________________ इच्छमाण 604 अमिधानराजेन्द्रः भाग 2 इच्छा एघर पुच्छा इतो वीराणं अटुं वा तिभागं वा दाऊण वा विससयं ववहरइ तेण तदिवसं विकुणो लाहलद्धो इयरो चुक्को एवं तो अचिंतणेण सुत्तत्था नासंति ते हियते नटेहिं गच्छसारवणा भावेण गच्छस्स अपडियप्पणो बहुतरं में नासइ इति तथाचाह सुत्तत्थेसु अचिंतण, आदेसे वुड्ढसेहगेलन्ने / वाले खमगे चाइ, इड्डीमायी अणिड्डिया 1 एएहिं कारणेहिं-तुबभूतो न होइ आयरिओ। वेयावचे करणं, कायव्वं तस्स सेहेहिंजेण कुलं आयत्तं, तपुरिसं आयरेण रक्खेजा। नहि तुंबंमि विणढे, अरया साहरया होंति 3 आदेशे प्राघूर्णके वृद्धे शैक्षके ग्लाने तथा वाले लघुवयसि क्षपके च यद्याचार्यः स्वयं वैयावृत्त्यं करोति तर्हि सूत्रार्थयोरचिन्तनं भवति तथा वादिनि आगते ऋद्धिमतिच नगरश्रेष्ठ्यादौ आदिशब्दाद्राजादिपरिग्रहः। आचार्ये वैयावृत्त्याय पानकादिगते प्रवचनलाघवं भवति अनर्द्धिका एते अनीश्वरप्रव्रजिता एते इत्यर्थः। तत एतैः कारणैराचार्य शेषसाधूनामरकप्रायाणां तुम्बभूतो भवति ततो वैयावृत्त्यविषये यत् करणं करणीयं तत्तस्य शेषैः कर्त्तव्यं न पुनः स स्वविषये परविषये वा वैयावृत्त्ये प्रवर्तमान उपेक्षणीय एतदेवाह (जेणेत्यादि) येन पुरुषेण कुलमायत्तं तं पुरुषमादरेण रक्षेत् यतो नहु नैव तुम्बे विनष्ट अरकाः साधारकाः साधारा भवन्ति आह इच्छाकारणाहं तत्र प्रथमालिकादिकमानयामीत्याद्यभिधाय यदा लब्ध्याभावान्न संपादयति तदा निर्जरालाभविकलस्तरस्येच्छाकारस्ततः किं तेनेत्याशक्याह वेयावच्चे अब्भुट्टियस्ससद्धाएकाउकामस्स / लाभो चेव तवसिस्स होइ यद्दीणमणस्स वैयावृत्त्ये संयमव्यापारे अभ्युत्थितस्य, तथा श्रद्धया प्रसन्नेन मनसा इह लोकपरलोकाशंसाविप्रमुक्तेन कर्तुकामस्य (लाभो चेव तवस्सिस्सत्ति) प्रकारणान्निर्जराया लाभ एव तपस्विने भवति अलब्ध्यादौ अदीनं मनो यस्यासावदीनमनास्तस्यादीनमनसः / आ. म. द्वि। पंचा० / आ. चू। इच्छमाण-त्रि (इच्छत्) अभिलष्यति, पंचा५ विक० / / इच्छा-स्त्री. (इच्छा) एषमणिच्छा-इषु इच्छायाम्। इष-भावेश प्रत्ययः स्था० 10 ठा० / आ. म. प्र. / मायाकषायभेदे, सम०५२ स. अभिलाषे, प्रश्न 5 द्वा०। पंचा। आव। सूत्र० / दश। स्था०। / "इच्छामि ठामि (इउं) का उस्सगं" इषु इच्छा-यामित्यस्योत्तमपुरुषकवचनस्य "इषुगमयमां छ' इति छत्वे इच्छामीति भवति इच्छाम्यभिलषामि स्थातुमिति। आव०५अ 1 सम्भाव्यमानलाभस्यार्थस्याभिलाषातिरेके, आतु, / आगता-नागतान्यतरार्थप्रार्थनायाम, ध.३ अधिः / अभिप्राये, न० / ग विशे। चेतःप्रवृतौ, आचा.१ श्रु०४ अ०१ उ / अभ्युपगमे, ध०२ अधि प्रीती, द्वा०२० द्वा० प्रीतिसाधकभावाभिलाषे, अष्ट२७। स्पृहायाम, अष्ट० 11 / परिग्राह्यवस्तुविषयकवाञ्छाकरणे, संथा। पंचा० / अन्तःकरणप्रवृत्तौ, सूत्र०२ श्रु०२ अ / इन्द्रियमनोनुकूलायाम्प्रवृत्ती, आचा०१ श्रु०४ अ०२ उ / विवक्षितक्रियाप्रवृत्त्यभ्युपगमे, अनु० / / एतस्य निक्षेपो यथानामं ठवणा दविए, खित्ते काले तहेव भावे अ। एसो खलु इच्छाए, निक्खेवो छविहो होइशा नामस्थापने गतार्थे द्रव्येच्छा सचित्तादिद्रव्याभिलाषः / अनुप-युक्तस्य वेच्छामीत्येवं भणतः क्षेत्रेच्छामगधादिक्षेत्राभिलाषः। कालेच्छा रजन्यादिकालाभिलाषः "रयणिमहिसारियाउ, चोरा परदारिया य इच्छंति। तालायरा सुभिक्खं, बहुधन्ना केइ दुडिभक्खं" भावेच्छा प्रशस्तेतरभेदा प्रशस्तज्ञानाद्यभिलाषः। आव०३अ / आ. चू०॥ विस्तरेणेच्छानिक्षेपमाह॥ जाई इच्छह अत्थं, नामादि तस्स सा हवई इच्छा। नामंमि जंतु नाम, इच्छसि नाम व जं जस्सि ||2|| यो नाम समर्थ नामादिलक्षणमिच्छति तस्य सा भवति इच्छा यो नाभेच्छसि तस्या नामेच्छा / स्थापनामिच्छतः स्थापनेच्छा / एवं द्रव्येच्छादिकमपि भावनीयम्। इच्छायाश्च निक्षेपः षोढा। तद्यथा--नामेच्छा स्थापनेच्छा द्रव्ये च्छा क्षेत्रेच्छा कालेच्छा भावेच्छा / तत्र नामेच्छामभिधित्सुराहनाममित्यादिना तु नामविषया इच्छा इयं नाम देवदत्ता दिकस्य नाम इच्छा नामेच्छेति भावः / अथवा यस्येति नाम स नामनामवतोरभेदोपचारात् नाम चासौ इच्छाच नामेच्छा। स्थापनेच्छामाह। एमेव होइ ठवणा, निक्खिप्पइ इच्छ एव जंठवणं। सो मित्ताई जह सं-भवतु दव्वादिसु भणसु / / 3 / / एवमेवानेनैव नामगतेन प्रकारेण भवति स्थापनेच्छा अति-देशोक्तमेव यदिच्छेति निक्षिप्यते सा स्थापना चासाविच्छा च स्थापनेच्छेति व्युत्पत्तेः / अथवा यतः स्थापनामिच्छति सा स्थापनेच्छा स्थापनीया इच्छा स्थापनेच्छेति व्युत्पत्तेः / द्रव्येच्छा द्विधा आगमतो नोआगमतश्च। तत्र आगमत इच्छा पदार्थज्ञाता तत्र चानुपयुक्तो नोआगमतस्त्रिधाज्ञशरीर-भव्यशरीरे प्राग्वत् तद्व्यतिरिक्ता च यद्दव्यमिति सा च त्रिधा सचित्तद्रव्येच्छा अचित्तद्रव्येच्छा मिश्रद्रयेच्छा।तत्र सचित्तद्रव्येच्छा त्रिधाद्विपदचतुष्पदापदभेदात्। तत्र द्विपदा सचित्त द्रव्येच्छा यत् स्त्रियमिच्छति पुरुषमिच्छति इत्येवमादि / चतुष्पदसचित्तद्रव्येच्छा यदश्चमिच्छति गावमिच्छतीति। अपदसचित्तद्रव्येच्छा आम्रस्येच्छा मातुलिङ्गस्येच्छेत्यादि। अचित्तद्रव्येच्छा सुवर्णद्रव्येच्छा हिरण्येच्छादि। मिश्रद्रव्येच्छा सुवर्णाद्यलंकारविभूषितस्य द्विपदादेरिच्छा अथवा द्रव्यादिषु क्षेत्रकालेषु यथासंभवं स्वामित्वादि। स्वामित्वं त्वकरणा करणानि भणतः स्वामित्वादिभिः प्रकारैः द्रव्यक्षेत्रकालेच्छा वक्तव्येति भावः / तत्र स्वामित्त्वेन द्रव्येच्छा यथा आत्मनः पुत्रमिच्छति इत्यादि करणेन यथा मद्याद्यभ्यवहृतेन तैरिच्छा कामेच्छा वा जायते इत्यादि। अधिकरणे यथा सुप्रतारितायां शय्यायां स्थितस्य कामेच्छा समुत्पद्यते क्षेत्रकालावचेतनौ ततो न तयोः स्वयं स्वामित्वेनेच्छा भवति ततः करणाधिकरणाभ्यां तत्र योजना तत्र क्षेत्रेण लब्धेन क्रीडनेच्छा वपनेच्छा जायते। अधिकरणेन यथा गृहे स्थितस्य भोगेच्छा कामेच्छा वा, सगुरुकुलवासे सम्यगनुष्ठानेच्छा वा समुपजायते इत्यादि। काले करणे यथा यौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि / अधिकरणे यथा हेमन्ते रात्री शीतेन पीडितः सूरोद्गमकालमिच्छति / भावत इच्छा द्विधा-आगमतो नो आगमतश्च तत्रागमतः इच्छेति पदार्थज्ञाता तत्र चोपयुक्त "उपयोगो भावनिक्षेप' इति वचनात् नो आगमत आहभावे पसत्थमपस-त्थिया य अपसत्थियंत इच्छामो। इच्छामो य पसत्थं, नाणादीयं तिविहमित्थं / / 4 / /