________________ इंदिय 595 अभिधानराजेन्द्रः भाग 2 इंदिय तेणं कालेणं तेणं समएणं वाणारसी नाम नयरी होत्था वण्णओ तीसेणं वाणारसीए नयरीए उत्तरपुरच्छिमे दिसीभाए गंगाए महानईए मयगंतीरबहे णामं दहे होत्था अणुपुव्वसुजायवप्पगंभीरसीयजले अच्छविमलस-लिलपलिछिन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलापउमकुसु मनलिनसुमगसो गंधियपुड रियमहापुडरीयसयपत्तसहस्सपत्तकेसरपुप्फोवचिए पासादिए / 4 / तत्थ णं बहूणं मच्छाण य कच्छत्ताण य गाहाण य मगराण य सुसुमाराण य सयाणि य साहस्सियाणि य जूहा य निब्भयाइं णिरुट्विगाई सुहं सुहेणं अमिरममाणाई विहरंति तस्स णं मयंगतीरद्दहस्स अदूरसामते एत्थणमहं एगेमालुया कच्छए होत्था वण्णओ तत्थणं दुवे पावसियालगा परिवसंति पावा चंडालरुद्दा तलिच्छा साहस्सिया लोहितपाणिआमिसत्थी आमिसाहाए आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्तिवेयालचारिणो दिया पच्छिणया वि चिट्ठति तएण ताओ मयंगतीरहहातो अन्नया कयाई सूरियं सि चिरत्थमयंसि लिलयासज्झाए य विरलमाणुसं सिणिसंतं पडिनिसंतंसि दुवे कुम्मगा आहारत्थी आहारंति गवेसमाणा सणियं 2 उत्तरंति तस्स मयंगतीरदहस्स परिपरे तेणं सव्वतो सम्मंता परिघोलेमाणे 2 वित्तिं कप्पेमाणे विहरंति तयाणंतरं च णं ते पावसिया लगा आहारत्थी आहारं जाव गवेसमाणा मालूया कच्छ यातो पडिणिक्खमंति जेणेव मयंगतीरदहे तेणेव उवागच्छंति तस्सेव मयंगतीरदहस्स परिपरे तेणं सव्वओ समंता परिघोलेमाणा वित्तिं कप्पेमाणे विहरंति तएणं ते पावसियाला ते कुम्मए पासंति जेणेव कुम्मए तेणेव पहारेत्थगमणा ते तएणं ते कुम्मगा ते पावसियाले एजमाणे 2 पासंतिरत्ता भीया तत्था तसिया उव्विग्गा संजायभया हत्थे य पाए य गीवाओ सएहिं काएहिं संहरत्ति 2 ताणिचला णिप्फंदा तुसणिया संचिट्ठति तएणं ते पाव सियाला जेणेव ते कुम्मगा तेणेव उवागच्छंति 2 त्ता ते कुम्मगा सव्वतो सम्मंता उच्चतेत्ति आसारेत्ति चालेत्ति घट्टेत्ति फंदेत्ति खो ति नेहेहिं आलुपंति दंतेहि य आखोडेंति नो चेव णं संचाएत्ति तेसिं कुम्मगाणं सरीरस्स अवा वाहं वा उप्पात्तित्तए छविच्छेयं वा करित्तएतएणं ते पावसियालगा ते कुम्मए दोचं पि तच्चं पि सव्वतो समंता उव्वत्तेत्ति जाव नो चेव णं संचाएत्ति करित्तए ताहे संता तंता परितंता णिव्विणा समाणासणियं पच्चोरुहत्ति एगंतमवकमंति | णिचला णिप्फंदा तुसिणिया संचिट्ठति तए णं एगे कुम्मए ते / पावसियालए चिरगते दूरं गए जाणेत्ता सणियं 2 एगं पायं निक्खुभंति तत्थ णं ते पाव सियाला तेणं कुम्मएणं सणियं 2 एगं पायं तिणियं पासतिश्त्ता सिग्घं चवलं तुरियं चंड जइणवेगसियं जेणेव से कुम्मए तेणेव उवागच्छइरत्ता तस्सणं कुम्मस्स तं पायं नहिं आलुपंति दंतेहिं आखाडेंति ततो पच्छा मंसंच सोणियं च आहारेत्तिश्त्ता ते कुम्मगं सव्वतो सम्म उध्वत्ते त्ति नो चेव णं संचाएत्ति करेत्तए ताए दोचं पि तचं पि अवक्कमति एवं चत्तारिपाया जावसणीयंगीवं णिणेइंश्त्ता तएणं ते पावसियालगा तेणं कुम्मएणं गीवंता य पासंति त्ता सिग्धं चवलं नहेहिं दंतेहिं कवालं विहाडे तिश्त्तातं कुम्मगं जीवियाउ ववरोवेंति मंसंच सोणियं च आहारेंति एवामेव समणाउसो जो अम्ह णिग्गंथो वा निग्गंथीवा आयरियउवज्झायाणं वा अंतिते पव्वए समाणे पंच य से इन्दिया अगुत्ता भवंति सेणं इह भवे चेव बहूणं समणाणं समणीणं सावयाणं सावियाणं हीलणीजे परलोगे विय णं आगच्छइं बहूणं दंडणाणि य जाव अणुपरियट्टइ जहा व से कुम्मए अगुत्तिदिए तएणं ते पापसियालगा जेणेव से दोच्चे कुम्मए तेणेव उवा गच्छइश्त्तातं कुम्मए सव्वतो संमंता उवत्तिंति जाव दंतेहिं निखो.त्ति जाव करित्तए तएणं ते पावसियालगा दोचं पिजाव नो संचाए त्ति तस्स कुम्मस्स किंचि अवा वाहं वा जाव छविच्छेयं वा करित्तए ताहे तंता परितंता णिटिवणा समाणा जामेव दिसंपाउन्भूया तामेव दिसं पडिगया तएणं से कुम्मए तेणेव पावसियालए चिरए दूरगए जाणित्ता सणियं गीवंतिणेत्ति 2 दिण्णलोयं करेंति जमगसमगं चत्तारि पाए नीणेइश्त्ता ताए उकिट्ठाए तुरियाए कुम्मगतीए वतीवयमाणे जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ रत्ता मित्तणाइनियगसयण संबंधि परियणेणं सद्धि अभिसमण्णागए यावि होत्था ए वामेव समणाउसो जो अम्हं समणो वा२पंच य से इंदिया तिगुत्ताई भवति जाव जहा से कुम्मए गुत्तिदिए। (टीका सुगमत्वाठ्याख्यातापि न गृहीता) नवरं "विसएसु इंदियाई, रुभंता रागदोसनिम्मुक्का। पावंति निव्वुइ सुहंकुम्मुव्व मयंगदहसोक्खं // इयरे उअणत्थ, परंपराउ पावंति पावकम्म-वसा। संसारसागरगया, गोमाउ गसियकुम्मो व्व। ज्ञा० 4 अ॥ (13) तानि चानामितानि दुःखाय भवन्तीत्यत्र घ्राणेन्द्रिये उदाहरणकुमारो गंधप्पिओ सो अणवरयं नागकडएण खेल्लइ / माइ सवतीए एयरस मंजूसाए विसं छोण नदीए पवाहियंतेणं हिट्ठा उत्तारिया उग्घाडेऊण पलोइउ पवत्तो पडिमंजूसाइए हि ओ समुग्गको दिट्ठो सो अण्णेण उग्घाडिऊण जंघित्तो मत्तो य एवं दुक्खायगाणिंदियं / आ. म. द्वि. / / फासिंदिए उदाहरणम्वसंतपुरे नयरे जियसत्तूराया कुसुमालिया से भज्जा तासे