________________ आउट्टि 37 अभिधानराजेन्द्रः भाग 2 आउट्टि विधेया, जाता एकप त्रिंशत्, सा पूर्वराशौ प्रक्षिप्यते जातान्यष्टादश- द्वितिया- बहुलस्य- बहुलपक्षस्य सम्बन्धिनि त्रयोदशीरूपे दिवसे२, शतान्येकषष्ट्यधिकानि- १८६१,तेषां पञ्चदशभिर्भागो ह्रियते लब्धं तृतीया-शुद्धस्य- शुक्लपक्षस्य दशम्याम् 3, चतुर्थी-बहुलपक्षस्य चतुर्विशतिशतं शेषं तिष्ठति एक रूपम् आगतम् चतुर्विंशत्यधिकपर्व- सप्तम्याम्४, शुद्धस्यशुक्लपक्षस्य चतुर्थ्यां प्रवर्त्तते पंञ्चमी-आवृत्ति: 5, शतात्मकेपाश्चात्ये युगे अतिक्रान्ते, अभिनवे युगे प्रवर्त्तमाने प्रथमावृत्ति: एता सर्वा अप्यावृत्तयः श्रावणे मासे वेदितव्याः / ज्यो०१२ पाहु। प्रथमायां तिथौ प्रतिपदि भवतीति / तथा कस्यां तिथौ द्वितीया अधुना माघमासे भाविन्य आवृत्तयो यासु तिथिषु भवन्ति ता माघमासभाविनी आवृत्तिर्भवतीति यदि जिज्ञासा ततो द्विको घ्रियते स अभिदधातिरूपोन: कृत इतिजात: एककस्तेन त्र्यशीत्यधिकं शतं गुण्यते, 'एकेन च बहुलस्स सत्तमीए, पढमा सुद्धस्स तो चउत्थीए। गुणितं दतेव भवति' इति जातंत्र्यशीत्यधिकमेव शतम् 183, एकेन गुणितं बहुलस्स य पाडिवए, बहुलस्स य तेरसी दिवसे / / 236 / / किल त्र्यशीत्यधिकं शतमिति / एक: त्रिगुणीक्रियते, जातस्त्रिक: स सुद्धस्स य दशमीए पवत्तए पंचमी उ आउट्टी। रूपाधिक: क्रियते जाताश्चत्वारः 4, ते 4 पूर्वराशौ प्रक्षिप्यन्ते जातं एया आउट्टीओ, सव्वाओ माघमासम्मि॥२३७ / / सप्ताशीत्यधिकं शतम् 187, तस्य पञ्चदशभिर्भागो ह्रियते लब्धा द्वादश, शेषास्तिष्ठन्ति सप्त, आगतंयुगेद्वादशपर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे माघमासे प्रथमा आवृत्ति:- बहुलस्य- कृष्णपक्षस्य सप्तम्यां भवति 1, द्वितीया-शुद्धस्य-शुक्लपक्षस्य चतुर्थ्याम् 2, तृतीया- बहुलपक्षस्य सप्तम्यां तिथौ द्वितीया माधमासे- माघमासभावीनानां तु मध्ये प्रथमा प्रतिपदि 3, चतुर्थी:- बहुलपक्षस्य त्रयोदशीदिवसे भवति 4, पञ्चमी आवृत्तिरिति / तथा तृतीया आवृत्तिः कस्यां तिथौ भवतीति जिज्ञासायां शुक्लपक्षस्य दशम्यां प्रवर्तते 5, एता: सर्वा अप्यावृत्तयो माघमासे त्रिको ध्रियते, स रूपोन: क्रियते इति जातो द्विकस्तेन त्र्यशीत्यधिक भवन्ति / ज्यो०१२ पाहु। शतं 183 गुण्यते जातानि षट्षष्ट्यधिकानि त्रीणि शतानि (366) द्विकेन किल गुणितंत्र्यशीत्यधिकशतमिति। द्विकस्त्रिगुणीक्रियते जाता: षट्ते एतासु सूर्यावृत्तिषु चन्दनक्षत्रयोगपरिज्ञानार्थ करणमभिधिरूपाधिका: क्रियन्ते, जाता: सप्त, ते पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रीणि त्सुस्तद्विषयं ध्रुवराशिमाहशतानि त्रिसप्तत्यधिकानि-३७३ तेषां पञ्चदशभिर्भागो हियते पंचसया पडिपुण्णा, तिसुत्तरा नियमसो मुहुत्ताणं / लब्धाश्चतुर्विशतिः 24; शेषास्तिष्ठन्ति त्रयोदश-१३ अंशाः, आगतं युगे छत्तीस विसट्ठिभागा, छच्चेव य चुण्णिया भागा ||241 / / तृतीयावृत्तिः श्रावणमासभाविनी नां तु मध्ये द्वितीया चतुर्विंशतिपर्वात्मके ज्यो०१२ पाहु.! प्रथमे संवत्सरेऽतिक्रान्ते श्रावणमासे बहुलपक्षे (ज्यो०१२ पाहु.) त्रयोदश्यां पञ्चशतानि त्रिसप्ततानि-त्रिसप्तत्यधिकानि परिपूर्णानि मुहूर्तानां तिथौ भवतीति, एवमन्यास्वप्यावृत्तिषु करणवशाद्विवक्षितास्तिथयः भवन्ति षट्त्रिंशच्च द्वाषष्टिभागाः / षट् चैव चूर्णिका भागा: एकस्य आनेतव्याः, ताश्चमा: युगे चतुर्थी माघमासभावनीनां तु मध्ये द्वितीया द्वाषष्टिभागस्य सत्का: षट्सप्तषष्टिभागा: इत्यर्थः एतावान् विवक्षितकरणे शुक्लपक्षे चतुर्थ्यां पञ्चमी / श्रावण मासभाविनीनां तु मध्ये ध्रुवराशिः। कथमस्योत्पत्तिरिति चेत्? उच्यते-इह यदि दशभिः सूर्यायनैः तृतीया, श्रावणमासे शुक्लपक्षे दशम्या षष्ठी, माघमासभाविनीनां तुमध्ये सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकेन सूर्याऽयनेन किं लभामहे? तृतीया माघमासे बहुलपक्षे प्रतिपदि सप्तमी। श्रावणमासभाविनीनां तु राशित्रयस्थापना- (10) (17) (1) अत्रान्त्येन राशिना एककेन मध्ये चतुर्थी श्रावणमासे बहुलपक्षे सप्तम्यामष्टमी। माघमासभाविनीनां मध्यस्यराशेः सप्तषष्टिलक्षणस्य गुणने "एकेन च गुणितं तदेव लब्धं तु मध्ये चतुर्थी माघमासे बहुलपक्षे त्रयोदश्यां नवमी / श्रावणमास- भवतीति" जाता सप्तषष्टिः (67) तस्य दशभिर्भागहारे लब्धा: षट्६ भाविनीनां तु मध्ये पञ्चमी, श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी। पर्याया:, एकस्य च पर्यायस्य सप्तदश 17 भागा ये च सप्तमस्य पर्यायमाधमासभाविनीनां तु मध्ये पञ्चमी माघमासे शुक्लपक्षे दशम्याम् तथा स्यसप्तदशभागा 17 तद्गतमुहूर्तप्रमाणमधिकृतगाथायामुपन्य-स्तम् / अथ चैता एव पञ्चानां श्रावणमासभाविनीनां पञ्चमीनां तु माघमासभाविनीनां कथमेतदवसीयते एतावन्तस्तत्र मुहूर्ता भवन्ति ? इति चेदुच्यतेतु तिथयोऽन्यत्राप्युक्ताः / चं०प्र० 12 पाहु. 76 सूत्रटी०। त्रैराशिककर्मचिन्ताबलात्तथा हियदि दशभिभगि: सप्तविंशतिदिनानिएकस्य सम्प्रति या सूर्यस्यावृत्तिर्यस्मिन् दिने भवति तां तथा प्रतिपादयति च दिनस्य एकविंशति: सप्तषष्टिभागालभ्यन्तेतत: सप्तभिर्भाग: किलभामहे? रात्रित्रयस्थापना- (10-27, 21-67 7) अत्रान्त्येन राशिना सप्तक 7 पढमा बहुलपडिवए, बिझ्या बहुलस्स तेरसीदिवसे। लक्षणेन मध्यस्य राशे: सप्तविंशति 17 दिनानि गुण्यन्ते जातं नवाशीसुद्धस्स य दसमीए, बहुलस्स य सत्तमीए उ॥२३३ / / त्यधिकं शतं (189) तस्याद्येन राशिना दशक 10 लक्षणेन भागे हृते लब्धा सुद्धस्स चउत्थीए, पवत्तए पंचमी उ आउट्टी। अष्टादश (18) दिवसास्ते च मुहूर्तानयनाय त्रिंशता 30 गुण्यन्ते जातानि एया आउट्टीओ, सव्वाओ सावणे मासे / / 234 / / पञ्चशतानिचत्वारिंशदधिकानि-५४०. मुहूर्तानां, शेषा उपरि तिष्ठन्ति नव इह सूर्यस्य दशावृत्तयो भवन्ति, एतच्चानन्तरमेव भावितं,तत्र पञ्च 9. ते मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते जाते द्विशते सप्तत्यधिके- 270, आवृत्तयः श्रावणे मासे भवन्ति, तासांमध्ये प्रथमा बहुलपक्षे प्रतिपदि१, / त्रयोदशभि१३र्भागे हृतेलब्धा सप्तविंशतिर्मुहूर्ता: 27, तेपूर्वस्मिन् मुहूर्तराशी