________________ इट्टावाय 609 अमिधानराजेन्द्रः माग२ भवेत् काष्ठं शिला वापि इट्टालं वाप्येकदा एकस्मिन् काले प्रावृडादौ / अविरोधिफलनिष्पत्तौ, ल॥ स्थापित संक्रमार्थतच भवेचलाचलमप्रतिष्ठितं नतुस्थिरमेवेति सूत्रार्थः। | इट्ठरूव-त्रि (इष्टरूप) इष्टस्वरूपे, "सुबाहुकुमारे इ8 इहरूवे'। विपा०२ दश०५ अ॥ अ०१ श्रु॥ इट्टावाय-पु. (इष्टापाक) इष्टकायाः पचनस्थाने,-"इट्टा वाएइ वा / | इट्टवं-त्रि (इष्टवत्) यज-इषक्त-वतुस्त्रीयांडीपायजनकर्तरि, इच्छायुक्ते स्था०८ ठा०॥ च / इष्टकर्मकर्तरि, त्रि, स्त्रियां डीप / वाच॥ इट्ठ-त्रि. (इष्ट) इष्यतेस्म प्रयोजनवशात् अर्थ क्रियार्थिभिरितीष्टः। स्था० / इट्ट सह-प. (इष्ट शब्द) वीणादिसंबन्धिनि शब्दे, वीणादिसं२ ठा० / विपा। औप, भिकाजं / इष्कर्मणिक्तः।ष्टस्यानुष्ठेष्ट्रासंदष्ट 8 अ० बन्धाद्भवन्तीष्टाः शब्दादयः इति। प्रज्ञा०२३ पद। 2 पा० / इति-प्रा. सूत्रेण ठः प्रा. व्या० / अभिप्रेते, "आरंभ मिट्ठोजति इसिद्धि-स्त्री. (इष्टसिद्धि) अभिमतार्थनिप्पत्तौ, "सो उ मंगलसदं सुगंमि आसवाय" यथाऽऽ-रम्भस्तयाऽऽस्र वाय कर्मोपादानायेष्टोऽभिप्रेत जहा उइट्ठसिद्धित्ति" श्रुत्वा आकर्ण्य मङ्गलमित्येवंरूपो मङ्गलभूतो वा इति / वृ०३.०। अभिमते, / प्रश्न 3 द्वा० / विशे० | पंचा। षो। विजयसिद्ध्यादिशब्दो मङ्गलशब्दस्तं शकुने शकुनविषये यथा युयद्वदेव अभिलाषणीये, आव० 4 अ ! अभिलाषाविषयेभूते, ज्ञा० 8 अ / इष्टसिद्धिरभिमतार्थनिष्पत्तिर्भवति। पंचा०४ विव० / / अभीप्सिते, जी०३ प्रतिः / अविरोधिनि, - ल / इच्छाविषये, तं० / इहसुय-पु. (इसुत) वल्लभे पुत्रे, "इट्ठसुयं पेच्छिऊण कीलंतं'' पंचा०७ राज / मनस इच्छामापन्ने, जी.१ प्र. / इन्द्रियमनःप्रमोददायिनि,-द्वा० विव०॥ १८द्वा०। ईप्सिते, पंचा०१२ विक, योग्ये, विशेविल्लभे, प्रिये, औप० / अष्टा ज्ञा०नि०। पंचा। "इटेहिं कंतेहिय विप्पहूणा--" सूत्र.१ श्रु५अ० इहस्सर-पु. (इष्टस्वर) वल्लभस्वरे, प्रज्ञा०२३ पद।। १ऊ। विहिते, - उत्त. 16 अ। इष्टञ्च इच्छाविषयः तच द्विविधं गौण इहापुत्त-न. (इष्टापूर्त) इष्टं च पूर्तं चद्वयोः समाहारद्वन्द्वः। पृषोदरादित्वात् मुख्यं च / तत्र इतेरच्छानधीनेच्छाविषयो मुख्यं त द्वाधनं गौणम् / तत्र पूर्वपदस्य दीधः / इष्ट सब्दोक्ते ऋत्विग्भिरिति लक्षिते दाने, मुख्यमिष्टं सुख दुःखाभावश्च / तदिच्छाया इतरेच्छानधीनत्वात्। "वापीक् पतडागादि-देवतायतनानि च / अन्नप्रदानमारामतत्साधनं पाकभोजनादि गौणं सुखं दुःखाभावेच्छयैव तदिच्छायः पूर्तमित्यभिधीयते' इति / पूर्ते च / प्रति. वाच / इष्टापूर्तेर्दासमुन्मेषात्। अनिष्टमिष्टमिश्रञ्च त्रिविधं कर्म चोच्यते। इच्छया कल्पिते, क्षिणपुरुषत्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बद्ध्यते-इति - "इष्टकृतिरष्टगुणिता व्येकालिता विभाजितेष्टन" लीला-1 वाच / "इष्टापूर्त मन्यमाना वरिष्टं नान्यच्छ्रेयो येभिनन्दन्ति मूढाः। "नाकस्य यज् भावेक्तयज्ञादौ,-न आव.१ अ।आ० म.प्र.। कर्मणिक्त-पूजिते, पृष्ठे तेन सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्तीति वचनात्, स्या. -औप० / एरण्डवृक्षे.पु. संस्कारे,न / वाच, ऋत्विर्भिमन्त्रसंस्कारै-- 15 श्लो। "स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसां तत्रानुकम्पा न ब्राह्मणानां समक्षतः / अन्तर्वेधां हि यद्दत्तमिष्टं तदभिधीयते / / द्वा०१ मता यथेष्टापूर्तकर्मसु / " द्वा०१ द्वा० / इष्टापूर्त न मोक्षाङ्गं द्वा० / प्रति / 'एकाग्निकर्महवनं त्रेतायां यच दूयते। अन्तर्वेद्याञ्च यद्दत्तमिष्ट सकामस्योपवर्णितम्। प्रतिः। तदभिधीयते" जातुकर्णोक्ते धर्मकार्ये, न / "इष्टं दत्तमधीतं वा इट्ठावत्ति--स्त्री. (इष्टापत्ति)६तकर्मधा, वा। इष्टस्यापत्तौ, इष्टायामापत्तौ विमृश्यतेत्यनुकीर्तनात्'-देवलः। ज्ञानतोषिते, / वाच / च / वादिना दर्शितापत्तेः प्रतिवादिन इष्टत्वे हि सा भवति इष्टापत्तौ इद्वगंध-पु. (इष्टगंध) कर्मधारय / सुगन्धौ, इष्टो गन्धोऽस्य। सुगन्धिद्रव्ये, दोषान्तरमाह। वाच। त्रि. वालुकायाम्, न मेदिः / ज्ञा० / पंचा। ओ० / वाञ्छिते, / पंचा० 12 इडिक-पु. (इडिक्क) वनभवे छागे, हेम० / अपवृषे, चालनी-छादितशिर विवः / औ०। इडिक्केऽथाधिरूढवान् ।आ. क०। इद्रुतत्तदंसणवाइ(न)-पु. (इष्टतत्त्वदर्शनवादिन) बौद्ध भेदे, ल। इड्डि(द्धि)(रिद्धि)-स्त्री. (ऋद्धि) ऋध भावे-क्तिन् / इत्कृपादौ 8 अ 2 इट्ठतर-त्रि (इष्टतर) अभीप्सिततरे, / "तेणं किण्हमणी एतो इठ्ठयएए पा० / इति प्राकृतसूत्रेणेत्वम् -प्रा०॥ रिः केव लस्य 8 अ०१ पा० / इति चेव" / ते कृष्णमण्य इति जीमूतादेरिष्टतरका एवं कृष्णेन वर्णेन सूत्रेण रि इत्यादेशः प्रा० / श्रद्धार्द्धमुर्द्धिऽन्ते वा / 8 अ 2 पा० / इति अभीप्सिततरका एवेति। राजा जी / सूत्रेण वा ढः / तपोमाहात्म्यरूपायामामर्षोष-ध्यादिकायां लब्धौ, (सम्पदि) उत्त० 3 अ दश / स्था। नं। विशे / आचा / आ.चू / षो० इद्वपुर-न. (इष्ट पुर) इष्टं पुरं पत्तनमिष्ट पुरम् / / इष्ट पत्तने, - (ऋद्धिभेदाः लब्धिशब्दे व्याख्यास्यन्ते-अस्य विस्तरतः सर्वे भेदाः "अडविंसपचवायं, वोलेत्ता देस ओवदेसेण। पावंति जहिट्टपुरं भवाडविं पितहा जीवा' अटवी प्रतीता सप्रत्यपायां व्याघ्रा-दिप्रत्यपायबहुलाम् लद्धिशब्दे ऋद्धेर्बहुवक्तता समिद्धि शब्देऽपि) "नार्थनूणं परे लोए, इड्डिवा वि तवस्सिणो / अदुवा वंचिओ मित्ति, इइ भिक्खू न चिंतए" // (बोलता) उल्लङ्घ्य देशकोपदेशेन निपुण-मार्गज्ञोपदेशेन प्राप्नुवन्ति उत्त०३०। यथा इष्टपुरमिष्टपत्तनम्। आ. म. द्वि.। ऋद्धिर्वा तपो माहात्म्यरूपा अपिः पूरणे कस्य तपस्विनः सा च इट्ठफल-त्रि. (इष्टफल) इष्टं वाञ्छितं फलं साध्यं यस्य तदिष्ट आमर्पोषध्यादिः पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात्कुर्युः फलम् / वाञ्छितसाधके, अभिमतेऽर्थे, ईप्सितेऽर्थे च / पंचा त्रिभुवनविस्मयं जनान् दधुः कामांस्तृणाग्राद्वा "धर्मा द्रत्नोविव०। 4 अविरोधिनि फले, ल। मिश्रित-काञ्चनवर्षादिसर्गसामर्थ्यम् / अद्भुतभीमोरुशिलासइट्ठफलसाहग-त्रि. (इष्टफलसाधक) ईप्सितार्थनिष्पादके, पंचा० 4 विव०। हस्रसंपातशक्ति" श्चेत्यादिका च तस्या अप्युनुपलभ्यमानइट्ठफलसिद्धि-स्त्री० (इष्टफलसिद्धि) अभिमतार्थनिष्पत्तौ, पंचा०४ विव०। / त्वादिति भावः / उत्त 3 अ० / ईश्वरत्वे, "णेगविहाइड्डीओ