________________ इंदियट्ठाण 598 अभिधानराजेन्द्रः भाग 2 इंदियपज्जत्ति द्वितीयदिने एकाशनकं तृतीयदिने विकृतिकं चतुर्थदिने आचाम्लं / न्योपयोगावरणे, व्य. 100 उ०। (एतद्भेदादिदृष्टान्ताः परिणामय-शब्दे) पञ्चमदिने उपवासः इत्येवं पञ्चभिस्तपोदिनैरेकालताश्रोणिः परिपाटी | इंदियत्थ-पु. (इन्द्रियार्थ) इन्द्रियैरर्थ्यन्ते अधिगम्यन्त इतीन्द्रिया-र्थाः / चेत्येकार्थाः / एकैकं चेन्द्रियमाश्रित्यैवं स्व रूपा एकैका लता क्रियते ततः ठा०४ / अर्थ्यन्तेऽभिलष्यन्ते क्रियार्थिभिरित्यर्थाः इन्द्रियाणामर्था पञ्चभिलताभिः पञ्चविंशत्या दिवसैरिन्द्रियजयाख्यस्तपोविशेषो भवति इन्द्रियार्थाः।स्था०५ठा०। प्रकका नि.चू।"चत्वारि इंदियत्था पुट्ठावेदेति इन्द्रियाणां स्पर्श नादीनां पञ्चानामपि जयो दमनं तंजहा सोइंदियत्थे, घाणिंदियत्थे, जिभिदियत्थे, फासिंदियत्थे" टी. यस्मादसाविन्द्रियजयः / इन्द्रियजयहेतुत्वादिन्द्रियजयः / यद्यपि (पुट्ठत्ति) इन्द्रियसम्बद्धा वेद्यन्ते आत्मना ज्ञायन्ते नयनमनोवर्जानां सण्यिपि तपांसी न्द्रियजये प्रभूविष्णुनि तथापीन्द्रियजयमालम्ब्य श्रोत्रादीनां प्राप्तार्थ परिच्छेदस्वभावादिति / उक्तञ्च / "पुढेसुणेइसद्दक्रियमाणत्या दस्यैव तपसस्तद्धेतुत्वं पूर्वसूरिभिरभिहितमेवमुत्तस्त्रापि मित्यादि'' || स्था०४। "पंच इंदियत्था पण्णत्ता तंजहा सोइंदियत्थे वाच्यम्। प्रव० 270 द्वा०il जाव फा-सिंदियत्थे" श्रूयतेऽनेनेति श्रोत्रं तच तदिन्द्रियं श्रोत्रेन्द्रियं इंदियद्वाण-न. (इन्द्रियस्थान) स्पर्शनरसनघ्राणचक्षुःश्रोत्रा तस्यार्थो ग्राह्यः श्रोत्रेन्द्रियार्थः शब्दः एवं क्रमेण रूपरस गन्धे स्पर्शाख्यानीन्द्रियाणि तेषां स्यानान्यवकाशाः / श्रोत्रादीन्द्रिया श्वक्षुराद्यर्था इति। स्था००५ ठा० / अस्य षङ्विधत्वमपि "छइंदियत्था णामुपादानकारणेषु आकाशादिषु, / (पंचिंदियट्ठाणाणि) इन्द्रियाणां पण्णत्ता तंजहा सोइंदियत्थे जाव फासिंदियत्थे नो इंदियत्थे" स्था, चामूनि स्थानानि तद्यथा-श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात् / ६ठा। घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात्। चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात्। इन्द्रियार्थानामतीतप्रत्युत्पन्नानागतभेदा यथा-- रसनेन्द्रियस्यापः। स्पर्शनेन्द्रियस्य वायुरिति। सूत्र०१ श्रु०१ अ॥ दस इंदियत्थातीता पण्णत्तातंजहा देसेण विएगे सदाइंसुणिंसु इंदियणिग्गह-पु. (इन्द्रियनिग्रह) इन्द्रियाणां श्रोत्रादीनां निग्रहो नियन्त्रणं सव्वेण वि एगे सद्दाइं सुणिंसु / देसेण वि एगे रूवाई पासिंसु स्पर्शादिविषयेषु लाम्पठ्यपरिहारेण वर्त्तनम्। तदात्मके संयमभेदे, ध०३ सव्वेण वि एगे रूवाइं पासिंसु / एवं गंधाई रसाइं फासाइं जाव अधि०। इष्टतरेषु शब्दादिषु रागद्वेषाकरणे च / "इंदियाणं च निगहो" सव्वेण वि एगे फासाइं पडिसंवे-देसु। दस इंदियत्था पड़प्पन्ना इन्द्रियाणां च श्रोत्रादीनां निग्रह इष्टतरेषु शब्दादिषु रागद्वेषाकरण पण्णत्ता तंजहा देसेण विएगे सद्दाई सुर्णेति सव्वेण वि एगे सद्दाई मनगारगुणः / आव, 4 अ॥ सुणेति / एवं जाव फासाइं। दस इंदियत्था अणागया पण्णत्ता तंजहा देसेण वि एगे सद्दाइं सुणिस्सइ सव्वेण वि एगे सहाई इंदियाणिरोह-पु. (इन्द्रियनिरोध) इन्द्रियाणां स्पर्शनरसन सुणिस्सइ। एवं जाव सव्वेणवि एगे फा साई पडि-संवेदिस्सइ। घ्राणचक्षुःश्रोत्ररूपाणां निरोधः स्वस्वविषयेभ्यो निवर्त्तनम् / इष्टानिष्टविषयेषु रागद्वेषाभावे,ध०३अधिः // चक्षुरादिकरणपश्चकसंयमे, (दस इंदियेत्यादि) कंठ्या नवरं (देशेणवित्ति) विवक्षितशब्द समूहापेक्षया देशेन देशतः कांश्चिदित्यर्थः एकः कश्चित् श्रुतवानिनि सम्मा तदात्मके करणभेदे च। ध०३अधि० ओघ / (सव्वेणवित्ति) सर्वतया सर्वानित्यर्थः। इन्द्रियापेक्षया वा श्रोत्रे-न्द्रियेण इंदियणिवत्तणा-स्त्री (इन्द्रियनिर्वर्तना) इन्द्रियाणां निवर्त्तना बाह्याभ्य देशतः संभिन्नश्रोतो लब्धियुक्तावस्यायां सर्वेन्द्रियैः सर्व-तोऽथवैकवर्णेन न्तररूपा या निर्वृत्तिराकारमात्रस्य निष्पादनम् / इन्द्रियाकारमात्रस्य देशत उभाभ्यां सर्वत एवं सर्वत्र। स्था१ ठा। निष्पादने, तद्भेदादि यथा तुल्ले वि इंदियत्थे, एगो सज्जइ विरजई एगो। कतिविहे णं भंते ! इंदियनिव्वत्तणा पण्णता ? अब्भत्थं तु पमाणं, न इंदियत्था जिणावेंति / / गोयमा ! पंचविहा इंदियनिव्वत्तणा पण्णत्ता तंजहा सोइंदियनि तुल्येऽपि समानेऽपि इन्द्रियार्थे इन्द्रियविषये रूपादौ रागहेतावेको रज्यते व्वत्तणा जाव फासिंदिय निव्वत्तणा एवं नेरइयाणं जाव रागमुपगच्छति / द्वितीयो विरज्यते विषयपरिणामस्य दारुणसा वेमाणियाणं नवरं जस्स जइ इदिया अस्थि तस्स तइया चेव परिभावयम् विरक्तो भवति / तस्मात्प्रायश्चित्तापत्त्यनापत्तिविषये सोइंदियनिव्वत्तणा णं भंते ! कइ समझ्या पण्णत्ता ? गोयमा ! अध्यात्मनान्तरपरिणामस्य प्रमाणं न इन्द्रियार्था इति जिना भगवन्तः असंखे जा समया अंतो मुहुत्तिया पण्णत्ता / एवं जाव सर्वज्ञा ब्रुवते। व्य. प्र.२ उ०॥ फासिदियनिव्वत्तणा / एवं नेरइयाणं जाव वेमाणियाणं। (इन्द्रियार्थेषु रागकरणे प्रायश्चित्तं-विसय-शब्दे) (इन्द्रियार्थसंवेदननिर्वर्तना नाम बाह्याभ्यन्तररूपा या निर्वृत्तिराकारमात्रस्य निष्पादनं प्रकार-इंदिय-शब्दे) तदनन्तरं सा निर्वर्तना कति समया भवतीति प्रवेऽसंख्येयाः इंदियत्थ(वि) कोवण-न. (इन्द्रियार्थ (वि) कोपन) इन्द्रियार्थानां समयास्तस्या भवेयुरिति निर्वचनं वाच्यम्। प्रज्ञा. 15 पद। शब्दादिविषयाणां विकोपनं विकोप इन्द्रियार्थविकोपनम्। कामविकारे, इंदियणाण-न. (इन्द्रियज्ञान) इन्द्रियेण जनितं ज्ञानम् / प्रत्यक्ष ज्ञाने, स्था.९ ठा० / (एतस्य रोगोत्पत्ति कारणता रागुप्पत्ति-शब्दे)॥ वाचा इंदियपञ्जत्ति-स्त्री. (इन्द्रियपर्याप्ति) यथा धातुरूपतया परिणमितइंदियणाणावरण-न. (इन्द्रियज्ञानावरण) इन्द्रियशब्दा-दिसामान्योप माहारमिन्द्रियरूपतया परिणामयति सा इन्द्रियपर्याप्तिः / तथा योगावरणे, व्य. 10 उ०। (एतद्देदादिदृष्टान्ताः परिमामय-शब्दे) चायमर्थोऽन्यत्रापि भंग्यन्तरेणोक्तः पश्चानामिन्द्रियाणां इंदियणाणावरण-न. (इन्द्रियज्ञानावरण) इन्द्रियशब्दादिसामा- प्रायोग्यान्पुद्रलान् गृहीत्वाऽनाभोगनिर्वर्तितेन वीर्येण