________________ आउजिया 35 अभिधानराजेन्द्रः भाग 2 आउट्टि आउज्जिया-स्त्री. (आयोजिका) भावे वुञ् / व्यापारणे, आ०म०१ अ०। __ओघ / असंजएहिं सद्धं वसंताणं आउज्जो- वणवणियादिदोसा भवंति। आउज्जियाकरण- न. (आयोजिकाकरण) / आङ्- मर्यादया नि.यू.२ उ कचलिदृष्ट्या योजन-शुभानां योगानां- व्यापारणम्। भावे बुञ् / तस्य *आउट्ट- पुं (आउद्द) करणे, अयमेतादृश एव सैद्धान्तिको धातुः / कल्प० करणमिति / केवलिसमुद्घातात्पूर्व क्रियमाणे शुभव्यापा- रात्मके ३अधि० 1 क्षण। आउट्टन्ति णाम करेंति। निचू०३ उ० / क्रियाविशेषे, प्रज्ञा० 36 पद / आ. म०। पं.सं.। *आकुट्ट-पुं आकुट्टनमाकुट्टः आ-कुट्ट-घञ्। छेदने, हिंसायां च / सा आउज्जीकरण- न. (आवर्जीकरण) आवर्जनमावर्जः तस्य चात्र प्राण्यवयवानां छेदनभेदनादिरूपो व्यापारः। सूत्र०१ श्रु.१ अ०२ऊ। करणमिति विवक्षायां चिप्रत्यय: / केवलिसमुद्घातात्पूर्व क्रियमाणे *आतुष्ट-त्रि, सन्तुष्टे, नि चू१ऊ। आत्मानं प्रति मोक्षस्याभिमुखीकरणेनात्मनो मोक्षं प्रत्युपयोजनकरणे, *आवृत्त - त्रि, आ-समन्ताद् वृत्त इति। समन्ताव्यवस्थिते आचा. 1 आवय॑तऽभिमुखीक्रियते मोक्षोऽनेनेति आवर्जस्तस्य करणमिति श्रु०७ अ.४ऊ, परावृत्ते, प्रतिनिवृत्ते च। वाच / 'आउट्टे" 0(21 गाथा) विवक्षायां विप्रत्ययः / के वलि- समुद्धातात्पूर्व क्रियमाणे आवृत्ते-आवृत्तपरिणामे साधाविति। पंचा०१६ विव०।। समन्तात् हिसायां शुभमनोवाक्कायव्यापारविशेषकरणे, प्रज्ञा, 36 पद / आवय॑ते प्रवृत्ते, 'आउट्टामो' प्रवर्तामहे। हिंसायाम्। आचा.१ श्रु०९अ०१ उा पुन: इत्यावर्ज: घञ्, तस्य करणमिति च्चि: / केचलिसमुद्धातात्पूर्व क्रियमाणे मोक्षे प्रत्यभिमुखीकर्त-व्यस्य करणे, तचान्तौहूर्त्तिक उदयावलिकायां पुनरभ्यासे, आवर्त्यमाने च। वाच।। कर्मपुद्रल- प्रक्षेपव्यापाररूप उदीरणाविशेषः / आम 1 अ। औ०। आउदृत-त्रि. (आउदृत) / कुर्वन्ति, कल्प०३ अधि०१ क्षण। नि. चूछ। स्था,। कर्म। पं, सं। आउट्टण-न०(आउट्टन)करणे, कल्प०३ अधिः 1 क्षण। नि, चूछ। आवर्जीकरणञ्च *आकुट्टन- न० (हिंसायाम्), सूत्र 1 श्रु०१ अ २ऊ। आ०म०। कइसमइए णं भंते ! आउज्जीकरणे पण्णत्ते, गोयमा ! *आवर्तन्- न अभिलाषायाम् आचा०२ श्रु०७अ०१ऊ। आराधनायाम्, असंखिज्जसमइए, अंतोमुहुत्तिए आउज्जीकरणे पण्णत्ते / व्य, 'कहणाऽऽउट्टण आगमण- पुच्छणं दीवणा य कज्जस्य" (सूत्र-३४६) (५१४गाथा)। आवर्तनम्- आकम्पनं राज्ञो भक्तीभवनम् / व्य, २ऊ। सर्वोऽपि केवली केवलिसमुद्घातं गच्छन् प्रथमत आवर्जीकरणम् नि० चू। आवर्जने, व्य० 10 ऊ / अभिमुखीभूय वर्त्तने, नं० 32 सूत्र / उपगच्छति। तथाच-केवलिसमुद्घातप्रक्रियां विभणिषुः समुद्घातशब्द- निवर्तने, सूत्र 1 श्रु०१० अ। आवर्तते पूर्वभावतो निवृत्त्यान्यभावव्याख्यानपुरस्सरमाह भाष्यकार: (प्रज्ञा० 36 पद।) प्रतिपत्त्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्त्तः / पुं. तथावर्तने, तत्थाउयसेसा हिय-कम्मसमुग्घायणं समुग्घाओ। ईहातो निवृत्त्यापायभावप्रतिपत्त्यभिमुखीभूय वर्तनस्य हेतो, तं गंतुमणा पुव्वं, आउज्जीकरणमज्जेइ / / 3050 / / बोधपरिणामे च। नं.३२ सूत्र। आवज्जणमुवओगो, वावारो वा तदत्थमाईए। आउट्टणया- स्त्री. (आवर्तनता) आवर्ततेऽभिमुखीभूय वर्त्तते येन स तथा अंतोमुत्तमेत्तं, काउं कुए समुग्घायं / / 3051 / / तद्भावस्तत्ता। आभिनिबोधिकज्ञानावशेषस्यापायस्य नामधेयविशेषे, तत्रायु:शेषाणाम्-अधिकस्थितिकानां वेदनीयादिकर्मणां समुद्धातनं सा चेहातो निवृत्त्यापायभावप्रतिपत्त्यभिमुखी- भूय वर्त्तते, हेतुभूता समुद्धात:, तं च गन्तुमना:- प्रारिप्सुः पूर्वमावर्जी- करणमभ्यति बोधपरिणामता। नं.३२ सूत्र! विदधाति। कथंभूतं तदिति ? उच्यते-तदर्थम्- समुद्धातकरणार्थमादौ / आउट्टणा- स्त्री० (आवर्तना) आराधनायाम: नि.चू० 2 उ / आकम्पने, केचलिन उपयोगी मया अधुनेदंकर्तव्य- मित्येवंरूप उदयावलिकायां व्य.२ उा आवर्जने, "आउट्टऊण अत्तीकरेइ" आवय॑आवात्मीकर्मप्रक्षेपरूपो व्यापारो वा आवर्जनमुच्यते / तस्यैवं भूतस्य करोति। व्य. 10 उ.। करणमावीकरणं तदन्त-मुहूर्त्तमात्रं कालं कृत्वा तत: समुद्धातं कुरुत। आउट्टावण-न. (आवर्तन) अभिमुखीकरणे, आचा०२ श्रु.१ चू.२ अ०१ विशे। उ। आउज्जोवण- न० (अब्योजन)। अप्काययंत्रयोजने, ओघ। आउट्टि- स्त्री. (आउट्टि)। करणे,"आउट्टत्ति णाम करेंति'''आउट्टि' तेषां हि सशब्दं बृजतामेते दोषा: धातु: करणार्थे सैद्धांतिक: / कल्प, 3 अधि०१ क्षण। निचू।। आउज्जोवणवणिए, अगणि कुडुंबीकुकम्मकुमरीए। *आकुट्टि-स्त्री। (हिंसायाम्) आचा०१ श्रु०९अ० 1 उ। इदं करोमीत्येव तेणे मालागारे, उन्भामगपंथि एजंते / / 90 / / ब्रुध्वोपेत्य करणे, जीत।। सा ध०। प्रक। पं. व.। आव। 'आउट्टिया' ते हि यदि सशब्दं ब्रजन्ति ततश्च लोको विवुध्यते, विबुद्धश्च सन् नाम आभोगे जानान इत्यर्थः / बृ०३ उ०। (आकुट्यां धर्मरुचेरुदाहरणम्'आउज्जोवण त्ति-अप्काययन्त्राणि योज्यन्ते वहनाय सज्जीक्रियन्ते। | 'आता' शब्देऽस्मिन्नेव भागे वक्ष्यते)