________________ इंदियपय 599 अभिधानराजेन्द्रः भाग 2 इंधण तद्भा-वनयनशक्तिरिन्द्रियपर्याप्तिरिति, पर्याप्तिभेदे, प्रज्ञा०१ पद / विषयग्रहणपाटवमिन्द्रियबलम् / इन्द्रियाणां स्वविषय गहणपाटवे, प्रव! कर्म / नं / पं. सं०॥ (इंदियबलपुट्टिबद्धाणं) इन्द्रियबलस्य पुष्टिरतिशायी पोषः इंदियपय-न० (इन्द्रियपद) इन्द्रियवक्तव्यता प्रतिबद्ध प्रज्ञा इन्द्रियबलपुष्टिस्तांवर्द्धयन्ति नन्द्यादित्वादन। इन्द्रियबलपुष्टिवर्द्धनाः। पनायाःपञ्चदशेपदे, भ.२श०४ऊ। अत्रच द्वावुद्देशकौ तत्र च प्रथमोद्देशके जी०३ प्रति (अस्य बहुभेदावीरियशब्दे द्रष्टव्याः) ये ऽर्थाधिकारास्तत्सङ्ग्रहकमिदं गाथाद्वयाम्। इंदियमोहिय-त्रि. (इन्द्रियमोहित) विषयासक्ते, अष्टः / / संठाणं वाहल्लं, पोहत्तं कइ पदेस ओगाढे। इंदियलद्धि-स्त्री. (इन्द्रियलब्धि) इन्दियाणां लब्धिः / तदावरण अप्पा बहुपुट्ठपीठट्ठ वि, विसय परिमाण अणगारे ||1|| कर्मक्षयोपशमरूपायां पञ्चेन्द्रियत्वप्राप्तौ, / प्रज्ञा. 15 पद / तद्भेदा यथा अहाय असियमणी, पुट्ठपणे तेल्लफाणियवसाय। "कति विहाणं भंते! इंदियलद्धिपण्णत्ता? गोयमा ! पंचविहा इंदियलद्धि कंबलथूणाथिग्गल, दीवोदहि लोगलोगे य / / 2 / / पण्णत्ता तंजहा-सोइंदियलद्धी जावफासिंदियलद्धी। एवं नेरइयाणं नवरं जस्स जइ इंदिया अस्थि तस्स तावइया भाणियव्वा" प्रज्ञा० 15 पद।। (संहाणं बाहल्लइत्यादि) प्रथममिन्द्रियाणां संस्थानं वक्त इंदियवसट्ट-त्रि (इन्द्रियवशात) इन्द्रियवशेन तत्पारतन्त्र्येण ऋतः। व्यम्। सस्थानं नाम आकारविशेषः ततो बाहुल्यं वक्तव्यं बाहुल्यं नाम पीडितः-इन्द्रियवशातः इन्द्रियवशंवाऋतोगतः इन्द्रियवशार्तः। इन्द्रियबहुलता पिण्डत्वमिति भावः / तदनन्तरं पुथुत्वं विस्तारः / तदनन्तरं (कतिपदेशत्ति) कतिप्रदेशमिन्द्रियमिति वक्तव्यम्। ततः (ओगाढमिति) पारतन्त्र्येण पीडिते, इन्द्रियपारतन्त्र्यं गते च। भ०१२ श०२ उ०। कति प्रदेशावगाढ मिन्द्रियमिति वाच्यम् / तदनन्तरमवगाहनादिविषयं इंदियविजय-पु. (इन्द्रियविजय)तपोविशेषे, पंचा०१८ वि०। (एतद्वक्तव्यता कर्कशादिगुणविषये चाल्पबहुत्वं ततः (पुट्टत्ति) स्पृष्टग्रहणमुपलक्षणं तेन इंदियजय शब्दे) स्पृष्टास्पृष्टविषयं सुत्रं वक्तव्यं तदनन्तरं (पविट्ठत्ति) प्रविष्टाप्रविष्टविषय- / इंदियविभत्ति-स्वी. (इन्द्रियविभक्ति) इन्द्रियविभागे, सा च पञ्चथाचिन्ताविषयं ततो विषय-परिमाणं ततोऽनगारविषयं तदनन्तरं वशाविषयं एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्। सूत्र०१ श्रु.५० ततः कम्बलविषयं ततः स्थूणाविषयं तदनन्तरं (थिग्गलत्ति) इंदियविसय-पु. (इन्द्रियविषय) इन्द्रियाणां चक्षुरादीनां विषया आगासथिग्गलविषयं ततो द्वीपोदधिविषयं ततो लोक विषयं | मनोज्ञरूपादय इन्द्रियविषयाः / चक्षुरादीनां विषयेषु रूपादिषु, उत्त०५ तदनन्तरमेवालोक-विषयमिति। प्रज्ञा०१५ पद 1 उ / अ। इन्द्रियविषयभेदा इन्द्रियविषयपुद्गलपरिणामभेदाश्च भगवत्यास्तृभवद्वितीये त्वर्थाधिकारसंग्राहकं गाथाद्वयम्। तीयशतकदशमोद्देशके जीवाभिगमस्यज्यौतिष्को-द्देशके च प्रतिपादिता इंदिय उवचयनिव्व-तण्णायसमया भवे असंखेजा। (विसय शब्दे द्रष्टव्या) लद्धी उवओगद्धा, अप्पा बहुए विसेसहिया ||1|| इंदियविसयवसगय--त्रि. (इन्द्रियविषयवशगत) इन्द्रियाणां चक्षुरादीनां विषया मनोज्ञरूपादयस्तद्वश गताः प्राप्ता इन्द्रियवशगताः / ओगाहणा अवाए, ईहा तह वंजणा वग्गहे य। रूपदिविषयवशगते, उत्त,५ अ॥ दविंदिय भाविंदिय, तीया बद्धापुरेक्खडाया यशा इंदियवीरिय-न. (इन्द्रियवीर्य्य) श्रोत्रेन्द्रियादीनां स्वस्वविषय(इंदिय उवचयइत्यादि) प्रथमतइन्द्रियाणामुपचयो वक्तव्यः उपचीयते ग्रहणसामर्थ्य, सूत्र 1 श्रु, 8 अ / (तद्भेदा निक्षेपावसरेवीरिय-शब्दे, उपचयन्नीयते इन्द्रियमनेनेत्युपचयः प्रायोग्यपुद्गल-संग्रहणसम्पत् बलशब्दे च)। इन्द्रियपर्याप्तिरित्यर्थः / तदनन्तरं निर्वर्तना वक्तव्या। निर्वर्तना नाम बाह्याभ्यन्तररूपाया निर्वृत्तिराकारमात्रस्य निष्पादनं तदनन्तरं सा इंदियसंवरण-न. (इन्द्रियसंवरण) पञ्चेन्द्रियाणि तेषां संवरणं इष्टानिष्टविषयेषु रागद्वेषाभ्यां प्रवर्तमानानां निग्रहणमिन्द्रिय-संवरणम्' निर्वर्तना कति समया भवतीति प्रश्श्रेऽसंख्येयाः समयास्तस्या भवेयु रिति निर्वचनं वाच्यं तत इन्द्रियाणां लब्धिस्तदावरणकर्म क्षयोपशमरूपा इन्द्रियाणां निग्रहणे, / पा. सू. 11 वक्तव्या। तत उपयोगाद्धा तदनन्तरमल्प बहुत्वे चिन्त्यमाने पूर्वस्याः 2 इंदियससण्णिगरिस-पु. (इन्द्रियसन्निकर्ष) इन्द्रियस्य स्वस्वविषयैः सह उत्तरोत्तरा उपयोगाद्धा विशेषाधिका वक्तव्या ततः (ओगाहणा इति) सन्निकर्षः सम्बन्धभेदः / प्रत्यक्षसाधने इन्द्रियस्य स्वस्व-विषयैः अवग्रहणं परिच्छेदो वक्तव्यः स च परिच्छेदोऽपायादि-भेदादनेकधेति संबन्धभेदरूपे-प्रत्यक्षजनकव्यापारे,। वाचा तदनन्तरमपायो वक्तव्यस्तत ईहा तदनन्तरं व्यञ्जनावग्रहश्च इंदियावरण-न. (इन्द्रियावरण) इन्द्रियविषयेष्ये व शब्दादिषु वि शब्दस्यानुक्तार्थसमुदायकत्वादविग्रहश्च वक्तव्यः / तदनन्तरं शेषोपयोगावरणे, व्य. द्वि०१० उ. I (एतद्देदादिवक्तव्यता दृष्टान्तद्रव्योन्द्रियभावेन्द्रियसूत्रं ततोऽतीतबद्धपुर स्कृतानि द्रव्येन्द्रियाणि परिणामक शब्दे) तदनन्तरं भावेन्द्रियाणि विचिन्तनी यानि / प्रज्ञा 15 पद०२ उ / इंदीवर-न. (इन्द्रीवर) हरितभेदेवनस्पतिविशेषे, / प्रज्ञा.१ पद नीलोत्पले इंदियपरिणाम-पु. (इन्द्रियपरिणाम) इन्दनादिन्द्रः आत्मज्ञान उत्पलमात्रे च। वाच, निलुप्पलं वियाणहकुवलय-मिंदीवरंच।।प्रा. ना०॥ लक्षणपरमैश्वर्ययोगात्तस्येदमिन्द्रियमिति / निपातनादिन्द्र | इंदु-पु. (इन्दु) उन्दति चन्द्रिकया भुवं क्लिन्नां करोति उन्द्-उआदेरिश्च / शब्दादियप्रत्ययः। इन्द्रियाण्येव परिणामः इन्द्रियपरिणामः / इन्द्रियरूपे चन्द्रे, प्राना०॥ जीवस्य परिणामभेदे, पज्ञा० 12 पद। इंदुत्तरवडिंसग-न० (इन्द्रोत्तरावतंसक) विमानविशेषे, सम 19 स! इंदियबल-न. (इन्द्रियबल) इन्द्रियाणां चक्षुरादीनां बलं स्वस्व | इंधण-न. (इन्धन) इध्यतेऽनेन इन्ध्करणेल्युट् / काष्ठतृणकरी