SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ इक्खुकरण 601 अभिधानराजेन्द्रः भाग 2 इच्छक्कार जे भिक्खू वा जाव समाणे सेजं पुण जाणेजा उच्छु वा काणं | इक्खु(उच्छु)गंडिया-स्त्री. (इक्षुगण्डिका) सपर्वेक्षुशकले,। आचा. 1 अंगारियं संमिस्सं विगसितं वा वेत्तगंवा कंदलित्तइउसुयगंवा | श्रु.१ अ० 10 उ०। अण्णयरं वा तहप्पगारं आमं असत्थपरिणयं जाव / आचा०२ श्रु. इक्खु(उच्छु)घर-न. (इक्षुगृह) दशपुरनगरस्थे उद्याने, यत्रार्य्यरक्षि१०८ उ। तस्तोशलिपुत्रादाचाद्दिीक्षा जग्राहेति / विशे० / आ. म० / आ. चू। सचित्ताचित्तेक्षुभक्षणाभक्षणे प्रायश्चित्तम् यथा इक्खु (उच्छु)चोयग-न (इक्षुचोदक) पीलिते क्षु क्षोदिकाजे भिक्खू वा सचितं उच्र्छ भुंजइ भुंजतं वा साइज | जे याम्, / आचा०१ श्रु.१ अ.१० उ.। मिक्खू सचित्तं उच्छु विडंसइ विडंसंतं वा साइजइ 11 जे इक्खु (उच्छु)जत-न. (इक्षुयंत्र) इक्षोर्निष्पीडनं यन्त्रं शा. त० / भिक्खु सचित्तं उच्छु वा, उच्छुपेसियं वा, उच्छुभित्तिं वा, इक्षुनिष्पीडके यन्त्रे, वाच / उच्छुसालगं वा, उच्छुडालगंवा उच्छु चोयगंवा विडंसइ विडंसंतं इक्खु (उच्छु)डालग-न. (इक्षुडालक) इक्षुशाखैकदेशे, आचा०१ श्रु०१ वा साइजइ 6 जे भि. सचित्तं उच्छु वा उच्छु पे, वा. अ० 10 उ० / अवल्कले इक्षुच्छेदे च / डालगम वक्किलच्छेदो इति। नि. उच्छुमित्तिवा उच्छु चोयगवा विडंसइ.७ जे मिक्खू सचित्तं चू०१ उ०। पइट्ठियं उच्छु भुंजइ भुंजंतंवा साइज्जइ जे भिक्खू सचित्तं इक्खु(उच्छु)पेसिया-स्त्री० (इक्षुपेशिका) इक्षुगणिकायाम् नि, चू, 16 उ०। पइट्ठियं उच्छं विडंसइ विडंसंतं वा साइजह || जे भिक्खू इक्खु(उच्छु)मित्ति-स्त्री. इक्षुभित्ति इक्षुखण्डे, नि. चू०१६ / सचित्तं पइट्ठियं उच्र्छ वा उच्छुपेसियं वा उच्छुत्तिभिं वा उच्छुसालगं वा उच्छुडालगं वा उच्छुचोयगं वा भुंजइ भुजंतं इक्खु(उच्छु)मेरग-न. (इक्षुमेरक) अपनीतत्वचीक्षुगण्डि-कायाम्, वासाइजइ।१०। जे भिक्खू सचित्तं पइष्टियं उच्छु वा उच्छपेसियं आचा०१ श्रु.१ अ० 10 ऊ। वा उच्छुभित्तिं वा उच्छुसालगं वा उच्छुचोयगं वा विडंसइ इक्खु (उच्छु)लहि-स्त्री (इक्षुयष्टि) इक्षुदण्डे, आ. चू०२ अ / आ. म० विडंसंतं वा साइज्जइ / 11 प्रा प्रा. व्या। अण्णे दो सचित्तपइट्ठिते सुत्ता। इक्खु(उच्छु)वण-न (इक्षुवन) इक्षोः पर्व (ग) कवनस्पति विशेषस्य वने, आचा.१श्रु अ० 10 ऊ / मुंजंतिजे भिक्खू तो सिला पुण विडंसति णायव्वा जीवजुअं सचित्तं अचित्तं सवेयणपतिद्वं। इखु(उच्छु)वाड-पु. (इक्षुवाट) इक्षोः पर्वगवनस्पतिविशेषस्य वाटे," सुचिरं पियत्थमाणो नलथंभो उच्छुवाडमज्झंमि" आव०३ अ / एतेसिं चेव चउण्हं सुत्ताणं इमो अतिदेशो। इखु (उच्छु) वाडिया-स्त्री. (इक्षुवाटिका) पर्वगवनस्पतिका यभेदे, सचित्तं च फलेहिं, पण्णरसे जोग मो समक्खातो। प्रज्ञा.१पद। सो चेव णिक्खमेसो, सोलसमे होति उक्खंमि।।३१८ इक्खु (उच्छु)सालग-न (इक्षुसालग) इक्षोर्दीर्घशाखायाम, / आचा. कंठ्या अणादियाय दोसा चउलहुं पच्छित्तं इमे तत्थ विभा गसुत्ता जे 1 श्रु.१ अ० 10 उ, 1 बाह्यछल्यां च "सालगं पुण तस्स वाहिरा बल्ली" भिक्खू सचित्तं अंतरुच्छग वा भुंजति इत्यादिजे सचित्तं अंतरुच्छग वा नि चू. 16 उ०। विडंसइइत्यादि अण्णे सचित्त पइट्टिते दो सुत्तं / इचा-अ० (इत्त्वा) ज्ञात्वेत्यर्थे, आचा० 1 श्रु०१०३ उ / पय्वसहितं तु खंडं, तत्थ वि य अंतरुच्छुयं होइ। इच्चेवं-अ (इत्येवम्) पूर्वप्रक्रान्तपरामर्श, "इच्चेवं पडिलेहंति'' सू.१ श्रु डगमलवकिलछेदो, मा य पुण बल्लिपल्लिपरिहीणं / 319 / 3 अ.। "इचेवमाहु से वीरे" सूत्र०१ श्रु०४ अ। परं उभयो पव्वदेससहितं खंड पुव्वं उभयो पेरुरहियं अंत रुच्छियं चक्कडिच्छेदछिण्णं डगले भण्णत्ति सोयं अब्भतरो गिरा। *इच्छ–इष्-धा. वाञ्छायाम, तुदा. पर, सेट् वेट्क्तः ''गमि-ष्यमासा छः" इति प्राकृतसूत्रेण छकारः इच्छइ-इच्छति। प्रा. व्या०८ अध्या०४ चोयं तु होइ हीरो, सगले पुण तस्स बाहिरा छल्ली। पाद / "इच्छामि खमासमणो वंदि उं' इषु इच्छायामित्यस्योत्तमकोणं पुण सक्कं मा, इतरजुतं तप्पइहं तु / 320/ पुरुषैकवचनम्। आव.३ अ० / अनु+अन्वेषणे, प्रति प्रतिग्रहे, प्राप्तौ च। वंसहीरसंठितो चोपयं भण्णत्तिसालगंवा हरिच्छली भण्णतिपुण कामिय परिxअन्वेषणे च। अभि+सम्यगिच्छायाम्। वाचः / / अंगारइयं वा वुभयं सियालादीहिं वा खइयं उवरि सुक्कं इयरंति सचित्तत्तं इच्छं झाण-न. (इच्छाध्यान) इच्छा संभाव्यमानलाभस्याअहो सचित्तत्तमि सचित्तविभागे पतिठ्ठयं भण्णति। नि, चू०१६ उ.। र्यस्याभिलाषातिरेकस्तस्या ध्यानमिच्छाध्यानम् / द्विमाषर्थिनः (गोचरचर्यायां सचित्तेक्षुग्रहणाग्रहणे-गोयरचरिय-शब्दे) कोटिसुवर्णलाभेऽपि प्रवर्द्धमानलोभस्य कपिलस्येव सम्भाइक्खु (उच्छु)करण-न (इक्षुकरण) क्षेत्रकरणभेदे, तच लागलादिना | | व्यभानलाभार्याभिलाषातिरेकध्याने, / आतुर / / संस्कारयति / सूत्र 1 श्रु१ अ / इक्षवः क्रियन्ते यत्र तदिक्षुकरणम्। | इच्छंत-त्रि. (इच्छत) वाञ्छति, "इच्छंतो हियमप्पणो" उत्त. 1 अ०। इक्षुवाटे, वृ०१ उम इच्छक्का (च्छाका)र-पु. (इच्छाकार) एषणमिच्छा स्वाभिप्राय स्तया इक्खु(उच्छु)खंड-न. (इक्षुखण्ड) पर्वसहितेक्षुच्छेदे, नि. चू०१६ ऊा / करणं सत्कार्य निर्वर्त्तनमिच्छाकारः / गच्छा०२ अधिः / विवइक्षुखण्ड चापरिणतं तद्धि पर्वतोयद्वर्तते तदनाचरित-मिति। दश०३ अ॥ क्षितक्रियाप्रवृत्यभ्युपगमः / अनु० / इच्छया बलाभियोगमन्तरेण
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy