________________ इच्छक्कार 603 अमिधानराजेन्द्रः भाग 2 इच्छक्कार संप्रति तत्थवि इच्छाकार इत्यत्र योऽपिशब्दस्तस्य विषयं प्रद-शति-- अहवा सर्ग करेतं, किं वा अन्नस्य वा वि दणं / तस्स वि करेइ इत्थं, मजं पि इमं करेहेत्ति || अथवा स्वकमात्मीयं पात्रलेपनादि किं कुर्वते अन्यस्य वा किंचित् कुर्वन्तं दृष्ट्वा तस्यापि आस्तां प्रायुक्तस्येत्यपि शब्दार्थः आपन्नप्रयोजनः सन् इच्छाकारं कुर्यात्-कथमित्याह-ममापीदं पात्रलेपनादि इच्छाकारेण कुरुतेति॥ इदानीमभ्यर्थितसाधुविषयं विधिं प्रदर्शयति॥ तत्थ वि सो इच्छं से, करेइ दीवेइ कारणं वा वि। इहरो अणुग्गहत्थं, कायव्वं साहुणा किचं // तत्रापि एवमभ्यर्थनेऽपि साधोरभ्यर्थितसाधुरिच्छाकारं करोति इच्छाम्यहं तव करोमि / अथ तेन गुर्वादिसत्कं कार्यान्तरं कर्तव्यं तर्हि दीपयतिकारणं वापि इतरथा गुर्वादिकार्यकर्तव्याभावे सत्यनुग्रहार्थमवश्यं साधोः कृत्यं कर्तव्यमिति / अपिशब्दात् क्षिप्तेच्छाकारविषयविशेषप्रदर्शनार्यवाहअहवा नाणाईणं, अट्ठाइ जइ करेज कियाणं / / वेयावचं किंची, तत्थवि तेसिं भवे इच्छाशा अथवा ज्ञानादीनामादिशब्दादर्शनचारित्रपरिग्रहः / अर्थाय यदि कुर्यात् कृत्यानामाचार्यादीनां वैयावृत्त्यं कश्चित्साधुपाठान्तरं च किंचीति किंचिद्धि श्रावणादि तत्रापि तेषां कृत्यानां-तं साधुं वैयावृत्त्ये नियोजयतां भाव इच्छति भवेदिच्छाकार इच्छाकारपुरसरं योजनीय इत्यर्थः किमित्यत आह यस्मात्आणा बलाभियोगो, निग्गंथाणं न कप्पए काउं। इच्छा पउंजियव्वा, सेहए रयणिए तह / / आज्ञापि ममाज्ञा भवतेदं कार्यमेवरूपा तथा विवक्षितं कार्यमाज्ञापितस्याप्यकुर्वतो बलात्कारेण नियोजनं बलाभियोग एतैवपि निर्गन्थानांन कल्पते कर्तुं किन्तु इच्छेति इच्छाकारः प्रयोक्तव्यः प्रयोजनेऽनुत्पन्ने सति शैक्षके तथा रवाधिके च आलापादिप्रष्टुकामेन आद्यन्तग्रहणान्मध्यस्यापि ग्रहणमिति व्याख्यायान्येषु च एषु तावत्स उक्तः / अपवादतस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ तेन चेहोत्सर्गतः संवास एव न कल्पते बहुजनादिकारणप्रतिबद्धतया त्वपरित्याज्यः अयं विधिः प्रथममिच्छाकारेण योज्यते कुर्वन्नाज्ञया पुन बलाभियोगेनेति आहच॥ जह जबवाहलाणं, आसाणं जणवएसु जायाणं / सयमेव खलिणगहम, अहवावी बलाभियोगेणं / / पुरिसज्जाए वि तहा, विणीय विणयंमि नत्थि अभियोगो। सेसंमि उ अभिओगो, जणवयजाए जहा आसो।। यथा जात्थवालिकानामश्वानां जनपदेषु मगधादिषु जातानां च शब्दलोपोत्र द्रष्टव्यः स्वयमेव खलीनग्रहणं भवति / अथवाऽपि बलाभियोगेन खलीनं कविकं किमुक्तं भवति / यथा जात्यवाह्रीकानामश्वानां स्वयमेव खलीनग्रहणं भवति जनपदजातानां च वलाभियोगेन एवं पुरुषज्ञातेपि ज्ञातशब्दाः प्रकारवचनः पुरुष प्रकारेऽपि कथंभूते इत्याह (विणीय विणय इति) विविधप्रकारं नीतः प्रापितो विनयो येन स विनीतविनयस्तस्मिन्नास्याभियोगः स्वयमेव विनये प्रवर्तनात्खलीनग्रहणे जात्यवाहीकस्येवातः (सेसंमि उ अभियोगोत्ति) शेषे विनयरहिते अभियोगो बलाभियोगः प्रवर्तते कथानकाजनपदजाते यथा चैष गाथा-द्वयसमुदायार्थः / अवयवार्थस्तुदवसेयस्तच्चेदं / "वाहलविसए एगो आसकिसोरो सो दमिजिउकामो वेयालियवेलाए' अहियासऊणि एमाए! अत्थेऊण वाहियालीए नीओ खलिणं से ढोइयं सयमेव तेणगहियं विणीय इत्ति राया सयमेवारूढो मोयहिय इच्छियं वूढो रना उयरिउण आहारलयणादिणा सम्म पडियारेउ पइदियंह च मुद्धत्तणं तो एवं वहति न तस्स बलाभिओगो पवत्तइ / अवरोपुण मगहादिजणवयजाओ आसो सो दमिजिउकामो वियालवेलाए हिअ वासित्तो मायरं पुच्छत्ति किमयति ताए भणियं पुत्त ! विणयगुणफलं ते एयं कल्लं पुण मा खलीणं पडिच्छिहसि मा वा वहिसि तेण तहेव कयं रन्ना चिरं कोरकरेण पिढितो बलाविकवियं दाऊण वाहिओ पुणा जवसंसे निरुद्धे तेण माऊए कहिए सा भणइ पुत्त ! दुव्वे दिट्ठियपलमिणं तं दिट्ठो भयमग्गो जो मग्गो ते रुच्चइ तं करेहिसि एस दिलुतो अयमुवणतो जो सयं न करेइ वेयावच्चादि तत्थ बलाभि-ओगो विपयट्टा विजइजणवयजाए जहा आसो इति" तस्माद्वलाभियोगमन्तरेणैव मोक्षार्थिना स्वमेव प्रत्युतेच्छाकार दत्वा अनभ्यर्थितेनैव वैयावृत्त्यादिकर्तव्यम् / तथापि अनभ्यर्थि तस्य स्वयमिच्छाकारकरणं न युक्तमित्याशक्याहअब्भत्थणाए माओ, वानरओ चेव होइ दिद्वंतो। गुरुकरणे सयमेव य, वाणियगा दोन्नि दिटुंता / / अभ्यर्थनायां मरुको द्रष्टान्तः पुनः शिष्यनोदनायां वानरकश्चैव भवति द्रष्टान्तः गुरुकरणे स्वयमेव तु द्वौ वणिजौद्रष्टान्तः एष गाथा समासार्थों व्यासार्थः कथानकेभ्योऽवसातव्यस्तानिचामूनि 'एगस्ससाहुस्सलद्धी अत्थि सो न करेइ वेयावचं बालबुड्डाणं आयरिएण चोइओ भणइ को मं अब्भत्थेइ आयरिएण भणितो तुम अब्भत्थणं मग्गंतो चुक्किहिसि जहा सो मरुगो नाणमयमत्तो कत्तियपुन्निमाए नरिंदजणवएसुदाणं देउमभुट्टिएसु न तत्थ वच्चई भजाए भणितो जाहे सो भणइ एणं ताव सुद्दाणं परिणहं करेमि विषयं घरं तेसिंगच्छामि जस्स आसत्तमस्स कुलस्स कजं सो मम अणेत्ता देउ एवं सोजाव जीवाए दरिदो जातो एवं तुमं पि अत्थणं मगमाणो चुक्तिहिसि निघए एतेसिं वालबुड्डाणं झाणे चेव अहं अप्पणो वेयायचं करेमि अन्ने अस्थिवरंतगा तुज्झ चिए सलिद्ध एवं चेव विराहिति ततो से एवं भणिओ एवं सुंदरं जाणंता अप्पणा कीस न करेह / आयरिया भणति सरिसो तुमं तस्स वानरस्स जहा एगो वानरो रुक्खे अत्थइ वासासु सीतवातेहिं झडिजतोताहे सुधराए सउणिगाए भणिओ वानर ! पुरसोसि तुमं निच्छये वहसि बाहुदंडाइजो पायवस्स सिहरेणं करेसि कुडिपडालिं वासो एवं विभणिओ तुन्नि को अत्थइ ताहे सो दोचंपि तचंपि भणइ ततो सो रुट्ठोतं रुक्खं दुरिहिउ माढत्तोसा नट्ठा तेण तीसे तंघरं सुवं विक्खिन्नं भणइ न विसिसमं महतरिआ न विसिसमं सोहि वावणिट्ठा वा सुधरे अत्थसु विघरा जा वड्डसि लोग तित्तिसु सुहं इदाणिं अत्थ एवं तुमं पि मर्म चेव उवरिएण जाओ किंच मम अन्नं पि निज-दारं अस्थि तेण मम बहुतरियाणि घरा तं लाहं चुकिहामि जहा सो वाणियगो दो वाणिं जाव ववहरंतिएगो पढमपाउसो मल्लंदायव्वं होहितित्ति सयमेव आसाढपुण्णिमा