमः तत्र धनं गुडखण्ड-शर्करादिगोमहिष्य-जाविकारं प्रतुगादि, धान्य ब्रीहिकोद्रवमुद्ग-माषतिलगोधूमयवादि अक्षरगमनिका प्राग्वदेव / तथा द्विपद-चतुष्पदप्रमाणातिक्रमः। तत्र द्विपदानि दासीदासमयूरहंसादीनि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy