SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ इंधनधूम 600 अभिधानराजेन्द्रः भाग 2 इक्खु षादौ, "जह चिरसंचियमिंधण मन लोयवण सहिओ दुहं डहइ'' इन्धनं काष्ठादीनि। आव० 5 अ / कोदवपलालमादी इंधणेण फलाइ पचंति / नि. चू.१५ उ / दाह्ये, काष्ठादौ च ! "ओसारिए धणभरो जह परिहाइ कमसो दुआसो वा" अपसारितेंधनभरोऽपनीतदाह्यसंघात इति। आव०५अ। इन्धयति इन्धन णिच-ल्यु. दीपनकर्तरि, त्रि. भावे ल्युट्। उज्वालने, नावाचा उद्दीपने, उत्त, 14 अध्य,। इंधणधूम-पु. (इन्धनधूम) दारुधूमे, नि. चू.१ उ. इंधणपलियाम-न० (इन्धनपाम) इन्धनपक्के आम्रफले, कोद्दव पलालमादी इंधणेण फलाइ पञ्चत्ति। जहा कोद्दव पलालेणं अंदगादि फलाणि चेटे ता पाविजं आदिग्रहणेण सालिपलालेण वितत्थजेण पक्का पला ते इंधण पलियामं भणति। नि० चू०१५ उ। इंधणसाला-स्त्री. (इन्धनशाला) यत्र तृणकरीषकचवरास्तिष्ठत्न्ये वम्भूते गृहे, वृ.२ ऊ / इंधणसाला जत्थ तणा करिसताराअत्यत्ति" / नि. चू 16 उ.। इंधिय-त्रि. (इन्धित) प्रज्वालिते, "सद्देहिं रूदेहि य गंधिते तु मो हग्गि सदिप्पत्ति हिणसत्ते" स्त्रियाः शब्दे यैश्च इन्धितः प्रज्वलितो मोहाग्निः कस्यापि हीनसत्त्वस्य भुक्तभोगिनो ऽभूत् भोगिनो वा संदीप्पत इति। कृ.४उ। इक-न. (इक) देशी-क्वापि प्रवेशने, तथा च विशेषावश्यके सामयिकनिरुक्तिमधिकृत्योक्तम् "इकमप्पए पवेसण मेयं सा सामाइयं नेयं'' इकशब्दो देशीवचनः क्वापि प्रवेशार्थे प्रवर्तते इति। विशे० / / इक्कड-न (इक्कड) ढंढणसदृशे तृणविशेषे,। प्रश्न।।३सं द्वा पर्व क (ग) जातीये वनस्पतिविशेषे, / प्रज्ञा० 1 पद सूत्र० / वणस्सइ भेआ इक्कडा लाडाणं पसिद्धा इति। नि. चू. 2 ऊ / आचा। वृ०। इकडमय-त्रि (इक्कडमय) इक्कडो वनस्पतिभेदः (नि.चू०२ उ.) तन्मये संस्तारकादौ, वृ. ३उ। इक्खण-न. (ईक्षण) ईक्ष भावे ल्युट् / पर्यालोचने, "तम्हादवि इक्खपंडिए" ईक्षस्व तद्विपाकं आलोचयेति सूत्र 1 श्रु० 2 अ० 2 उ / दर्शने, करणे, नेत्रे, वाच॥ इक्खाग (गु)-न. (इक्ष्वाकु) आर्यकुलभेदे, अनु० / प्रज्ञा / तच प्रथमप्रजापतेभियस्य भगवत ऋषभदेवस्य कुलमिति। स्था०६ठा० / कुलार्येषु ऋषभदेवस्वामिवंशोद्भवेषु, / औप. कल्प० / भ. / आचा० / केशल जनपदे च / यत्रायोध्या नगरीति, ज्ञा०८ अ / *ऐश्वाक-पु. इक्ष्वाकुवंशोद्भवे, आक० / ऋषभदेवस्वा मिनो वंशस्य तद्वंशजानां चैक्ष्वाकुनामकरणं यथा "देसूणगं च परिसं सक्कागमणं च वंसठवणा य" आ. म. प्र.। सक्को वंसट्टवणे इक्खू अगू तेण होंति इक्खागा'' ति०। कथानकशेष "जीयमेवंतीय पञ्चुप्पण्णमणागयाणं देवाणं पढमत्थियराणं वंसट्ठवणं करेत्तए ततो तियसगण संपरिवुडो सक्को आगतो पच्छा किहरिक्क हत्थतो पविसामित्ति महंतं इक्खु लटैि गहाय आगतो इतो य नाभिकुलगरो उसभसामिणा अंकगएण अत्थए सक्केण य उवागएण इक्खुलट्ठिहच्छ गएणं जएणं विजएणं भयवं बद्धाविओ। भयवया लट्ठीसु दिट्टी पाडिया ताहे सक्कण भणियं भयवं इक्खू अगू अकू भक्षणे भक्षयसि ताहे सामिणा पसत्थ लक्षणधरो अलं कियविभूसिओ दाहिणहत्थो पसारितो अतीव भगवयस्स तासु हरिसो जातो तएणं सक्कस्स देविंदस्स देवरण्णो अयमेयारूवे संकप्पेसमुप्पञ्जित्ता जम्हा भयवं तित्थयरो इक्खं अभिलसइ तम्हा इक्खागुवंसो भवउ / आ. म. प्र. / गाथाक्षरगमनिका अथ सञ्जातकिञ्चिदूनवर्षे भगवति प्रथमजिनवंशस्थापनं / शक्रः स्वजातमिति विचिन्त्य कथं रिक्तपाणिः स्वामिस मीपं यस्यामीति महतीमिक्षुयष्टिमादाय नाभिकुलकराङ्कस्थस्य प्रभोरग्रे तस्थौ दृष्ट्वा चेक्षुयष्टिं दृष्टवदनेन स्वामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्वा इक्ष्वभिलाषात्स्वामिनो वंश इक्ष्वाकुनामा भवतु / कल्प० / आ. चू / शक्रः सौधर्मेन्द्रो वंशस्थापने प्रस्तुते इक्षं गृहीत्वा आगतः अक अग कुटिलायां गतौ अनेकार्थत्वाद्धातूनां अक् धातो रौणदिके उण प्रत्ययः अकुशब्दोऽभिलाषार्थः ततः स्वामी इक्षोः आकुनाभिलाषेण कर प्रासारयत् शक्रः आर्पयत् तेन कार णेन भवति। इक्ष्वाकुवंशभवाः ऐक्ष्वाकाः आ. क० / 'आसी य इक्खु भोई इक्खागा तेण खत्तिया होति" क्षत्रिया येन कारणेन बाहुल्येनेचुभोजिन आसन् तेन कारणेन ते क्षत्रिया इक्ष्वाकवोलोको ख्याताः / आ. म०प्र० / आ. चू। इक्खाग (गु)कुल-न (इक्ष्वाकुकुल) इक्ष्वाकूणां कुलं इक्ष्वाकुकुलम्। ऋषभेदवस्वामिवंशे, / आ. म. प्र.। इक्खाग(गु) भूमि-स्त्री. (इक्ष्वाकु भूमि) अयोध्यायाम्, तीर्थ "इक्खागभूमिउज्झा, सावत्थि विणीय कोसलपुरं च" आव०२ अ इक्खाग (गु)राय-पु. (इक्ष्वाकुराज) इक्ष्वाकूणामिक्ष्वाकुवंशजानामथवा इक्ष्वाकुजनपदस्य राजा। इक्ष्वाकुंवशीयानां कोशलजनपदस्य वा नृपे, / ज्ञा०८ अ / उत्त / पडिबुद्धी इक्खागराया" स्था० 7 ठा०। इक्खाग(गु)वंश--पु. (इक्ष्वाकुवंश) ऋषभेदवस्य वंशे, "आसीइक्खाग वंस संभूओ नाभिनामकुलागरो" इति ति० / (वक्तव्यता इक्खाग (गु) शब्दे) इक्खु(उच्छु)-पु. (इक्षु) इष्यतेऽसौ माधुर्यात् "इक्सु प्रवासीक्षौ'' इति प्राकृत सूत्रेणादेरत उत्वम् प्रा. व्या०१ पाद८ अध्या. आर्षे इक्खु इतिच भवति प्रा. व्या०। मधुररसो पेते असिपत्रे स्वनामख्याते, वाच / पर्वकवनस्पतिकाय भेदे, उत्त, / प्रज्ञा, / चतुर्विशतिधान्यान्र्तगते धान्यभेदे, प्रक, 156 द्वा० / इक्षुवरट्टिका सम्भाव्यत इति। धर्म१ अधिक "उच्छु जवसालिकालिया इति" औप, इक्षुग्रहणाग्रहणे यथा- 'से भिक्खुवा भिक्खुणी वा अभिकंखेज्जा उच्छवणं उवागच्छित्तएजे तत्थ इसरे जाव उग्गहंसि अह भिक्खू इच्छेज्जा उच्छुभोत्तए वा पायए वा सेज़ उच्छू जाणेज्जा स खंडं जाव णो पडिगाहेज्जा अतिरिच्छच्छिण्णं तहेव तिरि-च्छच्छिण्णं तहेव से भिक्खूवा भिक्खुणीवा सेजं पुण अभिकंखेज्जा अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुसालगंवा उच्छुडालगं या भोत्तए वा पायए वा सेजं पुणजाणेज्जा अंतरुच्छुयं वा जाव डालगंवास अंडं जाव णो पडिगाहेजा से भिक्खू वा भिक्खुणी वा सेजं पुण जाणेज्जा अंतरुच्छ्रयं वा जाव डालगंवा अप्पंडंजाव पडिगाहेजा अतिरिच्छाच्छिण्णं तहेव पडिगाहेज्जा / इक्षुसूत्रत्रयमप्या-म्रवन्नेयमिति नवरं अंतरुच्छूयंति पर्वमध्यमिति आचा०२ श्रु.१०२ उ।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy