________________ आउट्टि 36 अभिधानराजेन्द्रः भाग 2 आउट्टि आवृत्ति- स्त्री० (आ-वृत-क्तिन्)। समन्तात्प्रवर्तन, आचा०२ श्रु.१५०१ राशित्रयस्थापना- (183) (1) (1830) अत्रान्त्येन राशिना मध्यमस्य अ०३ उ। अभिलाषायाम्, आचा०२ श्रु२ चू, 60 अ। आराधनायाम, राशेर्गुणनम्, एकस्य च गुणेन तदेय भवतीति जातान्यष्टादशशतानि राज्ञो भक्तीभवनम् / व्य. २ऊ। नि० चू। आवर्जने, व्य. 10 उ० / त्रिंशदधिकानि (1830) तेषामायेन राशिना त्र्यशीत्यधिके न शतेन अभिमुखीभूय वर्तते, नं। निवर्त्तने, सूत्र०१ श्रु०१० अापुन:पुनरभ्यासे, भागहरणं, लब्धा दश 10 / आगतं युगमध्ये सूर्यस्य दश 10 अयनानि भूय एकजातीयक्रियाकरणे, "आवृत्ति: सर्वशास्त्राणां, बोधादपि भवन्तीति आवृत्तयोऽपि दश 10 // तथा यदित्रयोदशभिर्दिवसैश्चतुश्चागरीयसी" / प्रत्यावृत्तौ, पुनरागतो, वाचः / सूर्य्यस्य चन्द्रस्य च भूयो रिंशता च सप्तषष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिर्दिवसभूयो दक्षिणोत्तरगमने, सू, प्र० 12 पाहु / चं. प्र.।ज्यो। आवृत्तयो द्विधा। शतैस्त्रिंशदधिकै कति चन्द्रायनानि भवन्ति? राशित्रयस्थापना-१३, 44 तद्यथा- एका: सूर्यस्यावृत्तयः, अपराश्चन्द्रमसः / तत्र युगे सूर्य्यस्यावृत्तयो 67(1) / (1830) / तत्राद्ये राशौ सवर्णनाकरणार्थ त्रयोदशाऽपि दिनानि दश भवन्ति, चतुस्विंशच्दछतमावृत्तीनां चन्द्रमसः / सू०प्र० 12 पाहु.। सप्तषष्ट्या गुणयित्वा चोपरितना: चतुश्चत्वारिंशत् सप्तषष्टिभागा: चं, प्र। प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि (995) यनि तत्र (5 वर्षात्मकेयुगे) सूर्यस्य दशाऽऽवृत्तयः चाष्टादशशतानि त्रिंशदधिकानि- (1830) तान्यपि सवर्णनाकरणार्थ तत्थ खलु इमातो पंच वासिक्कीओ, पंच हेमन्तीओ सप्तषष्ट्या 67 गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहस्रे षट् शतानि आउट्टीओ पण्णत्ताओ। (सूत्र-७६) दशोत्तराणि (1202610) तत्रैवंरूपेणानेन राशिना मध्यमस्य राशेरेककरूपस्य गुणनम्, एकस्य च गुणने तदेव भवतीत्येतावानेव 'तत्थ खलु' इत्यादि- तत्र युगे खलु इमा- वक्ष्यमाणस्वरूपाः पञ्च राशिर्जात:, तस्य नवभि: शतैः पञ्चदशोत्तर:- 915 भागो हियते लब्धं वार्षिक्य:, पञ्च हेमन्त्यः- शीतकालभाविन्य: सर्वसंख्यया दश आवृत्तयः चतुस्त्रिशं शतम् १३४एतावन्ति चन्द्रायनानि युगगध्ये भवति, एत्येतावत्य: सूर्य्यस्य प्रज्ञप्ताः / सू०प्र० 12 पाहु०। चं.प्र.। 134 चन्द्रमस आवृत्तयः / ज्यो०१२ पाहु। चं प्र०। सू.प्रा एतस्योपपत्तिं वक्तुकाम आह संप्रति का सूर्यस्यावृत्तिः कस्यां तिथौ भवतीति चिन्तायां एत्तो आउट्टीओ, वोच्छं जह य क्कमेण सूरस्स। यत्पूर्वाचार्यरूपदर्शितं करणं तदुपदर्श्यते (सू०प्र० 12 पाहु०)चंदस्य य लहुकरणं, जह दिटुं सव्वदंसीहिं / / 231 / / आउट्टीहिं एगुणियाहिँ, गुणियं सयं तु तेसीयं / इत:- अयनविभागप्रतिपादनान्तरं सूर्यस्य चन्द्रस्य च आवृत्ती यो जेण गुणियं तं तिगुणं, रूवहियं पक्खिवे तत्थ / / 239 / / भूयो दक्षिणोत्तरगमनरूपा यथाक्रमेण- परिपाट्या वक्ष्यामि, तासां चाऽऽवृत्तीनां प्रतिनियतप्रथमदिवसपरिज्ञानाय यथा दृष्टं सर्वदर्शिभि: पन्नरसलाइयम्मि उ, जं लद्धं तं तेसु होइ पव्वेसु / सर्व स्तथा करणम्-लघूपायं वक्ष्ये। जे अंसा ते दिवसा, आउट्टी एत्थ बोधव्वा / / 240 / / प्रतिज्ञातमर्थ निर्वाहयितुकाम: प्रथमत आवृत्ती: प्रतिपादयति अनयोाख्या- आवृत्तिभिरेकोनिकाभिर्गुणितं शतं त्र्य शीत्यधिकम्, / किमुक्तं भवति-या आवृत्तिर्विशिष्टतिथियुक्ता ज्ञातुमिष्टा सूरस्सय अयणसमा, आउट्टीओ जुगम्मि दस होति। तत्संख्या एकोनिका क्रियते / ततस्तयात्र्य- शीत्यधिकं शतं गुण्यते, चंदस्य य आउट्टी, सयं च चोत्तीसयं चेव // 232 / / गुणयित्वा व येनाऽथेन गुणितं त्र्यशीत्यधिकं शतं तदङ्कस्थानं त्रिगुणं सूर्यस्य- आदित्यस्य युगे च चन्द्रचन्द्राभिवर्द्धित- चन्द्राभिवर्द्धित कृत्वा रूपाधिकं सत्तत्रपूर्वराशौ प्रक्षिप्यते, तत: पञ्चदशभिर्भागो ह्रियते, संवत्सरपञ्चकपरिमाणे आवृत्तयः यथोदितस्वरूपा अयनसमा भवन्ति। हृतेच भागे यल्लब्धं तत्तेषु तावत्संख्याकेषु पर्वस्वतिक्रान्तेषु सा विवक्षिता अयनप्रथमप्रवृत्तेरावृत्तिशब्दवाच्यत्वात्, ताश्च कति संख्या:? इत्याह आवृत्तिर्भवति, येत्वंशा: पश्चादुर (द्ध) रितास्ते दिवसा: ज्ञातव्याः। तत्र दश। तेषु दिवसेषु मध्ये चरमदिवसे आवृत्तिर्भवतीति भावः, इहावृत्तीनामेवं तथा चन्द्रस्यावृत्तीनां शतं चतुस्त्रिंशदधिकम, 134 अयनानां हि प्रथमा: क्रमोयुगे-प्रथमा आवृत्तिः श्रावणे मासे, द्वितीया माघे मासे, तृतीया भूय: प्रवृत्तय आवृत्तिशब्दवाच्याश्चन्द्रस्य वा अयनान्येतावत्यो भवन्ति, श्रावणे मासे, चतुर्थी माघमासे, पुनरपि पञ्चमी श्रावणे, षष्ठी माघमासे, तदावृत्तयोऽप्येतावत्य एव / अथैकस्मिन् युगे सूर्यस्य दशायनानि भूय: सप्तमी श्रावणे, अष्टमी माघमासे, नवमी श्रावणमासे, दशमी माघमासे भवन्तीति, कथमवसीयते सूर्यस्याऽऽवृत्तयो युगे दश भवन्ति, इति। तत्र प्रथमा किल आवृत्तिः कस्यां तिथौ भवतीति यदि जिज्ञासा तदा चन्द्रमसश्वाऽऽवृत्तीनां चतुरिंत्रशच्छतमिति 134, उच्यते-उक्तं नाम प्रथमावृत्तिस्थाने एकको ध्रियतेसा रूपोना क्रियते इतिन किमपि पश्चाद्रूपं आवृत्तयस्तयोर्दक्षिणोत्तरगमरूपाः तत: सूर्यस्य चन्द्रमसो वा प्राप्यते, तत: पाश्चात्ययुगभाविनी या दशमी आवृत्तिस्तत्संख्या दशकरूपा यावन्त्ययनानितावत्य आवृत्तयः, सूर्यस्य चायनानिदश, एतच्चावसीयते ध्रियते, तया त्र्यशीत्यधिकं शतं गुण्यते, जातान्यष्टादश शतानि त्रैराशिकबलात, तथाहि-यदि दिवसेनत्र्यशीत्यधिकेन शतेन एकमयनं त्रिंशदधिकानि 1830, दशकेन किल गुणितं त्र्यशीत्यधिकं शतमिति / भवति ततोऽष्टादशभिः शतैः त्रिंशदधिकै कति अयनानि लभ्यन्ते, / तत:ते दश 10 त्रिगुणीक्रियन्ते,जातात्रिंशत् 30 / सा रूपाधिका