SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ इच्छाकाम 605 अभिधानराजेन्द्रः भाग२ इच्छापरि आगमतो भावत इच्छा द्विधा प्रशस्ताऽप्रशस्ता च / मकारो प्रधानस्येच्छायोगत्वे तदङ्गस्यापि तथात्वामिति दर्शयन्नाह। लाक्षणिकः / तत्राज्ञानादिविषया इच्छा अप्रशस्ता, प्रशस्ता साङ्गमप्येककं कर्म,प्रतिपन्ने प्रमादिनः॥ ज्ञानादिविषया / व्य, प्र.३ऊ। न त्वेच्छायोगत इति श्रवणादत्र मजति ||3|| इच्छाविनिवृत्तेः फलं यथा साङ्गमपि अङ्गसाकल्येनाविकलमपिएककं स्वल्पं किंचित्कर्म प्रतिपन्ने कंखिजइजो अत्थो, संपत्तीए न तं सुहं तस्स / / बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिनः प्रमादवतः इच्छाविणिवित्तीए, जं खलु बुद्धप्पवाओ अं / / 16 / / नत्वेच्छायोगत इति श्रवणादत्र इछायोगे निमज्जति निमग्रं कांक्ष्यतेऽभिलष्यते योऽर्थः आदिसंप्राप्त्या न तत्सुखं तस्या-र्थस्य भवति / अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिइच्छाविनिवृत्त्या यत्खलु सुबुद्धप्रावादोऽयमाप्तप्रवादोय मिति गाथार्थः। समुचयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वतौचित्यारम्भप्रदर्शनार्थं न मुत्तीए वभिचारो, तत्तो जंसा जिणेहि पन्नत्ता। त्विच्छायोगतोयोगमित्या-दिनाविवक्षत्। वाङ् नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि संभवात् / प्रतिपत्तस्वपर्यायान्तर्भूतत्वेन च इच्छा विणिवत्तीए, चेव फलं पगरिसंपत्तं // 67|| प्रकृतनमस्कार-स्यापीच्छायोगप्रभवत्वमदुष्टमीति विभावनीयम् / मुक्त्या व्यभिचारस्तत्काङ्क्षणे तत्प्राप्त्यैव सुखभावादेत-दाशड्क्याह। द्वा० १९द्वा०। तत्र यद्यस्मादसौ मुक्तिजिनैः प्रज्ञप्ता तीर्थकरैरुक्ता इच्छाविनिवृत्तेरेव इच्छाणुलोम-त्रि. (इच्छानुलोम) इच्छाऽनुकूले, प्रतिपादयितुर्या इच्छा फलं न पुनरीच्छापूर्वकमिति प्रकर्ष-प्राप्तसामायिकं संयतादेरारभ्यो तदनुलोमा तदनुकूला इच्छा इच्छानुलोमा / भाषाभेदे, त्कर्षेण निष्ठाप्राप्तमिति गाथार्थः। किंच स्त्री० / भ० 10 श०३ उ / इच्छानुलोमा नाम यता कश्चित् किंचित् जस्सिच्छाए जायइ, संपत्तीतं पडचिमं मणि। कार्यमारभ्यमाणः कंचन पृच्छति स प्राह-करोतु भवान् मुत्ती पुण तदभावे, जमणिच्छा केवली भणिया / / 98|| ममाप्येतदभिप्रेतमिति / प्रज्ञा० 11 पद // यस्यार्थस्येच्छया प्रवृत्तिनिमित्तभूतं यजायते संप्राप्तिस्त मर्थ / इच्छाणुलोमिय-त्रि. (ऐच्छानुलोमिक) इच्छा चेतःप्रवृत्तेरविलयादिकं प्रतीत्येदं भणितं काझ्यते इति / मुक्तिः पुन स्तदभावे | भिप्रायस्तस्यानुलोममनुकूलम् तत्र भवमैच्छानुलोमिकम् / इच्छाऽभावे जायते। कुत इत्याह-यद्यस्मादनिच्छाः केवलिनो भणिताः इच्छाभावानुकूल्यताभाजि,!आचा०१ श्रु०३ अ०४ऊ।। "अमनस्काः केवलिन" इति वचनादिति गाथार्थः / पं. व०१द्वा० / इच्छापणीय-त्रि. (इच्छाप्रणीत) इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा पक्षस्य पञ्चदशसु रात्रिषुस्वनाम-ख्यातायामेकादश्यां रात्रौ च। ज्यो०४ तथा विषयाभिमुखमभिकर्मबन्धसंसाराभिमुखं वा प्रकर्षण नीतः पा। जं० / / चं॥ इच्छाप्रणीतः। इच्छया विषयाभिमुखं कर्म-बन्धाभिमुखं संसाराभिमुखं ईप्सा-स्त्री. आप्तुमिच्छा आप-सन्-। आप्तुमिच्छायाम् इच्छायां च। वा नीते, "इच्छापणीता वंका णिकेया" ये चैवंभूतास्ते वङ्का निकेता वाचा वङ्कस्यासंयमस्याऽऽमर्यादया संयमावधिभूतया निकेतभूता आश्रया इच्छाकाम--पु. (इच्छाकाम) एषणमिच्छा सैव चित्ताभिलाष- | इति / आचा०१ श्रु०४ अ०२ उ०॥ रूपत्वात्काम इच्छाकामः। इच्छारूपे कामे, "इच्छा पसत्थमपसत्थिगा इच्छापरिमाण-न. (इच्छापरिमाण) इच्छाया धनादिय" / इच्छा प्रसस्ताऽप्रशस्ता च / अनुस्वारो ऽलाक्षणिकः विषयस्याभिलाषस्य परिमाणं नियमनमिच्छापरिमाणम् / देशतः सुखमुखोचारणार्थः। तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा / अप्रशस्ता परिग्रहविरतिरित्यर्थः / स्था०५ ठा० / इच्छा परिग्रह्यवस्तुविषया वाञ्छा युद्धेच्छा राज्येच्छा। व्यक्ता इच्छाकामा इति। दश.२ अ। तस्यास्तया परिग्राह्यवस्तूनाम्परिमाणमियत्ता इच्छापरिमाणम् / पंचा. इच्छागहण-न. (इच्छाग्रहण) अभिप्रायपरीक्षणे, वृ०१ उ.। 1 विव / धनधान्यादिनवविधपरिग्रह प्रमाणलक्षणलक्षणे पञ्चमे अणुव्रते, तल्लक्षणं यथाइच्छाछंद-पु. (इच्छाछन्द) यथाछन्दे, "एसो उ अहा छंदो इछाछंदुत्ति एगट्ठा"२८ इति। आव०३अ। परिग्रहस्य कृत्स्नस्याऽमितस्यं परिवर्जनात् // इच्छाजम-पु. (इच्छायम) यमभेदे, - "इच्छायमो यमेष्विच्छा, युता इच्छापरिमाणकृति जगदुः पञ्चमं व्रतम् // 29|| तद्वत्कथामुदा" - इच्छेति तद्वता यमवता कथातो या मुत् प्रीतिस्तया परिगृह्यत इति परिग्रहस्तस्य कीदृशस्य कृत्स्नस्य नवविधस्येत्यर्थः युता सहिता यमेष्विच्छा इच्छायम उच्यते इति। द्वा०२० द्वा०। चतुःषष्टिभेदोप्येष नवविधपरिग्रहे अन्तर्भवतीति न कोपि विरोधः। पुनः कीदृशस्य तस्य अमितस्य परिमामरहितस्य परिवर्जनात्यागात् इच्छाजोय-पु. (इच्छायोग) इच्छाप्रधानो योगो व्यापारः इच्छा-योगः। त्यागनिमित्तभूतेनेत्यर्थः इच्छाया अभिलाषस्य यत्परिमाणमियत्ता योगभेदे, तल्लक्षणं यथा तस्य कृतिःकरणं तां पञ्चमं व्रतं अधि-कारादणुव्रतं जगद्गुरुव चिकीर्षोः श्रुतशास्त्रस्य, ज्ञानिनोऽपि प्रमादिनः। ऊचुर्जिना इति संटङ्कः / इदमत्र तात्पर्यम् परिग्रहविरतिर्द्विधा सर्वतो कालादिविकलो योग इच्छायोग उदाहृतः।।२।। देशतश्च / तत्र सर्वथा सर्वभावेषु मूत्यिागः सर्वतः तदेव देशतस्तत्र चिकीर्षोः तथाविधक्षयोपशमाभावेऽपि निर्व्याजमेव कर्तु-मिच्छोः | श्रावकाणां सर्वतः तत्प्रतिप्लुतेरशक्तौ देशतस्तामिच्छापरिमाणश्रुतार्यस्य श्रुतागमस्य अर्थ्यतेऽनेन तत्त्वमिति कृत्वाऽर्थशब्दस्यागम- रूपां प्रतिपद्यते यतः "अपरिमिअपरिग्गरं समणोवासओं वचनत्वात् / ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापि प्रमादिनो पचक्खाइ / इच्छापरिमाणं उवसंपज्जइ से अपरिग्गहे दुविहे पण्णत्ते विकयादिप्रमादवतः कालादिन विकलोऽसम्पूर्णो योगश्चैत्यवन्दनादिव्या- तंजहा सचित्त परिग्गहे अचित्तपरिग्गहे अति। ध०२ अधि / परिग्रहणं पार इच्छायोग उदहृतः प्रतिपादितः। परिग्रहः अपरिमितश्चासौ परिग्रहश्चेति समासः अपरिमितप
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy